| ÅK, 2, 1, 320.2 |
| dānavendravijitānpurā surān bhraṣṭakāntidhṛtidhairyatejasaḥ / | Kontext |
| BhPr, 2, 3, 95.0 |
| satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe // | Kontext |
| RArṇ, 11, 158.1 |
| ruruṇā dānavendreṇa bhakṣito bhasmasūtakaḥ / | Kontext |
| RArṇ, 6, 124.1 |
| daityendro mahiṣaḥ siddho haradehasamudbhavaḥ / | Kontext |
| RCint, 8, 26.2 |
| na vikārāya bhavati sādhakendrasya vatsarāt // | Kontext |
| RCint, 8, 27.2 |
| tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ // | Kontext |
| RCint, 8, 103.1 |
| nāgārjuno munīndraḥ śaśāsa yallohaśāstram atigahanam / | Kontext |
| RCint, 8, 275.2 |
| krameṇa śīlitaṃ hanti vṛkṣamindrāśaniryathā / | Kontext |
| RCūM, 12, 37.2 |
| brahmajyotirmunīndreṇa kramo'yaṃ parikīrtitaḥ // | Kontext |
| RCūM, 14, 185.2 |
| sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Kontext |
| RCūM, 15, 11.2 |
| sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā // | Kontext |
| RCūM, 15, 22.1 |
| indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ / | Kontext |
| RCūM, 5, 2.1 |
| svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / | Kontext |
| RKDh, 1, 2, 43.8 |
| nāgārjuno munīndraḥ yallohaśāstram atigahanam / | Kontext |
| RMañj, 1, 5.2 |
| sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam // | Kontext |
| RMañj, 3, 101.0 |
| muktāvidrumavajrendravaidūryasphaṭikādikam // | Kontext |
| RMañj, 5, 36.2 |
| nāśayecchūlam arśāṃsi vṛkṣamindrāśaniryathā // | Kontext |
| RMañj, 6, 287.2 |
| tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ // | Kontext |
| RPSudh, 7, 52.2 |
| sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ // | Kontext |
| RRÅ, R.kh., 1, 24.2 |
| baddhaṃ prāpya surāsurendracaritāṃ tāṃ tāṃ gatiṃ prāpayet / | Kontext |
| RRÅ, R.kh., 2, 2.2 |
| śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ / | Kontext |
| RRÅ, R.kh., 2, 2.2 |
| śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ / | Kontext |
| RRÅ, V.kh., 1, 69.2 |
| ete sarve tu bhūpendrā rasasiddhā mahābalāḥ // | Kontext |
| RRÅ, V.kh., 12, 37.2 |
| ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ // | Kontext |
| RRÅ, V.kh., 12, 85.2 |
| saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam // | Kontext |
| RRÅ, V.kh., 14, 1.2 |
| vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti // | Kontext |
| RRÅ, V.kh., 15, 108.2 |
| samukhe sūtarājendre jārayedabhrasatvavat // | Kontext |
| RRÅ, V.kh., 15, 123.1 |
| samukhe sūtarājendre jārayedabhrasatvavat / | Kontext |
| RRÅ, V.kh., 16, 1.3 |
| tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // | Kontext |
| RRÅ, V.kh., 16, 60.1 |
| samukhe rasarājendre cāryametacca jārayet / | Kontext |
| RRÅ, V.kh., 18, 114.1 |
| khecaro rasarājendro mukhasthaḥ khegatipradaḥ / | Kontext |
| RRÅ, V.kh., 19, 1.1 |
| saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / | Kontext |
| RRS, 2, 56.1 |
| daityendro māhiṣaḥ siddhaḥ sahadevasamudbhavaḥ / | Kontext |
| RRS, 4, 42.2 |
| brahmajyotirmunīndreṇa kramo 'yaṃ parikīrtitaḥ // | Kontext |
| RRS, 5, 219.2 |
| tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Kontext |
| RRS, 9, 2.1 |
| svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / | Kontext |