| RAdhy, 1, 452.1 |
| jāraṇīyāḥ ṣaḍevaite śeṣāḥ ṣaṭ sūtajāḥ sthitāḥ / | Kontext |
| RArṇ, 6, 128.3 |
| śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // | Kontext |
| RArṇ, 7, 24.1 |
| śeṣau madhyau ca lākṣāvat śīghradrāvau tu niṣphalau / | Kontext |
| RCint, 6, 35.2 |
| saṃśuṣkāṇi tatastāni śeṣakajjalikāntaram // | Kontext |
| RCint, 8, 58.1 |
| śeṣo'rkaścedgandhakairvā kunaṭyā vāhatadvipaiḥ / | Kontext |
| RCint, 8, 130.2 |
| nirvāpayedaśeṣaṃ śeṣaṃ triphalāmbu rakṣecca // | Kontext |
| RCint, 8, 134.1 |
| atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā / | Kontext |
| RCūM, 16, 26.1 |
| ṣaṣṭigrāseṣu śeṣeṣu garbhadrāvaṇataḥ param / | Kontext |
| RHT, 6, 9.2 |
| śeṣāḥ kacchapayantre yāvad dviguṇādikaṃ jarati // | Kontext |
| RKDh, 1, 2, 51.1 |
| tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ / | Kontext |
| RPSudh, 4, 83.2 |
| anena vidhinā śeṣamapakvaṃ mārayed dhruvam // | Kontext |
| RPSudh, 5, 6.2 |
| śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi / | Kontext |
| RRĂ…, V.kh., 13, 12.2 |
| vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet // | Kontext |
| RRS, 11, 59.3 |
| kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ // | Kontext |
| RRS, 2, 60.3 |
| śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // | Kontext |
| RRS, 2, 136.1 |
| śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau / | Kontext |