ÅK, 1, 25, 73.1 |
dināni katicit sthitvā yātyasau phullikā matā / | Context |
ÅK, 1, 25, 75.2 |
drute vahnisthite lohe viramyāṣṭanimeṣakam // | Context |
ÅK, 1, 25, 81.2 |
kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi // | Context |
ÅK, 1, 25, 86.2 |
uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Context |
ÅK, 1, 25, 96.2 |
divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu // | Context |
ÅK, 1, 25, 110.2 |
mukhasthite rase nālyā lohasya dhamanātkhalu // | Context |
ÅK, 1, 26, 140.2 |
kāntapātrasthitaṃ tailaṃ sarvavraṇaviropaṇam // | Context |
ÅK, 2, 1, 255.1 |
mahāgiriṣu pāṣāṇāntasthito rasaḥ / | Context |
BhPr, 1, 8, 121.2 |
vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet // | Context |
BhPr, 2, 3, 31.1 |
bṛhadbhāṇḍasthitairyatra govarair dīyate puṭam / | Context |
BhPr, 2, 3, 139.1 |
lohasthitaṃ nimbaguḍūcisarpiryavair yathāvat paribhāvayettat / | Context |
RAdhy, 1, 31.2 |
vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ // | Context |
RAdhy, 1, 54.2 |
jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake // | Context |
RAdhy, 1, 68.2 |
sūto yātyuparisthālyāstāmraṃ tatraiva tiṣṭhati // | Context |
RAdhy, 1, 135.2 |
bāhye coḍḍīya no yāti sthitaḥ sthāne sthirāyate // | Context |
RAdhy, 1, 193.2 |
vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ // | Context |
RAdhy, 1, 204.2 |
raso vaktre sthito yasya tadgatiḥ khe na hanyate // | Context |
RAdhy, 1, 452.1 |
jāraṇīyāḥ ṣaḍevaite śeṣāḥ ṣaṭ sūtajāḥ sthitāḥ / | Context |
RArṇ, 11, 62.2 |
yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam // | Context |
RArṇ, 11, 76.2 |
agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam // | Context |
RArṇ, 11, 140.1 |
mūṣāmadhyasthite tasmin punastenaiva jārayet / | Context |
RArṇ, 11, 202.2 |
śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam // | Context |
RArṇ, 11, 204.2 |
agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam // | Context |
RArṇ, 11, 208.2 |
haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ // | Context |
RArṇ, 12, 28.2 |
tasyāḥ samparkamātreṇa baddhastiṣṭhati pāradaḥ // | Context |
RArṇ, 12, 62.2 |
same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ // | Context |
RArṇ, 12, 68.3 |
dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam // | Context |
RArṇ, 12, 75.2 |
akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati // | Context |
RArṇ, 12, 76.2 |
kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati // | Context |
RArṇ, 12, 77.1 |
pattre pāke kaṭe chede naiva tiṣṭhati kāñcane / | Context |
RArṇ, 12, 83.0 |
pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ // | Context |
RArṇ, 12, 135.2 |
kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt // | Context |
RArṇ, 12, 152.1 |
sā sthitā gomatītīre gaṅgāyām arbude girau / | Context |
RArṇ, 13, 13.2 |
mūṣāṃ tyaktvā varārohe tiṣṭhate baddhavadrasaḥ // | Context |
RArṇ, 15, 53.1 |
tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ / | Context |
RArṇ, 15, 62.1 |
tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ / | Context |
RArṇ, 15, 177.2 |
rasasya pariṇāmāya mahadagnisthito bhavet // | Context |
RArṇ, 17, 155.2 |
dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam // | Context |
RArṇ, 4, 27.2 |
mahāgniṃ sahate hy eṣa sārito yatra tiṣṭhati // | Context |
RArṇ, 6, 6.0 |
agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye // | Context |
RArṇ, 6, 21.2 |
sthitaṃ taddravatāṃ yāti nirleparasasannibham // | Context |
RArṇ, 6, 50.2 |
bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet // | Context |
RArṇ, 6, 114.2 |
jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam // | Context |
RArṇ, 6, 125.1 |
tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / | Context |
RArṇ, 6, 129.1 |
yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam / | Context |
RArṇ, 6, 130.2 |
vyāghrīkandasya madhyasthaṃ dhamayitvā puṭe sthitam // | Context |
RArṇ, 7, 121.2 |
prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // | Context |
