| ÅK, 1, 25, 73.1 |
| dināni katicit sthitvā yātyasau phullikā matā / | Kontext |
| ÅK, 1, 25, 75.2 |
| drute vahnisthite lohe viramyāṣṭanimeṣakam // | Kontext |
| ÅK, 1, 25, 81.2 |
| kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi // | Kontext |
| ÅK, 1, 25, 86.2 |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Kontext |
| ÅK, 1, 25, 96.2 |
| divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu // | Kontext |
| ÅK, 1, 25, 110.2 |
| mukhasthite rase nālyā lohasya dhamanātkhalu // | Kontext |
| ÅK, 1, 26, 140.2 |
| kāntapātrasthitaṃ tailaṃ sarvavraṇaviropaṇam // | Kontext |
| ÅK, 2, 1, 255.1 |
| mahāgiriṣu pāṣāṇāntasthito rasaḥ / | Kontext |
| BhPr, 1, 8, 121.2 |
| vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet // | Kontext |
| BhPr, 2, 3, 31.1 |
| bṛhadbhāṇḍasthitairyatra govarair dīyate puṭam / | Kontext |
| BhPr, 2, 3, 139.1 |
| lohasthitaṃ nimbaguḍūcisarpiryavair yathāvat paribhāvayettat / | Kontext |
| RAdhy, 1, 31.2 |
| vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ // | Kontext |
| RAdhy, 1, 54.2 |
| jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake // | Kontext |
| RAdhy, 1, 68.2 |
| sūto yātyuparisthālyāstāmraṃ tatraiva tiṣṭhati // | Kontext |
| RAdhy, 1, 135.2 |
| bāhye coḍḍīya no yāti sthitaḥ sthāne sthirāyate // | Kontext |
| RAdhy, 1, 193.2 |
| vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ // | Kontext |
| RAdhy, 1, 204.2 |
| raso vaktre sthito yasya tadgatiḥ khe na hanyate // | Kontext |
| RAdhy, 1, 452.1 |
| jāraṇīyāḥ ṣaḍevaite śeṣāḥ ṣaṭ sūtajāḥ sthitāḥ / | Kontext |
| RArṇ, 11, 62.2 |
| yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam // | Kontext |
| RArṇ, 11, 76.2 |
| agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam // | Kontext |
| RArṇ, 11, 140.1 |
| mūṣāmadhyasthite tasmin punastenaiva jārayet / | Kontext |
| RArṇ, 11, 202.2 |
| śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam // | Kontext |
| RArṇ, 11, 204.2 |
| agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam // | Kontext |
| RArṇ, 11, 208.2 |
| haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ // | Kontext |
| RArṇ, 12, 28.2 |
| tasyāḥ samparkamātreṇa baddhastiṣṭhati pāradaḥ // | Kontext |
| RArṇ, 12, 62.2 |
| same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ // | Kontext |
| RArṇ, 12, 68.3 |
| dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam // | Kontext |
| RArṇ, 12, 75.2 |
| akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati // | Kontext |
| RArṇ, 12, 76.2 |
| kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati // | Kontext |
| RArṇ, 12, 77.1 |
| pattre pāke kaṭe chede naiva tiṣṭhati kāñcane / | Kontext |
| RArṇ, 12, 83.0 |
| pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ // | Kontext |
| RArṇ, 12, 135.2 |
| kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt // | Kontext |
| RArṇ, 12, 152.1 |
| sā sthitā gomatītīre gaṅgāyām arbude girau / | Kontext |
| RArṇ, 13, 13.2 |
| mūṣāṃ tyaktvā varārohe tiṣṭhate baddhavadrasaḥ // | Kontext |
| RArṇ, 15, 53.1 |
| tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 15, 62.1 |
| tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 15, 177.2 |
| rasasya pariṇāmāya mahadagnisthito bhavet // | Kontext |
| RArṇ, 17, 155.2 |
| dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam // | Kontext |
| RArṇ, 4, 27.2 |
| mahāgniṃ sahate hy eṣa sārito yatra tiṣṭhati // | Kontext |
| RArṇ, 6, 6.0 |
| agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye // | Kontext |
| RArṇ, 6, 21.2 |
| sthitaṃ taddravatāṃ yāti nirleparasasannibham // | Kontext |
| RArṇ, 6, 50.2 |
| bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet // | Kontext |
| RArṇ, 6, 114.2 |
| jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam // | Kontext |
| RArṇ, 6, 125.1 |
| tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / | Kontext |
| RArṇ, 6, 129.1 |
| yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam / | Kontext |
| RArṇ, 6, 130.2 |
| vyāghrīkandasya madhyasthaṃ dhamayitvā puṭe sthitam // | Kontext |
| RArṇ, 7, 121.2 |
| prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // | Kontext |
