| ÅK, 1, 25, 6.1 |
| khalve vimardya gandhena dugdhena saha pāradam // | Kontext |
| ÅK, 1, 25, 59.2 |
| yojayitvādyakalkena yathāpūrvaṃ vimardayet // | Kontext |
| ÅK, 1, 25, 62.1 |
| vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ / | Kontext |
| ÅK, 1, 26, 12.2 |
| tasminvimarditā piṣṭiḥ kṣārāmlaiśca susaṃyutā // | Kontext |
| ÅK, 2, 1, 71.2 |
| ebhistulyaṃ śuddhatālaṃ dinamekaṃ vimardayet // | Kontext |
| ÅK, 2, 1, 251.1 |
| tutthaṃ ca ṭaṅkaṇaṃ caiva tulyaṃ ślakṣṇaṃ vimardayet / | Kontext |
| BhPr, 2, 3, 76.2 |
| atha bhasmasamaṃ tālaṃ kṣiptvāmlena vimardayet // | Kontext |
| BhPr, 2, 3, 158.2 |
| phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate // | Kontext |
| BhPr, 2, 3, 160.1 |
| sūtaṃ kṛtena yūṣeṇa vārānsapta vimardayet / | Kontext |
| BhPr, 2, 3, 166.2 |
| phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate // | Kontext |
| BhPr, 2, 3, 167.1 |
| kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet / | Kontext |
| BhPr, 2, 3, 179.1 |
| kākodumbarikādugdhai rasaṃ kiṃcid vimardayet / | Kontext |
| BhPr, 2, 3, 184.1 |
| ebhiścūrṇairyutaṃ sūtaṃ yāvadyāmaṃ vimardayet / | Kontext |
| BhPr, 2, 3, 192.2 |
| tayoḥ kajjalikāṃ kuryāddinamekaṃ vimardayet // | Kontext |
| BhPr, 2, 3, 222.2 |
| khalve vimardayedekaṃ dinaṃ paścādviśodhayet // | Kontext |
| RArṇ, 10, 40.2 |
| ekādaśaguṇe 'mle 'smin ṣoḍaśāṃśairvimarditam // | Kontext |
| RArṇ, 10, 49.1 |
| saptavāraṃ kākamācyā gatadoṣaṃ vimardayet / | Kontext |
| RArṇ, 11, 63.2 |
| pātre sukhoṣṇahastena yāvat śeṣaṃ vimardayet // | Kontext |
| RArṇ, 11, 117.2 |
| taptaṃ samuddhṛtaṃ yantrāt taptakhalle vimardayet // | Kontext |
| RArṇ, 12, 175.2 |
| śigrumūlasya cūrṇaṃ tu tadrasena vimardayet // | Kontext |
| RArṇ, 14, 5.2 |
| abhrakamaṣṭamāṃśena khalle kṛtvā vimardayet // | Kontext |
| RArṇ, 14, 39.1 |
| prāgvaccheṣaṃ purājātaṃ haṃsapādyā vimarditam / | Kontext |
| RArṇ, 14, 41.1 |
| vajracūrṇasamaṃ sūtaṃ haṃsapādyā vimardayet / | Kontext |
| RArṇ, 6, 124.2 |
| durgā bhagavatī devī taṃ śūlena vyamardayat // | Kontext |
| RCint, 3, 7.1 |
| bhiṣag vimardayeccūrṇair militaiḥ ṣoḍaśāṃśataḥ / | Kontext |
| RCint, 3, 76.2 |
| etair vimarditaḥ sūto grasate sarvalohakam // | Kontext |
| RCint, 3, 79.2 |
| viliptaṃ taptakhalvasthe rase dattvā vimardayet / | Kontext |
| RCint, 3, 84.1 |
| sagrāsaṃ pañcaṣaḍbhāgairyavakṣārairvimardayet / | Kontext |
| RCint, 3, 85.1 |
| tato vimardya jambīrarase vā kāñjike'thavā / | Kontext |
| RCint, 6, 54.1 |
| tata uddhṛtya taccūrṇaṃ vāsānīrairvimardayet / | Kontext |
| RCint, 6, 54.2 |
| puṭetpunaḥ samuddhṛtya taddraveṇa vimardayet / | Kontext |
| RCint, 6, 66.1 |
| gandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet / | Kontext |
| RCint, 7, 49.1 |
| etairvimarditaḥ sūtaśchinnapakṣaḥ prajāyate / | Kontext |
| RCint, 7, 106.1 |
| mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet / | Kontext |
| RCint, 8, 16.2 |
| samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vimardayet // | Kontext |
| RCint, 8, 20.2 |
| śoṇaiḥ sukārpāsabhavaprasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ // | Kontext |
| RCint, 8, 32.1 |
| śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya / | Kontext |
| RCint, 8, 48.1 |
| āṭarūṣaḥ kākamācī dravairāsāṃ vimardayet / | Kontext |
| RCint, 8, 193.2 |
| śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā // | Kontext |
| RCint, 8, 257.2 |
| saṃyojya madhunāloḍya vimardyedaṃ bhajetsadā // | Kontext |
| RCint, 8, 270.1 |
| triphalātulasībrāhmīrasaiścānu vimardayet / | Kontext |
| RCūM, 10, 39.1 |
| pratyekamabhrakāṃśena dattvā caiva vimardayet / | Kontext |
| RCūM, 10, 42.2 |
| tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardayet // | Kontext |
| RCūM, 11, 41.1 |
| pattrālakaṃ raverdugdhairdinamekaṃ vimardayet / | Kontext |
| RCūM, 11, 60.1 |
| bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ / | Kontext |
| RCūM, 12, 42.1 |
| triguṇena rasenaiva vimardya guṭikīkṛtam / | Kontext |
| RCūM, 13, 22.1 |
| vimardya luṅgatoyena yāvaddinacatuṣṭayam / | Kontext |
| RCūM, 13, 66.2 |
| mṛtaṃ ca vimalaṃ sarvaiḥ samaṃ sarvaṃ vimarditam // | Kontext |
| RCūM, 13, 67.2 |
| aṅgulārdhadalenaiva śilājena vimardayet // | Kontext |
| RCūM, 14, 140.2 |
| gomūtrakaśilādhātujalaiḥ samyagvimardayet // | Kontext |
| RCūM, 14, 214.2 |
| tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset // | Kontext |
| RCūM, 16, 18.2 |
| daśāṃśatāmrapātrastharaseśvaravimarditam // | Kontext |
| RCūM, 16, 28.1 |
| mardanoktavidhānena yāmamātraṃ vimardayet / | Kontext |
| RCūM, 4, 9.1 |
| khalve vimardya gandhena dugdhena saha pāradam / | Kontext |
| RCūM, 4, 55.1 |
| vimardya puṭayettāvadyāvat karṣāvaśeṣitam / | Kontext |
| RCūM, 4, 61.2 |
| yojayitvātha kalkena yathāpūrvaṃ vimardayet // | Kontext |
| RCūM, 4, 64.1 |
| vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ / | Kontext |
| RCūM, 5, 12.2 |
| tasminvimarditā piṣṭī kṣārairamlaiśca saṃyutā // | Kontext |
| RCūM, 5, 110.1 |
| gāraśca mṛttikātulyaḥ sarvairetair vimarditā / | Kontext |
| RKDh, 1, 1, 185.1 |
| sarvatulyaṃ dagdhatuṣaṃ toyenaiva vimardayet / | Kontext |
| RKDh, 1, 1, 208.2 |
| kukkuṭāṇḍarasenāpi mṛttikānyā vimarditā // | Kontext |
| RKDh, 1, 1, 211.2 |
| narakeśāḥ ca tuṣā etadvimardayet // | Kontext |
| RKDh, 1, 1, 225.12 |
| mṛdaṃ ca triguṇīkṛtya jalaṃ dattvā vimardayet // | Kontext |
| RKDh, 1, 1, 233.2 |
| vimardya nimbunīreṇa lepayedvā tadarthakṛt // | Kontext |
| RMañj, 1, 27.1 |
| suvastragālitaṃ khalve sūtaṃ kṣiptvā vimardayet / | Kontext |
| RMañj, 1, 28.1 |
| rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet / | Kontext |
| RMañj, 1, 31.1 |
| kumāryāśca niśācūrṇair dinaṃ sūtaṃ vimardayet / | Kontext |
| RMañj, 1, 32.2 |
| karkoṭīmusalīkanyādravaṃ dattvā vimardayet // | Kontext |
| RMañj, 2, 20.2 |
| gandhatulyaṃ vimardyātha dinaṃ nirguṇḍikādravaiḥ // | Kontext |
| RMañj, 3, 82.1 |
| mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet / | Kontext |
| RMañj, 5, 29.1 |
| sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyāṃ vimardayet / | Kontext |
| RMañj, 5, 42.1 |
| tata uddhṛtya taccūrṇaṃ vāsānīre vimardayet / | Kontext |
| RMañj, 5, 58.1 |
| tatpañcamāṃśaṃ daradaṃ kṣiptvā sarvaṃ vimardayet / | Kontext |
| RMañj, 5, 64.1 |
| gandhakaṃ tutthakaṃ lohaṃ tulyaṃ khalve vimardayet / | Kontext |