RArṇ, 8, 5.1 |
aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake / | Context |
RArṇ, 8, 9.2 |
mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ // | Context |
RCint, 3, 83.2 |
tasyopari sthitaṃ khalvaṃ taptakhalvamiti smṛtam // | Context |
RCint, 3, 217.2 |
kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet / | Context |
RCint, 6, 43.1 |
mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam / | Context |
RCint, 8, 96.1 |
munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme / | Context |
RCint, 8, 174.0 |
nātyupaviṣṭo nāpyatibhāṣī nātisthitas tiṣṭhet // | Context |
RCint, 8, 174.0 |
nātyupaviṣṭo nāpyatibhāṣī nātisthitas tiṣṭhet // | Context |
RCint, 8, 183.2 |
vihitaniṣiddhād anyanmadhyamakoṭisthitaṃ vidyāt // | Context |
RCūM, 10, 117.1 |
naramūtre sthito māsaṃ rasako rañjayed dhruvam / | Context |
RCūM, 10, 126.2 |
kāntapātrasthitaṃ rātrau tilajaprativāpakam // | Context |
RCūM, 10, 133.2 |
mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam // | Context |
RCūM, 11, 27.2 |
vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param // | Context |
RCūM, 11, 46.1 |
kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet / | Context |
RCūM, 11, 105.1 |
mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ / | Context |
RCūM, 14, 129.1 |
rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam / | Context |
RCūM, 14, 205.1 |
tattaile māsamātraṃ hi sthitā dāliścaṇodbhavā / | Context |
RCūM, 14, 217.1 |
bhāṇḍasthite tataḥ kṣāre prakṣipetsalile khalu / | Context |
RCūM, 14, 219.1 |
caṇānāṃ dālayastatra sthitā māsatrayaṃ tataḥ / | Context |
RCūM, 14, 228.2 |
adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet / | Context |
RCūM, 15, 53.1 |
sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ / | Context |
RCūM, 4, 75.1 |
dināni katicit sthitvā yātyasau palikā matā / | Context |
RCūM, 4, 77.1 |
drute vahnisthite lauhe viramyāṣṭanimeṣakam / | Context |
RCūM, 4, 82.1 |
kṣārāmlairauṣadhair vāpi dolāyantre sthitasya hi / | Context |
RCūM, 4, 87.1 |
uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Context |
RCūM, 4, 97.1 |
divyauṣadhisamāyogātsthitaḥ prakaṭakoṣṭhiṣu / | Context |
RCūM, 4, 111.1 |
mukhasthitarasenālpalohasya dhamanātkhalu / | Context |
RCūM, 5, 4.1 |
saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām / | Context |
RHT, 17, 1.2 |
saṃveṣṭya tiṣṭhati lohaṃ no viśati krāmaṇārahitaḥ // | Context |
RHT, 18, 23.1 |
ripunihatalohaṣaṭkaṃ jīrṇo dhānyasthitaścaturmāsam / | Context |
RHT, 4, 5.1 |
nādhaḥ patati na cordhvaṃ tiṣṭhati yantre bhaved anudgārī / | Context |
RHT, 6, 18.1 |
svedanato mardanataḥ kacchapayantrasthito raso jarati / | Context |
RKDh, 1, 1, 13.1 |
tasyopari sthitaḥ khalvas taptakhalvaḥ sa ucyate / | Context |
RKDh, 1, 1, 21.2 |
tasyopari sthitaḥ khallastaptakhalla iti smṛtaḥ // | Context |
RKDh, 1, 1, 28.1 |
saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām / | Context |
RKDh, 1, 1, 51.2 |
yāvad ghaṭasthito dravyasāro yātīha bāṣpatām // | Context |
RKDh, 1, 1, 65.4 |
uparyagnir ghaṭasyārdhaṃ kharparaṃ sammukhasthitam / | Context |
RKDh, 1, 1, 67.5 |
mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / | Context |
RKDh, 1, 1, 236.1 |
vahnimadhyānna gaccheddhi pakṣacchedī ca tiṣṭhati / | Context |
RKDh, 1, 1, 259.1 |
yāvattalasthitaṃ sikthaṃ tāvattoye bhṛtaṃ bhavet / | Context |
RKDh, 1, 2, 17.2 |
mūṣāgataṃ ratnasamaṃ sthitaṃ ca tadā viśuddhaṃ pravadanti loham // | Context |
RMañj, 1, 30.2 |
tasyoparisthitaṃ khalvaṃ taptakhalvamidaṃ smṛtam // | Context |
RPSudh, 5, 11.2 |
kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim // | Context |
RPSudh, 5, 132.1 |
lohapātrasthitaṃ rātrau tilajaprativāpakam / | Context |
RPSudh, 6, 45.1 |
vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca / | Context |
RRÅ, R.kh., 1, 27.2 |
asahyāgnirmahādoṣā niṣiddhāḥ pārade sthitāḥ // | Context |
RRÅ, R.kh., 2, 10.3 |
tasyopari sthitaṃ khalvaṃ tatroktaṃ mardayedrasam // | Context |
RRÅ, R.kh., 3, 44.1 |
adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā / | Context |
RRÅ, R.kh., 4, 40.1 |
tribhāgaṃ vālukā lagnā pādāṃśena bahiḥ sthitāḥ / | Context |
RRÅ, R.kh., 4, 47.2 |
vahnimadhye yadā tiṣṭhettadā vṛkṣasya lakṣaṇam // | Context |
RRÅ, R.kh., 6, 23.2 |
sthitvā tapte puṭe paścātpratyekena punaḥ punaḥ // | Context |
RRÅ, V.kh., 13, 102.1 |
sthitaṃ gharme punastasmin drutaṃ nāgaṃ vinikṣipet / | Context |
RRÅ, V.kh., 17, 33.3 |
haṭhād dhmāte dravatyeva tiṣṭhate rasarājavat // | Context |
RRÅ, V.kh., 17, 39.2 |
niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat // | Context |
RRÅ, V.kh., 17, 41.0 |
kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat // | Context |
RRÅ, V.kh., 17, 46.2 |
tena pravāpamātreṇa lohaṃ tiṣṭhati sūtavat // | Context |
RRÅ, V.kh., 17, 50.0 |
jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati // | Context |
RRÅ, V.kh., 17, 52.2 |
tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam // | Context |
RRÅ, V.kh., 17, 54.2 |
dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat // | Context |
RRÅ, V.kh., 17, 59.2 |
tiṣṭhanti rasarūpāṇi sarvalohāni nānyathā // | Context |
RRÅ, V.kh., 17, 72.2 |
tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // | Context |
RRÅ, V.kh., 19, 9.2 |
kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet // | Context |
RRÅ, V.kh., 19, 24.2 |
kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam // | Context |
RRÅ, V.kh., 19, 137.2 |
yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam // | Context |
RRÅ, V.kh., 2, 46.2 |
tasyopari sthitaṃ khalvaṃ taptakhalvamidaṃ bhavet // | Context |
RRÅ, V.kh., 20, 26.2 |
sarvaṃ yāvadadho bhāṇḍe tiṣṭhate tāvatāvadhiḥ // | Context |
RRÅ, V.kh., 3, 48.2 |
jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet // | Context |
RRÅ, V.kh., 6, 6.1 |
adhoyantre yadā tiṣṭhettadā syād raktapāradaḥ / | Context |
RRÅ, V.kh., 6, 71.2 |
vajramūṣāsthite caiva yāvatsaptadināvadhi // | Context |
RRÅ, V.kh., 8, 79.1 |
adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ / | Context |
RRS, 11, 97.2 |
puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam // | Context |
RRS, 11, 107.2 |
liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ // | Context |
RRS, 2, 57.1 |
tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / | Context |
RRS, 2, 61.1 |
yatra kṣetre sthitaṃ caiva vaikrāntaṃ tatra bhairavam / | Context |
RRS, 2, 79.1 |
mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam / | Context |
RRS, 2, 149.1 |
naramūtre sthito māsaṃ rasako rañjayeddhruvam / | Context |
RRS, 2, 161.1 |
kāntapātrasthitaṃ rātrau tilajaprativāpakam / | Context |
RRS, 3, 39.1 |
vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param / | Context |
RRS, 3, 88.3 |
kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet // | Context |
RRS, 3, 145.1 |
mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ / | Context |
RRS, 4, 75.2 |
tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // | Context |
RRS, 5, 17.2 |
prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // | Context |
RRS, 5, 146.2 |
tena pravāpamātreṇa lauhaṃ tiṣṭhati sūtavat // | Context |
RRS, 5, 237.1 |
adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet / | Context |
RRS, 8, 52.2 |
dināni katicitsthitvā yātyasau cullakā matā // | Context |
RRS, 8, 55.1 |
drute vahnisthite lohe viramyāṣṭanimeṣakam / | Context |
RRS, 8, 62.1 |
kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi / | Context |
RRS, 8, 67.1 |
uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak / | Context |
RRS, 8, 79.1 |
divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu / | Context |
RRS, 8, 95.1 |
mukhasthitarasenālpalohasya dhamanāt khalu / | Context |
RRS, 9, 12.1 |
svedanato mardanataḥ kacchapayantrasthito raso jarati / | Context |
ŚdhSaṃh, 2, 11, 98.2 |
adhaḥsthitaṃ ca yaccheṣaṃ tasmin nīraṃ vinikṣipet // | Context |
ŚdhSaṃh, 2, 11, 104.1 |
cūrṇābhaḥ pratisāryaḥ syātpeyaḥ syātkvāthavatsthitaḥ / | Context |