| ÅK, 1, 25, 19.2 | 
	| tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān // | Kontext | 
	| BhPr, 1, 8, 88.1 | 
	| kṣetrabhedena vijñeyaṃ śivavīryaṃ caturvidham / | Kontext | 
	| RArṇ, 10, 5.1 | 
	| rasaṃ siddharasaṃ vidyāt siddhakṣetrasamāśrayam / | Kontext | 
	| RArṇ, 10, 50.0 | 
	| kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ // | Kontext | 
	| RArṇ, 12, 193.1 | 
	| kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṃkaram / | Kontext | 
	| RArṇ, 12, 193.2 | 
	| caturdaśyāṃ ca tatkṣetraṃ pūjayitvā vicakṣaṇaḥ / | Kontext | 
	| RArṇ, 12, 208.1 | 
	| tasyāḥ kṣetraṃ yadā gacchet aghorāstraṃ japettadā / | Kontext | 
	| RArṇ, 12, 241.2 | 
	| kṣetrādhipaṃ gaṇeśaṃca caṇḍayonīśvaraṃ tathā // | Kontext | 
	| RArṇ, 12, 292.1 | 
	| aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim / | Kontext | 
	| RArṇ, 6, 49.2 | 
	| kṣetraṃ khātvā grahītavyaṃ tatprayatnena bhūyasā // | Kontext | 
	| RArṇ, 6, 129.1 | 
	| yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam / | Kontext | 
	| RArṇ, 7, 99.1 | 
	| rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā / | Kontext | 
	| RCint, 3, 46.3 | 
	| kṣetrādanuptādapi sasyajātaṃ kṛṣīvalāste bhiṣajaśca mandāḥ // | Kontext | 
	| RCint, 3, 182.2 | 
	| etatkṣetraṃ samāsena rasabījārpaṇakṣayam // | Kontext | 
	| RCūM, 12, 28.1 | 
	| kṣetratoyabhavā doṣā ratneṣu na laganti ca / | Kontext | 
	| RKDh, 1, 2, 56.6 | 
	| kaphakṣetraṃ śiraḥsthānaṃ hṛdayaṃ pittabhaṇḍakām / | Kontext | 
	| RKDh, 1, 2, 56.7 | 
	| vāyo nābhir adhaḥ kṣetramiti dehavido viduḥ / | Kontext | 
	| RPSudh, 1, 16.1 | 
	| paritaḥ parvatātsamyak kṣetraṃ dvādaśayojanam / | Kontext | 
	| RPSudh, 7, 53.0 | 
	| ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak // | Kontext | 
	| RRÅ, R.kh., 7, 43.2 | 
	| ūrṇā guñjā kṣetramīnam asthīni śaśakasya ca // | Kontext | 
	| RRS, 2, 61.1 | 
	| yatra kṣetre sthitaṃ caiva vaikrāntaṃ tatra bhairavam / | Kontext | 
	| RRS, 4, 34.3 | 
	| kṣetratoyabhavā doṣā ratneṣu na laganti te // | Kontext | 
	| RRS, 5, 94.1 | 
	| kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā / | Kontext |