| ÅK, 1, 25, 14.2 | 
	| sitaṃ hi pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // | Kontext | 
	| ÅK, 1, 25, 15.2 | 
	| sādhitaṃ vānyalohena sitaṃ pītaṃ hi taddalam // | Kontext | 
	| KaiNigh, 2, 17.1 | 
	| raṅgaṃ vaṅgaṃ rūpaśaṃkhaṃ nighaṭaṃ piccaṭaṃ sitam / | Kontext | 
	| RArṇ, 17, 151.1 | 
	| vaṅgābhraṃ sitatāpyaṃ vā śailaṃ vā vāpayet site / | Kontext | 
	| RArṇ, 6, 128.1 | 
	| dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ / | Kontext | 
	| RArṇ, 7, 52.2 | 
	| sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Kontext | 
	| RArṇ, 8, 4.2 | 
	| ekaikamabhrake caiva śvetapītāruṇaḥ site // | Kontext | 
	| RArṇ, 9, 14.1 | 
	| gandhakaṃ ca sitaṃ hiṅgulavaṇāni ca ṣaṭ tathā / | Kontext | 
	| RājNigh, 13, 15.1 | 
	| candrabhūtiḥ sitaṃ tāraṃ kaladhautendulohakam / | Kontext | 
	| RCint, 3, 159.2 | 
	| no preview | Kontext | 
	| RCint, 3, 159.2 | 
	| no preview | Kontext | 
	| RHT, 11, 11.1 | 
	| vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau / | Kontext | 
	| RHT, 11, 11.1 | 
	| vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau / | Kontext | 
	| RHT, 11, 11.2 | 
	| raktaṃ sitatāpyahataṃ rañjati nirvyūḍhavaṅgābhram // | Kontext | 
	| RHT, 18, 13.2 | 
	| pravālakaṃkuṣṭhaṭaṅkaṇagairikaprativāpitaṃ sitaṃ kanakam // | Kontext | 
	| RHT, 18, 15.1 | 
	| vaṅgābhraṃ sitamākṣīkaṃ śailaṃ vā vāhayetsite / | Kontext | 
	| RRÅ, V.kh., 9, 17.1 | 
	| svarṇatulyaṃ sitaṃ kācam athavā nṛkapālakam / | Kontext | 
	| RRS, 2, 60.1 | 
	| dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 103.2 | 
	| tataḥ pātrātsamullikhya kṣāro grāhyaḥ sitaprabhaḥ // | Kontext |