| RAdhy, 1, 303.2 | 
	| bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake // | Kontext | 
	| RAdhy, 1, 316.2 | 
	| bhasmībhūtaṃ tu vastrāṇi cūrṇaṃ kṣepyaṃ ca kumpake // | Kontext | 
	| RAdhy, 1, 365.2 | 
	| pītena vāriṇā tena bhasmībhavati pāradaḥ // | Kontext | 
	| RArṇ, 12, 47.2 | 
	| tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamādiśet // | Kontext | 
	| RArṇ, 14, 59.2 | 
	| mardayettaptakhallena bhasmībhavati sūtakaḥ // | Kontext | 
	| RArṇ, 14, 78.2 | 
	| mardayet taptakhallena bhasmībhavati sūtakam // | Kontext | 
	| RArṇ, 14, 82.2 | 
	| mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt // | Kontext | 
	| RArṇ, 14, 94.2 | 
	| mardayettaptakhallena bhasmībhavati sūtakaḥ // | Kontext | 
	| RArṇ, 14, 99.2 | 
	| mardayettaptakhallena bhasmībhavati tatkṣaṇāt // | Kontext | 
	| RArṇ, 14, 134.2 | 
	| mardayet praharaikaṃ tu bhasmībhavati sūtakaḥ // | Kontext | 
	| RArṇ, 15, 63.6 | 
	| bhāvayeccakrayogena bhasmībhavati sūtakam // | Kontext | 
	| RArṇ, 15, 107.3 | 
	| mārayeccakrayantreṇa bhasmībhavati sūtakam // | Kontext | 
	| RArṇ, 6, 115.2 | 
	| puṭaṃ dadyāt prayatnena bhasmībhavati tatkṣaṇāt // | Kontext | 
	| RCint, 6, 51.1 | 
	| nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat / | Kontext | 
	| RCint, 7, 64.2 | 
	| bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet // | Kontext | 
	| RCūM, 10, 105.1 | 
	| bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet / | Kontext | 
	| RCūM, 10, 125.1 | 
	| bharjayellohadaṇḍena bhasmībhavati niścitam / | Kontext | 
	| RCūM, 14, 36.1 | 
	| puṭed dvādaśavārāṇi bhasmībhavati rūpyakam / | Kontext | 
	| RCūM, 14, 39.1 | 
	| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam / | Kontext | 
	| RCūM, 16, 45.1 | 
	| jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam / | Kontext | 
	| RMañj, 3, 29.2 | 
	| bhasmībhavati tadbhuktaṃ vajravatkurute tanum // | Kontext | 
	| RMañj, 3, 70.2 | 
	| cūrṇodake pṛthaktaile bhasmībhūto na doṣakṛt // | Kontext | 
	| RMañj, 5, 33.2 | 
	| bhasmībhūtaṃ tāmrapatraṃ sarvayogeṣu yojayet // | Kontext | 
	| RPSudh, 4, 12.2 | 
	| jvālāmukhīrase ṣaṣṭhīpuṭairbhasmībhavatyalam // | Kontext | 
	| RPSudh, 4, 73.1 | 
	| anena vidhinā samyag bhasmībhavati niścitam / | Kontext | 
	| RPSudh, 5, 112.0 | 
	| chagaṇairaṣṭabhiḥ kṛtvā bhasmībhūtaṃ śilājatu // | Kontext | 
	| RRÅ, R.kh., 2, 27.2 | 
	| ityevamaṣṭadhā pācyaṃ raso bhasmībhaved dhruvam // | Kontext | 
	| RRÅ, R.kh., 5, 12.2 | 
	| bhasmībhavati tadvajraṃ vajravatkurute tanum // | Kontext | 
	| RRÅ, R.kh., 5, 48.2 | 
	| bhasmībhūtaṃ ca vaikrāntaṃ vajrasthāne niyojayet // | Kontext | 
	| RRÅ, R.kh., 8, 60.1 | 
	| svāṃgaśītaṃ tu taccūrṇaṃ bhasmībhavati niścitam / | Kontext | 
	| RRÅ, R.kh., 8, 63.2 | 
	| yāmaikaṃ tīvrapākena bhasmībhavati niścitam // | Kontext | 
	| RRÅ, V.kh., 3, 108.2 | 
	| cālyaṃ palāśadaṇḍena bhasmībhūtaṃ samuddharet // | Kontext | 
	| RRÅ, V.kh., 7, 47.1 | 
	| bhūdhare pācayedyantre bhasmībhavati tadrasaḥ / | Kontext | 
	| RRS, 11, 121.2 | 
	| pācayettena kāṣṭhena bhasmībhavati tadrasaḥ // | Kontext | 
	| RRS, 2, 65.3 | 
	| bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet // | Kontext | 
	| RRS, 2, 114.1 | 
	| bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet / | Kontext | 
	| RRS, 2, 159.2 | 
	| mardayellohadaṇḍena bhasmībhavati niścitam // | Kontext | 
	| RRS, 5, 35.3 | 
	| puṭeddvādaśavārāṇi bhasmībhavati rūpyakam // | Kontext | 
	| RRS, 5, 41.1 | 
	| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam / | Kontext | 
	| RRS, 5, 57.3 | 
	| bhasmībhavati tāmraṃ tadyatheṣṭaṃ viniyojayet // | Kontext |