| RArṇ, 8, 5.1 |
| aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake / | Kontext |
| RArṇ, 8, 9.2 |
| mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ // | Kontext |
| RCint, 3, 83.2 |
| tasyopari sthitaṃ khalvaṃ taptakhalvamiti smṛtam // | Kontext |
| RCint, 3, 217.2 |
| kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet / | Kontext |
| RCint, 6, 43.1 |
| mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam / | Kontext |
| RCint, 8, 96.1 |
| munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme / | Kontext |
| RCint, 8, 174.0 |
| nātyupaviṣṭo nāpyatibhāṣī nātisthitas tiṣṭhet // | Kontext |
| RCint, 8, 174.0 |
| nātyupaviṣṭo nāpyatibhāṣī nātisthitas tiṣṭhet // | Kontext |
| RCint, 8, 183.2 |
| vihitaniṣiddhād anyanmadhyamakoṭisthitaṃ vidyāt // | Kontext |
| RCūM, 10, 117.1 |
| naramūtre sthito māsaṃ rasako rañjayed dhruvam / | Kontext |
| RCūM, 10, 126.2 |
| kāntapātrasthitaṃ rātrau tilajaprativāpakam // | Kontext |
| RCūM, 10, 133.2 |
| mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam // | Kontext |
| RCūM, 11, 27.2 |
| vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param // | Kontext |
| RCūM, 11, 46.1 |
| kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet / | Kontext |
| RCūM, 11, 105.1 |
| mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ / | Kontext |
| RCūM, 14, 129.1 |
| rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam / | Kontext |
| RCūM, 14, 205.1 |
| tattaile māsamātraṃ hi sthitā dāliścaṇodbhavā / | Kontext |
| RCūM, 14, 217.1 |
| bhāṇḍasthite tataḥ kṣāre prakṣipetsalile khalu / | Kontext |
| RCūM, 14, 219.1 |
| caṇānāṃ dālayastatra sthitā māsatrayaṃ tataḥ / | Kontext |
| RCūM, 14, 228.2 |
| adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet / | Kontext |
| RCūM, 15, 53.1 |
| sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ / | Kontext |
| RCūM, 4, 75.1 |
| dināni katicit sthitvā yātyasau palikā matā / | Kontext |
| RCūM, 4, 77.1 |
| drute vahnisthite lauhe viramyāṣṭanimeṣakam / | Kontext |
| RCūM, 4, 82.1 |
| kṣārāmlairauṣadhair vāpi dolāyantre sthitasya hi / | Kontext |
| RCūM, 4, 87.1 |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Kontext |
| RCūM, 4, 97.1 |
| divyauṣadhisamāyogātsthitaḥ prakaṭakoṣṭhiṣu / | Kontext |
| RCūM, 4, 111.1 |
| mukhasthitarasenālpalohasya dhamanātkhalu / | Kontext |
| RCūM, 5, 4.1 |
| saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām / | Kontext |
| RHT, 17, 1.2 |
| saṃveṣṭya tiṣṭhati lohaṃ no viśati krāmaṇārahitaḥ // | Kontext |
| RHT, 18, 23.1 |
| ripunihatalohaṣaṭkaṃ jīrṇo dhānyasthitaścaturmāsam / | Kontext |
| RHT, 4, 5.1 |
| nādhaḥ patati na cordhvaṃ tiṣṭhati yantre bhaved anudgārī / | Kontext |
| RHT, 6, 18.1 |
| svedanato mardanataḥ kacchapayantrasthito raso jarati / | Kontext |
| RKDh, 1, 1, 13.1 |
| tasyopari sthitaḥ khalvas taptakhalvaḥ sa ucyate / | Kontext |
| RKDh, 1, 1, 21.2 |
| tasyopari sthitaḥ khallastaptakhalla iti smṛtaḥ // | Kontext |
| RKDh, 1, 1, 28.1 |
| saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām / | Kontext |
| RKDh, 1, 1, 51.2 |
| yāvad ghaṭasthito dravyasāro yātīha bāṣpatām // | Kontext |
| RKDh, 1, 1, 65.4 |
| uparyagnir ghaṭasyārdhaṃ kharparaṃ sammukhasthitam / | Kontext |
| RKDh, 1, 1, 67.5 |
| mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / | Kontext |
| RKDh, 1, 1, 236.1 |
| vahnimadhyānna gaccheddhi pakṣacchedī ca tiṣṭhati / | Kontext |
| RKDh, 1, 1, 259.1 |
| yāvattalasthitaṃ sikthaṃ tāvattoye bhṛtaṃ bhavet / | Kontext |
| RKDh, 1, 2, 17.2 |
| mūṣāgataṃ ratnasamaṃ sthitaṃ ca tadā viśuddhaṃ pravadanti loham // | Kontext |
| RMañj, 1, 30.2 |
| tasyoparisthitaṃ khalvaṃ taptakhalvamidaṃ smṛtam // | Kontext |
| RPSudh, 5, 11.2 |
| kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim // | Kontext |
| RPSudh, 5, 132.1 |
| lohapātrasthitaṃ rātrau tilajaprativāpakam / | Kontext |
| RPSudh, 6, 45.1 |
| vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca / | Kontext |
| RRÅ, R.kh., 1, 27.2 |
| asahyāgnirmahādoṣā niṣiddhāḥ pārade sthitāḥ // | Kontext |
| RRÅ, R.kh., 2, 10.3 |
| tasyopari sthitaṃ khalvaṃ tatroktaṃ mardayedrasam // | Kontext |
| RRÅ, R.kh., 3, 44.1 |
| adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā / | Kontext |
| RRÅ, R.kh., 4, 40.1 |
| tribhāgaṃ vālukā lagnā pādāṃśena bahiḥ sthitāḥ / | Kontext |
| RRÅ, R.kh., 4, 47.2 |
| vahnimadhye yadā tiṣṭhettadā vṛkṣasya lakṣaṇam // | Kontext |
| RRÅ, R.kh., 6, 23.2 |
| sthitvā tapte puṭe paścātpratyekena punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 13, 102.1 |
| sthitaṃ gharme punastasmin drutaṃ nāgaṃ vinikṣipet / | Kontext |
| RRÅ, V.kh., 17, 33.3 |
| haṭhād dhmāte dravatyeva tiṣṭhate rasarājavat // | Kontext |
| RRÅ, V.kh., 17, 39.2 |
| niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat // | Kontext |
| RRÅ, V.kh., 17, 41.0 |
| kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat // | Kontext |
| RRÅ, V.kh., 17, 46.2 |
| tena pravāpamātreṇa lohaṃ tiṣṭhati sūtavat // | Kontext |
| RRÅ, V.kh., 17, 50.0 |
| jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati // | Kontext |
| RRÅ, V.kh., 17, 52.2 |
| tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam // | Kontext |
| RRÅ, V.kh., 17, 54.2 |
| dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat // | Kontext |
| RRÅ, V.kh., 17, 59.2 |
| tiṣṭhanti rasarūpāṇi sarvalohāni nānyathā // | Kontext |
| RRÅ, V.kh., 17, 72.2 |
| tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // | Kontext |
| RRÅ, V.kh., 19, 9.2 |
| kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet // | Kontext |
| RRÅ, V.kh., 19, 24.2 |
| kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam // | Kontext |
| RRÅ, V.kh., 19, 137.2 |
| yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam // | Kontext |
| RRÅ, V.kh., 2, 46.2 |
| tasyopari sthitaṃ khalvaṃ taptakhalvamidaṃ bhavet // | Kontext |
| RRÅ, V.kh., 20, 26.2 |
| sarvaṃ yāvadadho bhāṇḍe tiṣṭhate tāvatāvadhiḥ // | Kontext |
| RRÅ, V.kh., 3, 48.2 |
| jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 6, 6.1 |
| adhoyantre yadā tiṣṭhettadā syād raktapāradaḥ / | Kontext |
| RRÅ, V.kh., 6, 71.2 |
| vajramūṣāsthite caiva yāvatsaptadināvadhi // | Kontext |
| RRÅ, V.kh., 8, 79.1 |
| adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ / | Kontext |
| RRS, 11, 97.2 |
| puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam // | Kontext |
| RRS, 11, 107.2 |
| liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ // | Kontext |
| RRS, 2, 57.1 |
| tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / | Kontext |
| RRS, 2, 61.1 |
| yatra kṣetre sthitaṃ caiva vaikrāntaṃ tatra bhairavam / | Kontext |
| RRS, 2, 79.1 |
| mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam / | Kontext |
| RRS, 2, 149.1 |
| naramūtre sthito māsaṃ rasako rañjayeddhruvam / | Kontext |
| RRS, 2, 161.1 |
| kāntapātrasthitaṃ rātrau tilajaprativāpakam / | Kontext |
| RRS, 3, 39.1 |
| vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param / | Kontext |
| RRS, 3, 88.3 |
| kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet // | Kontext |
| RRS, 3, 145.1 |
| mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ / | Kontext |
| RRS, 4, 75.2 |
| tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // | Kontext |
| RRS, 5, 17.2 |
| prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // | Kontext |
| RRS, 5, 146.2 |
| tena pravāpamātreṇa lauhaṃ tiṣṭhati sūtavat // | Kontext |
| RRS, 5, 237.1 |
| adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet / | Kontext |
| RRS, 8, 52.2 |
| dināni katicitsthitvā yātyasau cullakā matā // | Kontext |
| RRS, 8, 55.1 |
| drute vahnisthite lohe viramyāṣṭanimeṣakam / | Kontext |
| RRS, 8, 62.1 |
| kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi / | Kontext |
| RRS, 8, 67.1 |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak / | Kontext |
| RRS, 8, 79.1 |
| divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu / | Kontext |
| RRS, 8, 95.1 |
| mukhasthitarasenālpalohasya dhamanāt khalu / | Kontext |
| RRS, 9, 12.1 |
| svedanato mardanataḥ kacchapayantrasthito raso jarati / | Kontext |
| ŚdhSaṃh, 2, 11, 98.2 |
| adhaḥsthitaṃ ca yaccheṣaṃ tasmin nīraṃ vinikṣipet // | Kontext |
| ŚdhSaṃh, 2, 11, 104.1 |
| cūrṇābhaḥ pratisāryaḥ syātpeyaḥ syātkvāthavatsthitaḥ / | Kontext |