| BhPr, 2, 3, 242.1 |
| gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet / | Kontext |
| RAdhy, 1, 115.2 |
| trayodaśe 'hṇi samprāpte jāyate dīpanaṃ śubham // | Kontext |
| RArṇ, 12, 109.2 |
| niśāsu prajvalennityaṃ nāhni jvalati pārvati / | Kontext |
| RArṇ, 4, 19.2 |
| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // | Kontext |
| RCint, 8, 140.2 |
| kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ // | Kontext |
| RCint, 8, 167.2 |
| suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam // | Kontext |
| RCint, 8, 186.1 |
| trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ / | Kontext |
| RCint, 8, 189.2 |
| sāyaṃ ca tāvadahṇo madhye māṣadvayaṃ śeṣam // | Kontext |
| RCūM, 15, 64.1 |
| ekaviṃśatyaho yāvadyāmaṃ yāmaṃ dine dine / | Kontext |
| RPSudh, 2, 94.2 |
| golasya svedanaṃ kāryamahobhiḥ saptabhistathā // | Kontext |
| RRĂ…, V.kh., 6, 30.2 |
| kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ // | Kontext |
| RRS, 11, 117.2 |
| cullyopari pacec cāhni bhasma syāllavaṇopamam // | Kontext |
| RSK, 1, 9.1 |
| vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani / | Kontext |
| RSK, 2, 18.1 |
| gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā / | Kontext |
| ŚdhSaṃh, 2, 12, 155.2 |
| dhānyarāśau nyasetpaścādahorātrātsamuddharet // | Kontext |