| RMañj, 6, 25.2 |
| māṣo'pi ṭaṃkaṇasyaiko jambīreṇa vimardayet // | Kontext |
| RMañj, 6, 90.1 |
| vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam / | Kontext |
| RMañj, 6, 104.1 |
| dinaṃ vimardayitvātha rakṣayetkūpikāntare / | Kontext |
| RMañj, 6, 159.2 |
| tato jayantījambīrabhṛṅgadrāvair vimardayet // | Kontext |
| RMañj, 6, 179.1 |
| pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet / | Kontext |
| RMañj, 6, 185.2 |
| dinaṃ gharme vimardyātha golikāṃ tasya yojayet // | Kontext |
| RMañj, 6, 193.1 |
| raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya / | Kontext |
| RMañj, 6, 209.2 |
| tryūṣaṇaṃ bījajaipālaṃ samaṃ khalve vimardayet // | Kontext |
| RMañj, 6, 254.2 |
| yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ // | Kontext |
| RMañj, 6, 289.1 |
| vimardya kanyakādrāvairnyasetkācamaye ghaṭe / | Kontext |
| RPSudh, 1, 37.1 |
| khalve vimardayetsūtaṃ dināni trīṇi caiva hi / | Kontext |
| RPSudh, 1, 56.1 |
| pūrvoktairauṣadhaiḥ sārdhaṃ rasarājaṃ vimardayet / | Kontext |
| RPSudh, 1, 75.1 |
| vāsare yāmamekaṃ tu pratyekaṃ hi vimardayet / | Kontext |
| RPSudh, 1, 107.1 |
| kalkenānena sahitaṃ sūtakaṃ ca vimardayet / | Kontext |
| RPSudh, 10, 13.2 |
| bhūnāgamṛttikā tulyā sarvairebhirvimarditā / | Kontext |
| RPSudh, 2, 18.1 |
| śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet / | Kontext |
| RPSudh, 2, 50.1 |
| abhrakadrutibhiḥ sārdhaṃ sūtakaṃ ca vimardayet / | Kontext |
| RPSudh, 3, 2.1 |
| haṃsapākadaradaḥ suśobhito nikhilanimbarasena vimarditaḥ / | Kontext |
| RPSudh, 3, 3.2 |
| supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam // | Kontext |
| RPSudh, 3, 10.2 |
| praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau // | Kontext |
| RPSudh, 3, 19.2 |
| satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak // | Kontext |
| RPSudh, 3, 20.1 |
| dinamitaṃ suvimardya ca viśoṣayet / | Kontext |
| RPSudh, 3, 31.1 |
| viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ / | Kontext |
| RPSudh, 3, 39.2 |
| balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam // | Kontext |
| RPSudh, 3, 40.1 |
| tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam / | Kontext |
| RPSudh, 3, 56.1 |
| kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre / | Kontext |
| RPSudh, 3, 60.1 |
| sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca / | Kontext |
| RPSudh, 3, 60.2 |
| saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya // | Kontext |
| RPSudh, 4, 38.2 |
| vimardya nimbutoyena tāni patrāṇi lepayet // | Kontext |
| RPSudh, 4, 72.1 |
| khalve vimardya nitarāṃ puṭedviṃśativārakam / | Kontext |
| RPSudh, 6, 51.1 |
| rasaṃ vallamitaṃ tatra dattvāṅgulyā vimardayet / | Kontext |
| RPSudh, 7, 36.1 |
| bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā / | Kontext |
| RPSudh, 7, 37.1 |
| bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram / | Kontext |
| RPSudh, 7, 64.2 |
| yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ // | Kontext |
| RRÅ, R.kh., 2, 8.2 |
| pratyekaṃ pratyahaṃ yatnātsaptarātraṃ vimardayet // | Kontext |
| RRÅ, R.kh., 2, 11.2 |
