| ÅK, 1, 25, 5.2 | 
	| arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo'pi khalve / | Kontext | 
	| ÅK, 1, 25, 5.3 | 
	| arkātape tīvratare vimardyātpiṣṭirbhavetsā navanītarūpā // | Kontext | 
	| ÅK, 1, 25, 45.2 | 
	| liptvā limpetsitārkasya payasā śilayāpi ca // | Kontext | 
	| ÅK, 2, 1, 9.2 | 
	| svarṇarūpyārkakāntābhrasattvaṃ tīkṣṇaṃ ca muṇḍakam // | Kontext | 
	| ÅK, 2, 1, 37.1 | 
	| athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / | Kontext | 
	| ÅK, 2, 1, 66.2 | 
	| samaṃ snuhyarkapayasā mardayeddivasadvayam // | Kontext | 
	| ÅK, 2, 1, 86.2 | 
	| ūrdhvalagnaṃ śilāsattvaṃ bālārkasadṛśopamam // | Kontext | 
	| ÅK, 2, 1, 116.2 | 
	| snuhyarkapayasā stanyair mākṣikaṃ mardayeddinam // | Kontext | 
	| ÅK, 2, 1, 208.2 | 
	| grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ // | Kontext | 
	| ÅK, 2, 1, 209.1 | 
	| svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / | Kontext | 
	| BhPr, 1, 8, 205.1 | 
	| arkakṣīraṃ snuhīkṣīraṃ lāṅgalī karavīrakaḥ / | Kontext | 
	| BhPr, 2, 3, 16.1 | 
	| śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ / | Kontext | 
	| BhPr, 2, 3, 106.1 | 
	| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ / | Kontext | 
	| BhPr, 2, 3, 122.1 | 
	| arkakṣīreṇa sampiṣṭo gandhakastena lepayet / | Kontext | 
	| BhPr, 2, 3, 159.2 | 
	| citrakorṇāniśākṣārakanyārkakanakadravaiḥ // | Kontext | 
	| BhPr, 2, 3, 211.2 | 
	| arkakṣīraudanaṃ khalve cakrākāraṃ ca kārayet // | Kontext | 
	| BhPr, 2, 3, 212.1 | 
	| veṣṭayed arkapatraiśca samyaggajapuṭe pacet / | Kontext | 
	| BhPr, 2, 3, 255.1 | 
	| arkakṣīraṃ snuhīkṣīraṃ lāṃgalī karavīrakaḥ / | Kontext | 
	| KaiNigh, 2, 143.2 | 
	| arkendukāntamaṇayau muktāmarakatādayaḥ // | Kontext | 
	| RAdhy, 1, 34.2 | 
	| saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ // | Kontext | 
	| RAdhy, 1, 100.2 | 
	| śvetārkau śigrudhattūramṛgadūrvā harītakī // | Kontext | 
	| RAdhy, 1, 139.1 | 
	| mātuliṅgakanakasyāpi vārkatoyena mardayet / | Kontext | 
	| RAdhy, 1, 311.1 | 
	| vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām / | Kontext | 
	| RAdhy, 1, 313.1 | 
	| mandārārkāstu ye śvetāsteṣāṃ mūlāni dāhayet / | Kontext | 
	| RArṇ, 11, 89.1 | 
	| snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet / | Kontext | 
	| RArṇ, 12, 265.1 | 
	| varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam / | Kontext | 
	| RArṇ, 12, 305.2 | 
	| kartā hartā svayaṃ siddho jīveccandrārkatārakam // | Kontext | 
	| RArṇ, 12, 317.2 | 
	| nīlakuñcitakeśaśca jīveccandrārkatārakam // | Kontext | 
	| RArṇ, 12, 322.2 | 
	| hematvaṃ labhate nāgo bālārkasadṛśaprabham // | Kontext | 
	| RArṇ, 12, 335.2 | 
	| yāvaccandrārkajīvitvam anantabalavīryavān // | Kontext | 
	| RArṇ, 12, 368.1 | 
	| prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā / | Kontext | 
	| RArṇ, 14, 26.2 | 
	| māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam // | Kontext | 
	| RArṇ, 15, 35.2 | 
	| bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam // | Kontext | 
	| RArṇ, 15, 64.2 | 
	| sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet // | Kontext | 
	| RArṇ, 15, 76.1 | 
	| candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam / | Kontext | 
	| RArṇ, 15, 128.3 | 
	| śatāṃśena tu candrārkaṃ vedhayet suravandite // | Kontext | 
	| RArṇ, 15, 178.1 | 
	| abhrakasya tu pattreṇa vajrārkakṣīrasindhunā / | Kontext | 
	| RArṇ, 15, 180.1 | 
