| RArṇ, 11, 137.2 | 
	| rasendro dṛśyate devi nīlapītāruṇacchaviḥ // | Kontext | 
	| RājNigh, 13, 192.1 | 
	| ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā / | Kontext | 
	| RājNigh, 13, 202.1 | 
	| yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri / | Kontext | 
	| RCint, 3, 177.2 | 
	| bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate // | Kontext | 
	| RCūM, 10, 62.1 | 
	| śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ / | Kontext | 
	| RCūM, 12, 5.2 | 
	| nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi / | Kontext | 
	| RCūM, 14, 81.1 | 
	| paruṣaṃ pogaronmuktaṃ bhaṅge pāradasacchaviḥ / | Kontext | 
	| RCūM, 14, 169.2 | 
	| caturdaśalasadvarṇasuvarṇasadṛśacchaviḥ // | Kontext | 
	| RHT, 18, 69.2 | 
	| lambitamatha nirdhmātaṃ tāmraṃ tārachaviṃ vahati // | Kontext | 
	| RMañj, 3, 32.1 | 
	| śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ / | Kontext | 
	| RPSudh, 1, 19.1 | 
	| śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ / | Kontext | 
	| RPSudh, 3, 11.2 | 
	| kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ // | Kontext | 
	| RPSudh, 3, 21.1 | 
	| divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ / | Kontext | 
	| RPSudh, 5, 61.1 | 
	| śvetaḥ pītastathā kṛṣṇo nīlaḥ pārāvacchaviḥ / | Kontext | 
	| RPSudh, 7, 5.1 | 
	| gaṃgodakasamudbhūtaṃ nīlagarbhāruṇacchavi / | Kontext | 
	| RPSudh, 7, 50.1 | 
	| karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ / | Kontext | 
	| RRĂ…, R.kh., 7, 28.1 | 
	| bhaṅge suvarṇasaṃkāśo 'ntaḥ kṛṣṇo bahiśchaviḥ / | Kontext | 
	| RRS, 2, 53.1 | 
	| śveto raktaśca pītaśca nīlaḥ pārāpatacchaviḥ / | Kontext | 
	| RRS, 4, 11.1 | 
	| nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi / | Kontext | 
	| RRS, 5, 75.1 | 
	| paruṣaṃ pogaronmuktaṃ bhaṃge pāradavacchavi / | Kontext | 
	| RRS, 5, 203.2 | 
	| caturdaśalasadvarṇasuvarṇasadṛśachaviḥ / | Kontext |