| karkoṭīmūṣalīkanyādrave dattvā vimardayet / | Kontext |
| RRÅ, R.kh., 2, 12.1 |
| kumāryāśca niśācūrṇe dinaṃ sūtaṃ vimardayet / | Kontext |
| RRÅ, R.kh., 2, 22.1 |
| taptakhalve caturyāmam avicchinnaṃ vimardayet / | Kontext |
| RRÅ, R.kh., 2, 26.1 |
| rasaṃ gandhakatailena dviguṇena vimardayet / | Kontext |
| RRÅ, R.kh., 2, 27.1 |
| tryahaṃ vimardayed drāvais triṃśaddhaṭṭamahāpuṭe / | Kontext |
| RRÅ, R.kh., 2, 36.2 |
| aṅkolasya jaṭātoyaiḥ piṣṭvā khalve vimardayet // | Kontext |
| RRÅ, R.kh., 4, 24.2 |
| kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet // | Kontext |
| RRÅ, R.kh., 4, 28.1 |
| latākarañjapatrairvāṅguṣṭhāgrena vimardayet / | Kontext |
| RRÅ, R.kh., 6, 30.2 |
| vyāghrīkandapunarnavayā dinam etair vimardayet // | Kontext |
| RRÅ, R.kh., 8, 64.1 |
| sūtamekaṃ dvidhā gandhaṃ yāmaṃ kṛtvā vimarditam / | Kontext |
| RRÅ, R.kh., 9, 25.2 |
| dravaiḥ kuraṇṭapatrotthaiḥ lauhacūrṇaṃ vimardayet // | Kontext |
| RRÅ, R.kh., 9, 45.1 |
| gandhakaṃ tu mṛtaṃ lauhaṃ tulyaṃ khalve vimardayet / | Kontext |
| RRÅ, V.kh., 10, 65.2 |
| etairvimarditaṃ sūtaṃ grasate sarvalohakam // | Kontext |
| RRÅ, V.kh., 11, 11.1 |
| prakṣālya kāñjikaiḥ soṣṇais tamādāya vimardayet / | Kontext |
| RRÅ, V.kh., 11, 16.2 |
| vyastānāṃ vā samastānāṃ drāvaiścaiṣāṃ vimardayet // | Kontext |
| RRÅ, V.kh., 12, 38.2 |
| kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet // | Kontext |
| RRÅ, V.kh., 12, 48.1 |
| sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet / | Kontext |
| RRÅ, V.kh., 12, 48.2 |
| dinaikaṃ taptakhalve tu kṣiptvā tasminvimardayet // | Kontext |
| RRÅ, V.kh., 13, 45.2 |
| ebhistulyaṃ pūrvatālaṃ dinamekaṃ vimardayet // | Kontext |
| RRÅ, V.kh., 14, 8.2 |
| vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet // | Kontext |
| RRÅ, V.kh., 15, 58.2 |
| tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet // | Kontext |
| RRÅ, V.kh., 15, 75.1 |
| tatsattvaṃ ca pṛthakpādaṃ sūte dattvā vimardayet / | Kontext |
| RRÅ, V.kh., 16, 49.1 |
| bījairdivyauṣadhīnāṃ ca taptakhalve vimardayet / | Kontext |
| RRÅ, V.kh., 18, 170.1 |
| nīlīniryāsasaṃtulyaṃ śikhipittaṃ vimardayet / | Kontext |
| RRÅ, V.kh., 2, 40.1 |
| bhūdharasthaṃ puṭaikena samuddhṛtya vimardayet / | Kontext |
| RRÅ, V.kh., 2, 42.1 |
| rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet / | Kontext |
| RRÅ, V.kh., 20, 131.2 |
| dhānyābhrakasamaṃ gaṃdhaṃ śulbe kṣiptvā vimardayet // | Kontext |
| RRÅ, V.kh., 3, 28.2 |
| snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet // | Kontext |
| RRÅ, V.kh., 3, 57.1 |
| sasūtam amlayogena dinamekaṃ vimardayet / | Kontext |
| RRÅ, V.kh., 3, 97.2 |
| vastre baddhvā sāranāle bhāṇḍamadhye vimardayet // | Kontext |
| RRÅ, V.kh., 4, 38.2 |
| divyauṣadhagaṇadrāvaiḥ piṣṭiḥ khalve vimardayet / | Kontext |
| RRÅ, V.kh., 4, 57.2 |
| ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet // | Kontext |
| RRÅ, V.kh., 4, 72.2 |
| kartavyaṃ pūrvavatprājñaistāmādāya vimardayet // | Kontext |
| RRÅ, V.kh., 4, 82.1 |
| meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet / | Kontext |
| RRÅ, V.kh., 4, 101.2 |
| rudantīdravasaṃyuktaṃ dinamekaṃ vimardayet // | Kontext |