	| tailārkakṣīravārāhīlāṅgalyo nigalottamaḥ / | Kontext | 
	| RArṇ, 15, 182.1 | 
	| snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā / | Kontext | 
	| RArṇ, 15, 183.2 | 
	| vākucī brahmabījāni snuhyarkakṣīrasaindhavam / | Kontext | 
	| RArṇ, 15, 184.3 | 
	| snuhyarkapayasā yuktaṃ peṣayennigalottamam // | Kontext | 
	| RArṇ, 15, 192.1 | 
	| kokilārkasnuhīkṣīraṃ saindhavābhrakaguggulu / | Kontext | 
	| RArṇ, 16, 20.1 | 
	| śaṅkhenaivārkadugdhena puṭena śatavāpitam / | Kontext | 
	| RArṇ, 16, 57.2 | 
	| pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham // | Kontext | 
	| RArṇ, 16, 87.2 | 
	| taptahemanibhākāro bālārkasadṛśaprabhaḥ // | Kontext | 
	| RArṇ, 16, 108.2 | 
	| snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā / | Kontext | 
	| RArṇ, 17, 42.2 | 
	| amlena tridinaṃ piṣṭvā tārārkau melayet samau // | Kontext | 
	| RArṇ, 17, 64.2 | 
	| snuhyarkakṣīraciñcāmlavajrakandasamanvitām / | Kontext | 
	| RArṇ, 17, 65.1 | 
	| snuhyarkakṣīralavaṇaiḥ śulvapattrāṇi lepayet / | Kontext | 
	| RArṇ, 17, 95.2 | 
	| godhāvatī vajravallī śvetārkaḥ śakravāruṇī // | Kontext | 
	| RArṇ, 17, 115.1 | 
	| ciñcārasena sāmudraiḥ kṣīre cārkasya vahninā / | Kontext | 
	| RArṇ, 17, 117.2 | 
	| niṣekāt kurute hema bālārkasadṛśaprabham // | Kontext | 
	| RArṇ, 17, 130.2 | 
	| sitārkapattratoyena puṭo varṇaprado bhavet // | Kontext | 
	| RArṇ, 5, 15.2 | 
	| kaṅgunī kṛṣṇakanakaṃ śvetārkaṃ ca dantinī yavaciñcā ca karkoṭī kāravallikā // | Kontext | 
	| RArṇ, 5, 34.1 | 
	| snuhyarkonmattakaṃ caiva karavīraṃ ca lāṅgalī / | Kontext | 
	| RArṇ, 6, 32.1 | 
	| gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ / | Kontext | 
	| RArṇ, 6, 34.1 | 
	| vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ / | Kontext | 
	| RArṇ, 6, 103.1 | 
	| karavīrārkadugdhena meṣaśṛṅgaṃ sahiṅgulam / | Kontext | 
	| RArṇ, 6, 119.1 | 
	| etaistu marditaṃ vajraṃ snuhyarkapayasā tathā / | Kontext | 
	| RArṇ, 7, 8.1 | 
	| mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam / | Kontext | 
	| RArṇ, 7, 106.1 | 
	| snuhyarkakṣīralavaṇakṣārāmlaparilepitam / | Kontext | 
	| RArṇ, 7, 116.1 | 
	| snuhyarkakṣīrahalinīkañcukīkandacitrakaiḥ / | Kontext | 
	| RArṇ, 7, 133.1 | 
	| arkāpāmārgamusalīniculaṃ citrakaṃ tathā / | Kontext | 
	| RArṇ, 7, 140.2 | 
	| snuhyarkonmattahalinī pāṭhā cottaravāruṇī // | Kontext | 
	| RArṇ, 7, 149.1 | 
	| nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye / | Kontext | 
	| RArṇ, 8, 59.2 | 
	| mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ / | Kontext | 
	| RArṇ, 8, 63.2 | 
	| candrārkapattralepena śatabhāgena vedhayet // | Kontext | 
	| RājNigh, 13, 162.1 | 
	| bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā / | Kontext | 
	| RCint, 2, 24.1 | 
	| snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ / | Kontext | 
	| RCint, 3, 19.2 | 
	| bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ / | Kontext | 
	| RCint, 3, 125.1 | 
	| balinā vyūḍhaṃ kevalamarkamapi / | Kontext | 
	| RCint, 3, 149.1 | 
	| tārārkamarkaṭaśiraḥśilāgandhān pracūrṇayet / | Kontext | 
	| RCint, 3, 177.2 | 
	| bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate // | Kontext | 
	| RCint, 4, 18.2 | 
	| arkakṣīraudanaṃ mardyamarkamūladraveṇa vā // | Kontext | 
	| RCint, 4, 18.2 | 
	| arkakṣīraudanaṃ mardyamarkamūladraveṇa vā // | Kontext | 
	| RCint, 4, 19.1 | 
	| veṣṭayedarkapatraistu samyaggajapuṭe pacet / | Kontext | 
	| RCint, 4, 22.0 | 
	| taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam // | Kontext | 
	| RCint, 4, 30.3 | 
	| dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai // | Kontext | 
	| RCint, 5, 14.1 | 
	| arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / | Kontext | 
	| RCint, 6, 10.1 | 
	| snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam / | Kontext | 
	| RCint, 6, 20.1 | 
	| śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ / | Kontext | 
	| RCint, 6, 57.2 | 
	| mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām // | Kontext | 
	| RCint, 7, 48.1 | 
	| arkasehuṇḍadhustūralāṅgalīkaravīrakāḥ / | Kontext | 
	| RCint, 8, 47.2 | 
	| nīlikā girikarṇyarkakṛṣṇadhattūrakaṃ yavāḥ // | Kontext | 
	| RCint, 8, 58.1 | 
	| śeṣo'rkaścedgandhakairvā kunaṭyā vāhatadvipaiḥ / | Kontext | 
	| RCint, 8, 165.1 | 
	| arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau / | Kontext | 
	| RCūM, 10, 69.2 | 
	| rasāyanavidhānena jīveccandrārkatārakam // | Kontext | 
	| RCūM, 10, 96.2 | 
	| grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ // | Kontext | 
	| RCūM, 10, 97.1 | 
	| svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / | Kontext | 
	| RCūM, 12, 59.1 | 
	| dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ / | Kontext | 
	| RCūM, 13, 30.2 | 
	| mṛtasvarṇārkakāntānāṃ niṣkadvayamitaṃ pṛthak // | Kontext | 
	| RCūM, 14, 9.1 | 
	| tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam / | Kontext | 
	| RCūM, 14, 48.1 | 
	| viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt / | Kontext | 
	| RCūM, 14, 122.1 | 
	| kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam / | Kontext | 
	| RCūM, 14, 136.1 | 
	| satālenārkadugdhena liptvā vaṅgadalānyatha / | Kontext | 
	| RCūM, 14, 179.1 | 
	| kāṃsyārkarītilohāhijātaṃ tadvarttalohakam / | Kontext | 
	| RCūM, 14, 189.1 | 
	| dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret / | Kontext | 
	| RCūM, 16, 42.1 | 
	| guñjāmātro rasendro'yam arkavāriniṣevitam / | Kontext | 
	| RCūM, 16, 86.2 | 
	| rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā // | Kontext | 
	| RCūM, 4, 8.1 | 
	| arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve / | Kontext | 
	| RCūM, 4, 8.2 | 
	| arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā // | Kontext | 
	| RCūM, 4, 47.2 | 
	| liptvā limpetsitārkasya payasā śilayāpi ca // | Kontext | 
	| RCūM, 9, 13.2 | 
	| nīlakaḥ kanako'rkaśca vargo hyupaviṣātmakaḥ // | Kontext | 
	| RHT, 14, 13.1 | 
	| baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā / | Kontext | 
	| RHT, 18, 20.1 | 
	| rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena / | Kontext | 
	| RHT, 18, 27.1 | 
	| tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca / | Kontext | 
	| RHT, 3, 7.1 | 
	| sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam / | Kontext | 
	| RHT, 4, 26.1 | 
	| gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt / | Kontext | 
	| RHT, 5, 19.2 | 
	| snuhyarkadugdhapiṣṭaṃ kaṃkuṣṭhaśilāyutaṃ nāgam // | Kontext | 
	| RKDh, 1, 1, 36.1 | 
	| kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam / | Kontext | 
	| RKDh, 1, 1, 239.1 | 
	| snuhyarkadugdhaṃ deveśi mūṣālepaṃ tu kārayet / | Kontext | 
	| RKDh, 1, 1, 239.3 | 
	| snuhyarkaprabhavaṃ kṣīraṃ brahmabījāni guggulum // | Kontext | 
	| RKDh, 1, 1, 244.1 | 
	| atra snuhyarkaprabhavaṃ kṣīraṃ ityatra śigrusarjabhavaṃ kṣāraṃ ityapi pāṭhaḥ / | Kontext | 
