| ÅK, 2, 1, 105.1 |
| kvāthe tacchuddhatāṃ yāti praśastaṃ lohamāraṇe / | Kontext |
| RAdhy, 1, 474.1 |
| yasyāḥ śuddhāvubhau pakṣau prasūtā cottame kule / | Kontext |
| RArṇ, 12, 367.1 |
| jaladalavavapuṣmān kuñcitānīlakeśaḥ suragururiva śuddhaḥ satkaviścitrakārī / | Kontext |
| RArṇ, 15, 41.2 |
| mardanaṃ svedanaṃ caiva pūrvavacchuddhamānasaḥ // | Kontext |
| RArṇ, 17, 34.2 |
| trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // | Kontext |
| RArṇ, 8, 18.0 |
| kalpitaṃ dvividhaṃ tacca śuddhamiśravibhedataḥ // | Kontext |
| RArṇ, 8, 19.2 |
| śuddhaṃ miśraṃ tu saṃyogāt yathālābhaṃ sureśvari // | Kontext |
| RājNigh, 13, 160.1 |
| śuddhaṃ dṛḍhaghanaṃ vṛttaṃ snigdhagātraṃ suraṅgakam / | Kontext |
| RājNigh, 13, 187.1 |
| gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte / | Kontext |
| RājNigh, 13, 202.1 |
| yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri / | Kontext |
| RCūM, 10, 61.2 |
| śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // | Kontext |
| RMañj, 3, 31.2 |
| śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // | Kontext |
| RPSudh, 2, 60.2 |
| kṛtvā mūṣāṃ samāṃ śuddhāṃ dahanopalanirmitām // | Kontext |
| RPSudh, 5, 60.2 |
| śuddhamiśritavarṇaiśca yukto vaikrāṃta ucyate // | Kontext |
| RPSudh, 7, 8.2 |
| snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham // | Kontext |
| RPSudh, 7, 49.2 |
| yajñopavītopamaśuddhareṣās tisraśca saṃdarśayatīha śubhrāḥ // | Kontext |
| RRÅ, V.kh., 19, 128.1 |
| vajrīkṣīreṇa saṃyuktaṃ śuddhaṃ vastraṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 20, 95.2 |
| nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu // | Kontext |
| RRS, 2, 52.2 |
| śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // | Kontext |
| RRS, 2, 61.2 |
| vināyakaṃ ca sampūjya gṛhṇīyācchuddhamānasaḥ // | Kontext |
| RRS, 8, 76.0 |
| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate // | Kontext |