| ÅK, 1, 25, 10.2 |
| tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ // | Kontext |
| ÅK, 1, 26, 157.2 |
| tattadbiḍasamāyuktā tattadbiḍavilepitā // | Kontext |
| ÅK, 1, 26, 180.2 |
| śaṇatvak ca samāyuktā mūṣā vajropamā matā // | Kontext |
| ÅK, 1, 26, 183.1 |
| pidhānena samāyuktā kiṃcid unnatamastakā / | Kontext |
| BhPr, 1, 8, 173.2 |
| rekhābindusamāyuktāḥ ṣaḍasrāste striyaḥ smṛtāḥ // | Kontext |
| RArṇ, 10, 28.2 |
| krāmaṇena samāyuktaṃ taṃ ca vedhe niyojayet // | Kontext |
| RArṇ, 12, 178.1 |
| tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā / | Kontext |
| RArṇ, 12, 188.2 |
| brahmarītisamāyuktaṃ guñjācūrṇaṃ sahaikataḥ / | Kontext |
| RArṇ, 12, 230.2 |
| viṣatṛṇasamāyuktaṃ mātuluṅgāmlamarditam // | Kontext |
| RArṇ, 12, 258.2 |
| payasā ca samāyuktaṃ nityamevaṃ tu kārayet // | Kontext |
| RArṇ, 12, 373.2 |
| hāṭakena samāyuktaṃ guṭikā khecarī bhavet // | Kontext |
| RArṇ, 15, 15.1 |
| krāmaṇena samāyuktaṃ mūṣāmadhye vicakṣaṇaḥ / | Kontext |
| RArṇ, 16, 6.3 |
| amlavargasamāyuktaṃ golakaṃ kārayet priye // | Kontext |
| RArṇ, 17, 11.2 |
| rudhireṇa samāyuktaṃ rasasaṃkrāmaṇaṃ param // | Kontext |
| RArṇ, 17, 13.2 |
| goghṛtena samāyukto lohe tu kramate rasaḥ // | Kontext |
| RArṇ, 17, 108.2 |
| guḍastilasamāyukto niṣekāt mṛdukārakaḥ // | Kontext |
| RArṇ, 17, 150.1 |
| hemārdhena samāyuktaṃ rasocchiṣṭaṃ praśasyate / | Kontext |
| RArṇ, 17, 155.1 |
| krāmaṇena samāyuktaṃ rasaṃ dattvā tu vedhayet / | Kontext |
| RArṇ, 4, 40.2 |
| pidhānakasamāyuktā kiṃcid unnatamastakā // | Kontext |
| RArṇ, 6, 57.2 |
| kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ // | Kontext |
| RArṇ, 6, 70.1 |
| rekhābindusamāyuktāḥ khaṇḍāścaiva tu yoṣitaḥ / | Kontext |
| RArṇ, 6, 103.2 |
| udumbarasamāyuktaṃ puṭāt kṣatriyamāraṇam // | Kontext |
| RArṇ, 7, 16.2 |
| vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ // | Kontext |
| RCint, 7, 52.0 |
| rekhābindusamāyuktāḥ ṣaṭkoṇāste striyo matāḥ // | Kontext |
| RCūM, 13, 32.1 |
| amṛtāmbusamāyuktaiḥ śilāgandhakatālakaiḥ / | Kontext |
| RCūM, 16, 13.1 |
| tāpyacūrṇasamāyuktaṃ lohadvandvaṃ mileddhruvam / | Kontext |
| RCūM, 4, 13.1 |
| tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ / | Kontext |
| RCūM, 5, 104.2 |
| tattadviḍasamāyuktā tattadviḍavilepitā // | Kontext |
| RHT, 12, 3.1 |
| guḍapuraṭaṅkaṇalākṣāsarjarasair dhātakīsamāyuktaiḥ / | Kontext |
| RKDh, 1, 1, 188.2 |
| pidhānakasamāyuktā kiṃcidunnatamastakā // | Kontext |
| RMañj, 3, 18.1 |
| rekhābindusamāyuktāḥ ṣaṭkoṇāstāḥ striyaḥ smṛtāḥ / | Kontext |
| RMañj, 6, 4.2 |
| tattadyogasamāyuktaṃ bhiṣak sūtaṃ prayojayet // | Kontext |
| RMañj, 6, 21.1 |
| triśūlī yā samākhyātā tanmūlaṃ kvāthayed īṣaddhiṅgusamāyuktaṃ kākiṇī citrakaṃ vacā / | Kontext |
| RPSudh, 5, 89.1 |
| ṭaṃkaṇena samāyuktaṃ drāvitaṃ mūṣayā yadā / | Kontext |
| RPSudh, 5, 130.1 |
| tālakena samāyuktaṃ satvaṃ nikṣipya kharpare / | Kontext |
| RRÅ, R.kh., 5, 20.1 |
| rekhābindusamāyuktāḥ ṣaṭkoṇās tāḥ striyaḥ smṛtāḥ / | Kontext |
| RRÅ, V.kh., 12, 27.1 |
| madhyagartasamāyuktaṃ kārayediṣṭikādvayam / | Kontext |
| RRÅ, V.kh., 14, 37.2 |
| krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet / | Kontext |
| RRÅ, V.kh., 14, 69.2 |
| krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 14, 76.2 |
| krāmaṇena samāyuktaṃ sahasrāṃśena vedhayet / | Kontext |
| RRÅ, V.kh., 14, 88.3 |
| krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 15, 21.2 |
| raktavargasamāyukte taile jyotiṣmatībhave / | Kontext |
| RRÅ, V.kh., 15, 71.2 |
| krāmaṇena samāyuktaṃ koṭibhāgena vedhayet / | Kontext |
| RRÅ, V.kh., 15, 93.2 |
| krāmaṇena samāyuktaṃ śulbe vedhaṃ pradāpayet // | Kontext |
| RRÅ, V.kh., 15, 111.2 |
| krāmaṇena samāyuktaṃ koṭivedhī bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 15, 114.1 |
| krāmaṇena samāyuktaṃ tāmre vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 18, 10.2 |
| ṭaṃkaṇena samāyuktaṃ pūrvavad drutimelakam // | Kontext |
| RRÅ, V.kh., 18, 62.0 |
| krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 18, 96.2 |
| krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 3, 4.1 |
| rekhābindusamāyuktāḥ ṣaḍasrāstāḥ striyaḥ smṛtāḥ / | Kontext |
| RRS, 10, 10.2 |
| tattadviḍasamāyuktā tattadviḍavilepitā // | Kontext |
| RRS, 2, 67.2 |
| navasārasamāyuktaṃ meṣaśṛṅgīdravānvitaṃ // | Kontext |
| RRS, 2, 96.2 |
| vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ // | Kontext |
| RRS, 8, 13.1 |
| tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ / | Kontext |