	| RKDh, 1, 1, 245.1 | 
	| bākucī brahmabījāni snuhyarkakṣīrasaindhavāḥ / | Kontext | 
	| RKDh, 1, 1, 247.1 | 
	| snuhyarkapayasā yuktaṃ peṣayennigaḍottamam / | Kontext | 
	| RKDh, 1, 1, 256.2 | 
	| vaṭārkodumbarakṣīrair dinamekaṃ haṭhā bhavet // | Kontext | 
	| RMañj, 2, 55.1 | 
	| bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam / | Kontext | 
	| RMañj, 3, 13.1 | 
	| arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / | Kontext | 
	| RMañj, 3, 46.1 | 
	| dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi / | Kontext | 
	| RMañj, 5, 14.2 | 
	| mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ // | Kontext | 
	| RMañj, 5, 20.2 | 
	| arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca // | Kontext | 
	| RMañj, 5, 27.2 | 
	| snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati // | Kontext | 
	| RMañj, 5, 48.1 | 
	| vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet / | Kontext | 
	| RMañj, 6, 79.1 | 
	| śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam / | Kontext | 
	| RMañj, 6, 127.1 | 
	| samabhāgāni caitāni hyarkakṣīreṇa bhāvayet / | Kontext | 
	| RMañj, 6, 224.2 | 
	| śilājatvarkamūlaṃ tu kadalīkandacitrakam // | Kontext | 
	| RMañj, 6, 235.2 | 
	| jambīronmattabhārgībhiḥ snuhyarkaviṣamuṣṭibhiḥ // | Kontext | 
	| RMañj, 6, 279.1 | 
	| bhasma kuryādrasendrasya navārkakiraṇopamam / | Kontext | 
	| RMañj, 6, 291.1 | 
	| svāṅgaśītaṃ ca saṃcūrṇya bhāvayedarkadugdhakaiḥ / | Kontext | 
	| RMañj, 6, 322.1 | 
	| mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam / | Kontext | 
	| RMañj, 6, 333.2 | 
	| arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam // | Kontext | 
	| RPSudh, 2, 18.2 | 
	| arkamūlarasenaiva vāsaraikaṃ prayatnataḥ // | Kontext | 
	| RPSudh, 2, 19.2 | 
	| arkamūlabhavenaiva kalkena parilepitā // | Kontext | 
	| RPSudh, 4, 114.1 | 
	| lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam / | Kontext | 
	| RPSudh, 5, 104.2 | 
	| hematārārkagarbhebhyaḥ śilājatu viniḥsaret // | Kontext | 
	| RPSudh, 7, 59.2 | 
	| arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale // | Kontext | 
	| RRÅ, R.kh., 2, 16.2 | 
	| viṣamuṣṭyarkalākṣāśca gokṣuraḥ kākatuṇḍikā // | Kontext | 
	| RRÅ, R.kh., 5, 7.1 | 
	| athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā / | Kontext | 
	| RRÅ, R.kh., 5, 33.2 | 
	| arkadugdhasamaṃ piṣṭvā vipravanmārayennṛpam // | Kontext | 
	| RRÅ, R.kh., 5, 43.2 | 
	| snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam // | Kontext | 
	| RRÅ, R.kh., 8, 11.1 | 
	| mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu / | Kontext | 
	| RRÅ, R.kh., 8, 33.2 | 
	| mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet // | Kontext | 
	| RRÅ, R.kh., 8, 47.1 | 
	| snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā / | Kontext | 
	| RRÅ, R.kh., 8, 90.2 | 
	| arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet // | Kontext | 
	| RRÅ, V.kh., 10, 10.2 | 
	| mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ // | Kontext | 
	| RRÅ, V.kh., 10, 48.1 | 
	| nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā / | Kontext | 
	| RRÅ, V.kh., 12, 22.0 | 
	| tejaḥpuñjo raso baddho bālārkasadṛśo bhavet // | Kontext | 
	| RRÅ, V.kh., 12, 38.1 | 
	| arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca / | Kontext | 
	| RRÅ, V.kh., 12, 42.2 | 
	| arkaḥ punarnavā śigruryavaciñcā hyanukramāt // | Kontext | 
	| RRÅ, V.kh., 12, 44.1 | 
	| arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca / | Kontext | 
	| RRÅ, V.kh., 12, 45.1 | 
	| kadalī musalī śigrurvandhyāṅkollārkapīlukam / | Kontext | 
	| RRÅ, V.kh., 13, 26.1 | 
	| snuhyarkapayasā stanyairmākṣikaṃ mardayeddinam / | Kontext | 
	| RRÅ, V.kh., 13, 41.0 | 
	| ūrdhvalagnaṃ śilāsattvaṃ bālārkakiraṇopamam // | Kontext | 
	| RRÅ, V.kh., 13, 43.1 | 
	| sarvaṃ snuhyarkapayasā mardayeddivasatrayam / | Kontext | 
	| RRÅ, V.kh., 14, 53.1 | 
	| svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca / | Kontext | 
	| RRÅ, V.kh., 14, 62.1 | 
	| samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ / | Kontext | 
	| RRÅ, V.kh., 14, 64.1 | 
	| mṛtatīkṣṇārkabhāgaṃ ca tāpyacūrṇaṃ samam / | Kontext | 
	| RRÅ, V.kh., 15, 14.2 | 
	| karpūraṃ kāṃjikaṃ tulyaṃ snuhyarkakṣīramarditam // | Kontext | 
	| RRÅ, V.kh., 15, 54.2 | 
	| veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ // | Kontext | 
	| RRÅ, V.kh., 15, 106.2 | 
	| veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike // | Kontext | 
	| RRÅ, V.kh., 17, 3.2 | 
	| snuhyarkārjunavajrīṇāṃ kaṭutuṃbyā samāharet // | Kontext | 
	| RRÅ, V.kh., 17, 11.2 | 
	| snuhyarkapayasā drāvairmunibhirmardayet tryaham // | Kontext | 
	| RRÅ, V.kh., 17, 62.2 | 
	| snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet // | Kontext | 
	| RRÅ, V.kh., 18, 133.1 | 
	| avadhyo devadaityānāṃ yāvaccandrārkamedinī / | Kontext | 
	| RRÅ, V.kh., 2, 30.2 | 
	| mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ // | Kontext | 
	| RRÅ, V.kh., 20, 10.1 | 
	| arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet / | Kontext | 
	| RRÅ, V.kh., 3, 10.1 | 
	| palāśāṅkolavijayā meghanādārkasarṣapāḥ / | Kontext | 
	| RRÅ, V.kh., 3, 28.2 | 
	| snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet // | Kontext | 
	| RRÅ, V.kh., 6, 107.1 | 
	| tridinaṃ dolikāyantre arkapatraiśca veṣṭitam / | Kontext | 
	| RRÅ, V.kh., 6, 110.2 | 
	| arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet // | Kontext | 
	| RRÅ, V.kh., 6, 112.2 | 
	| arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam // | Kontext | 
	| RRÅ, V.kh., 7, 3.1 | 
	| svarṇanāgārkakāntaṃ ca tīkṣṇaṃ vaṅgaṃ ca rūpyakam / | Kontext | 
	| RRÅ, V.kh., 7, 11.1 | 
	| snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ / | Kontext | 
	| RRÅ, V.kh., 7, 12.3 | 
	| snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet // | Kontext | 
	| RRÅ, V.kh., 7, 16.1 | 
	| snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham / | Kontext | 
	| RRÅ, V.kh., 7, 124.1 | 
	| hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham / | Kontext | 
	| RRÅ, V.kh., 8, 1.1 | 
	| kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / | Kontext | 
	| RRÅ, V.kh., 8, 7.1 | 
	| kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare / | Kontext | 
	| RRÅ, V.kh., 8, 8.2 | 
	| tattāraṃ jāyate divyaṃ yāvaccandrārkatārakam // | Kontext | 
	| RRÅ, V.kh., 8, 80.2 | 
	| mardyaṃ snuhyarkasattvābhyāṃ khalvake divasatrayam // | Kontext | 
	| RRÅ, V.kh., 8, 85.1 | 
	| tanmṛtaṃ vaṅgatārārkaiḥ krameṇāveṣṭayetsamaiḥ / | Kontext | 
	| RRÅ, V.kh., 8, 93.1 | 
	| arkāpāmārgakadalīkṣāramamlena lolitam / | Kontext | 
	| RRÅ, V.kh., 8, 114.1 | 
	| yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham / | Kontext | 
	| RRÅ, V.kh., 8, 134.1 | 
	| arkāpāmārgakadalībhasmatoyena lolayet / | Kontext | 
	| RRÅ, V.kh., 9, 7.2 | 
