| ÅK, 2, 1, 89.2 | 
	| tāpyaṃ ca tāpijaṃ tārkṣyaṃ tāpīdeśasamudbhavam // | Kontext | 
	| ÅK, 2, 1, 277.1 | 
	| tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam / | Kontext | 
	| RArṇ, 6, 124.1 | 
	| daityendro mahiṣaḥ siddho haradehasamudbhavaḥ / | Kontext | 
	| RArṇ, 8, 83.1 | 
	| jyotiṣmatīkarañjākhyakaṭutumbīsamudbhavam / | Kontext | 
	| RājNigh, 13, 95.2 | 
	| tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam // | Kontext | 
	| RCint, 3, 131.1 | 
	| jyotiṣmatīkarañjākhyakaṭutumbīsamudbhavam / | Kontext | 
	| RCint, 3, 136.1 | 
	| yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ / | Kontext | 
	| RCint, 7, 118.1 | 
	| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhasamudbhavam / | Kontext | 
	| RCūM, 10, 36.1 | 
	| raukṣyaṃ saukṣmyaṃ jalaplāvaḥ śoṇavarṇasamudbhavaḥ / | Kontext | 
	| RCūM, 13, 12.2 | 
	| vimiśrya nikṣipettatra kṣīraṃ chāgīsamudbhavam // | Kontext | 
	| RCūM, 14, 119.2 | 
	| nihanti sakalānrogāṃstattaddoṣasamudbhavān // | Kontext | 
	| RCūM, 15, 24.1 | 
	| bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ / | Kontext | 
	| RCūM, 15, 48.2 | 
	| muñcet kañculikāṃ śīghraṃ nāgavaṅgasamudbhavām // | Kontext | 
	| RCūM, 15, 70.1 | 
	| daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ / | Kontext | 
	| RPSudh, 1, 28.1 | 
	| mṛcchailajalaśulbāyonāgavaṃgasamudbhavāḥ / | Kontext | 
	| RPSudh, 5, 9.2 | 
	| sevitaṃ tatprakurute kṣayarogasamudbhavam // | Kontext | 
	| RRÅ, V.kh., 10, 35.0 | 
	| yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ // | Kontext | 
	| RRÅ, V.kh., 10, 38.1 | 
	| jyotiṣmatīkarañjākṣakaṭutumbīsamudbhavam / | Kontext | 
	| RRÅ, V.kh., 4, 42.2 | 
	| chāyāśuṣkaṃ nyasetpiṇḍe vāsāpatrasamudbhave // | Kontext | 
	| RRS, 2, 56.1 | 
	| daityendro māhiṣaḥ siddhaḥ sahadevasamudbhavaḥ / | Kontext |