| ÅK, 1, 25, 56.2 | 
	| bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśasamanvitam // | Kontext | 
	| ÅK, 1, 26, 155.1 | 
	| śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭam / | Kontext | 
	| ÅK, 1, 26, 189.2 | 
	| valmīkamṛttikālohakiṭṭaśvetāśmanāṃ pṛthak // | Kontext | 
	| ÅK, 1, 26, 221.2 | 
	| yathāśmani viśedvahnirbahiḥsthaḥ puṭayogataḥ // | Kontext | 
	| ÅK, 2, 1, 4.3 | 
	| capalāśmajabhūnāgaharidrāśmāgnijārakāḥ // | Kontext | 
	| BhPr, 1, 8, 40.2 | 
	| aśmadoṣaḥ sudurgandho doṣāḥ saptāyasasya tu // | Kontext | 
	| BhPr, 1, 8, 68.2 | 
	| viṣāśmakuṣṭhakaṇḍūghnaṃ kharparaṃ cāpi tadguṇam // | Kontext | 
	| BhPr, 1, 8, 81.1 | 
	| chedi yogavahaṃ hanti kaphamehāśmaśarkarāḥ / | Kontext | 
	| BhPr, 2, 3, 119.2 | 
	| viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam // | Kontext | 
	| BhPr, 2, 3, 144.2 | 
	| rasāyanaṃ yogavāhi śleṣmamehāśmaśarkarāḥ // | Kontext | 
	| BhPr, 2, 3, 234.3 | 
	| viṣāśmakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam // | Kontext | 
	| KaiNigh, 2, 55.1 | 
	| viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kārparaṃ smṛtam / | Kontext | 
	| KaiNigh, 2, 59.2 | 
	| tiktaṃ keśyaṃ viṣaśvitrasakṛcchrāśmakaphāpaham // | Kontext | 
	| KaiNigh, 2, 65.2 | 
	| chedi yogavahaṃ hanti kaphakuṣṭhāśmapāṇḍutāḥ // | Kontext | 
	| KaiNigh, 2, 89.2 | 
	| nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān // | Kontext | 
	| RAdhy, 1, 34.2 | 
	| saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ // | Kontext | 
	| RAdhy, 1, 251.1 | 
	| dadyāt salavaṇaṃ dagdhāśmacūrṇaṃ mastakopari / | Kontext | 
	| RAdhy, 1, 336.2 | 
	| tyaktavyaṃ utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam // | Kontext | 
	| RAdhy, 1, 376.1 | 
	| aśmacūrṇasya yā cāchibhṛtā sthālī tayā dṛḍhā / | Kontext | 
	| RājNigh, 13, 38.2 | 
	| kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi // | Kontext | 
	| RājNigh, 13, 182.1 | 
	| mṛccharkarāśmakalilo vicchāyo malino laghuḥ / | Kontext | 
	| RājNigh, 13, 194.1 | 
	| ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani / | Kontext | 
	| RCint, 8, 133.2 | 
	| lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau // | Kontext | 
	| RCūM, 10, 60.3 | 
	| etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ // | Kontext | 
	| RCūM, 14, 91.1 | 
	| vindhyādrau cumbakāśmānaścumbantyāyasakīlakam / | Kontext | 
	| RCūM, 16, 22.2 | 
	| tato nikṣipya lohāśmakambūnāmeva bhājane // | Kontext | 
	| RCūM, 16, 96.2 | 
	| śatabhāvitagandhāśma biḍaṃ hemādijāraṇam // | Kontext | 
	| RCūM, 3, 7.2 | 
	| svarṇāyoghoṣaśulbāśmakuṇḍyaścarmakṛtāṃ tathā // | Kontext | 
	| RCūM, 4, 58.2 | 
	| bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśarasānvitam // | Kontext | 
	| RCūM, 5, 5.2 | 
	| nirudgārāśmajaś caikastadanyo lohasambhavaḥ // | Kontext | 
	| RCūM, 5, 102.1 | 
	| śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭe / | Kontext | 
	| RCūM, 5, 147.1 | 
	| yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ / | Kontext | 
	| RHT, 10, 3.2 | 
	| śreṣṭhaṃ tadaśma śailodakaṃ prāpya // | Kontext | 
	| RKDh, 1, 1, 224.3 | 
	| śvetāśmānas tuṣāchāyā śikhitrāḥ śaṇakarpaṭāḥ / | Kontext | 
	| RKDh, 1, 1, 225.1 | 
	| śvetāśmānaḥ śvetapāṣāṇāḥ / | Kontext | 
	| RPSudh, 1, 110.2 | 
	| aśmapātre'tha lohasya pātre kācamaye 'thavā // | Kontext | 
	| RPSudh, 2, 89.1 | 
	| aśmacūrṇasya kaṇikāmadhye khoṭaṃ nidhāya ca / | Kontext | 
	| RPSudh, 4, 61.1 | 
	| viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam / | Kontext | 
	| RPSudh, 6, 2.1 | 
	| tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam / | Kontext | 
	| RPSudh, 6, 3.2 | 
	| niṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru // | Kontext | 
	| RRS, 10, 8.1 | 
	| śvetāśmānas tuṣā dagdhāḥ śikhitrāḥ śaṇakharpare / | Kontext | 
	| RRS, 10, 50.1 | 
	| yathāśmani viśed vahnir bahiḥsthapuṭayogataḥ / | Kontext | 
	| RRS, 3, 62.1 | 
	| saurāṣṭrāśmani sambhūtā sā tuvarī matā / | Kontext | 
	| RRS, 7, 7.1 | 
	| svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā / | Kontext | 
	| RSK, 1, 9.2 | 
	| lohārkāśmajakhalve tu tapte caiva vimardayet // | Kontext |