	| snukpayaḥkarkaṭāsthīni kācamarkapayaḥ samam // | Kontext | 
	| RRÅ, V.kh., 9, 31.2 | 
	| caturdaśapuṭairevaṃ bālārkasadṛśaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 9, 78.1 | 
	| śatamāṃśena tenaiva candrārkau vedhayed drutam / | Kontext | 
	| RRÅ, V.kh., 9, 91.1 | 
	| athavā madhunāktena candrārkau lepayettataḥ / | Kontext | 
	| RRS, 10, 57.2 | 
	| baddhvā sūtārkabhasmārthaṃ kapotapuṭamucyate // | Kontext | 
	| RRS, 10, 84.2 | 
	| nīlakaḥ kanako'rkaśca vargo hy upaviṣātmakaḥ // | Kontext | 
	| RRS, 11, 55.1 | 
	| śvetārkaśigrudhattūramṛgadūrvārasāṅkuśāḥ / | Kontext | 
	| RRS, 11, 78.1 | 
	| piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ / | Kontext | 
	| RRS, 2, 97.2 | 
	| sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ // | Kontext | 
	| RRS, 2, 103.1 | 
	| grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ / | Kontext | 
	| RRS, 2, 103.2 | 
	| svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret // | Kontext | 
	| RRS, 3, 43.1 | 
	| athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā / | Kontext | 
	| RRS, 4, 65.1 | 
	| dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ / | Kontext | 
	| RRS, 5, 51.2 | 
	| viśudhyantyarkapatrāṇi nirguṃḍyārasamajjanāt // | Kontext | 
	| RRS, 5, 159.1 | 
	| satālenārkadugdhena liptvā vaṃgadalāni ca / | Kontext | 
	| RRS, 5, 212.1 | 
	| kāṃsyārkarītilohāhijātaṃ tadvartalohakam / | Kontext | 
	| RRS, 5, 223.1 | 
	| dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet / | Kontext | 
	| RRS, 8, 7.1 | 
	| arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle / | Kontext | 
	| RRS, 8, 7.2 | 
	| arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā // | Kontext | 
	| RSK, 1, 9.2 | 
	| lohārkāśmajakhalve tu tapte caiva vimardayet // | Kontext | 
	| RSK, 1, 11.2 | 
	| mūrchayet saptadhā paścāt kanyāgnyarkavarāmbubhiḥ // | Kontext | 
	| RSK, 1, 12.1 | 
	| tridhordhvapātanāt pātyaḥ pādāṃśārkayutaḥ śuciḥ / | Kontext | 
	| RSK, 2, 1.1 | 
	| hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ / | Kontext | 
	| RSK, 2, 14.1 | 
	| dvyarkau nepālamlecchau tu rase nepāla uttamaḥ / | Kontext | 
	| RSK, 2, 20.1 | 
	| gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet / | Kontext | 
	| RSK, 3, 9.1 | 
	| lāṅgalīvajrihemārkahayāriviṣamuṣṭikāḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 14.2 | 
	| śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 25.1 | 
	| arkakṣīreṇa sampiṣṭo gandhakastena lepayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 27.2 | 
	| arkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā // | Kontext | 
	| ŚdhSaṃh, 2, 11, 48.1 | 
	| stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 52.2 | 
	| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 62.1 | 
	| arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 62.2 | 
	| veṣṭayedarkapatraiśca samyaggajapuṭe pacet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 19.2 | 
	| arkasehuṇḍadhattūralāṅgalīkaravīrakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 52.1 | 
	| tato nītvārkadugdhena vajrīdugdhena saptadhā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 132.2 | 
	| arkamūlakaṣāyaṃ tu satryūṣam anupāyayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 196.2 | 
	| jambīronmattavāsābhiḥ snuhyarkaviṣamuṣṭibhiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 262.2 | 
	| svāṅgaśītaṃ ca saṃcūrṇya bhāvayed arkadugdhakaiḥ // | Kontext |