| RRÅ, V.kh., 4, 124.1 |
| haṃsapāccitrakadrāvair dinamekaṃ vimardayet / | Kontext |
| RRÅ, V.kh., 4, 140.2 |
| kartavyaṃ pūrvavatprājñaistamādāya vimardayet // | Kontext |
| RRÅ, V.kh., 4, 147.1 |
| meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet / | Kontext |
| RRÅ, V.kh., 5, 24.2 |
| tadardhaṃ hiṅgulaṃ śuddhaṃ kṣiptvā tasminvimardayet // | Kontext |
| RRÅ, V.kh., 6, 19.1 |
| peṣayettena kalkena nāgacūrṇaṃ vimardayet / | Kontext |
| RRÅ, V.kh., 6, 22.2 |
| sauvīrāñjanameteṣu tulyaṃ kṣiptvā vimardayet // | Kontext |
| RRÅ, V.kh., 6, 26.2 |
| yathālābhena taddrāvairdinamekaṃ vimardayet // | Kontext |
| RRÅ, V.kh., 6, 67.2 |
| rasagandhaśilā bhāgānkramavṛddhyā vimardayet // | Kontext |
| RRÅ, V.kh., 7, 60.1 |
| tattulyaṃ mākṣikaṃ śuddhamekīkṛtya vimardayet / | Kontext |
| RRÅ, V.kh., 7, 73.1 |
| māṣamātraṃ kṣipedetattaptakhalve vimardayet / | Kontext |
| RRÅ, V.kh., 8, 12.2 |
| dravair īśvaraliṅgyāśca dinamekaṃ vimardayet // | Kontext |
| RRÅ, V.kh., 8, 78.1 |
| dattvā vimardayedyāmaṃ pātanāyantrake pacet / | Kontext |
| RRÅ, V.kh., 9, 81.1 |
| vajrabhasma snuhīkṣīrairdinam ekaṃ vimardayet / | Kontext |
| RRÅ, V.kh., 9, 87.1 |
| tīkṣṇatulyaṃ mṛtaṃ nāgaṃ dattvā sarvaṃ vimardayet / | Kontext |
| RRS, 11, 30.2 |
| lavaṇāsurīsaṃyuktaṃ kṣiptvā sūtaṃ vimardayet // | Kontext |
| RRS, 11, 32.2 |
| nairmalyārthaṃ hi sūtasya khalle dhṛtvā vimardayet // | Kontext |
| RRS, 11, 33.1 |
| gṛhṇāti nirmalo rāgān grāse grāse vimarditaḥ / | Kontext |
| RRS, 11, 94.2 |
| tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // | Kontext |
| RRS, 11, 120.1 |
| aṅkolasya śiphāvāripiṣṭaṃ khalle vimardayet / | Kontext |
| RRS, 2, 29.1 |
| pratyekamaṣṭamāṃśena dattvā dattvā vimardayet / | Kontext |
| RRS, 2, 32.2 |
| tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca // | Kontext |
| RRS, 2, 56.2 |
| durgā bhagavatī devī taṃ śūlena vyamardayat // | Kontext |
| RRS, 3, 31.2 |
| vallena pramitaṃ svacchaṃ sūtendraṃ ca vimardayet // | Kontext |
| RRS, 3, 84.1 |
| palālakaṃ raverdugdhairdinamekaṃ vimardayet / | Kontext |
| RRS, 3, 99.1 |
| bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ / | Kontext |
| RRS, 5, 165.1 |
| gomūlakaśilādhātujalaiḥ samyagvimardayet / | Kontext |
| RRS, 8, 8.1 |
| khalle vimardya gandhena dugdhena saha pāradam / | Kontext |
| RRS, 8, 44.2 |
| vimardya puṭayettāvadyāvatkarṣāvaśeṣitam // | Kontext |
| RSK, 1, 9.2 |
| lohārkāśmajakhalve tu tapte caiva vimardayet // | Kontext |
| ŚdhSaṃh, 2, 11, 99.1 |
| vimardya dhārayed gharme pūrvavaccaiva tannayet / | Kontext |
| ŚdhSaṃh, 2, 11, 102.2 |
| vimardya dhārayed rātrau prātaracchaṃ jalaṃ nayet // | Kontext |
| ŚdhSaṃh, 2, 12, 23.1 |
| nimbutoyaiḥ kāñjikairvā soṣṇakhalve vimardayet / | Kontext |
| ŚdhSaṃh, 2, 12, 38.2 |
| kāṣṭhodumbarikādugdhai rasaṃ kiṃcidvimardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 60.2 |
| bhāgaikaṃ ṭaṅkaṇaṃ dattvā gokṣīreṇa vimardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 87.1 |
| tulyāni tāni sūtena khalve kṣiptvā vimardayet / | Kontext |
| ŚdhSaṃh, 2, 12, 231.1 |
| pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet / | Kontext |
| ŚdhSaṃh, 2, 12, 245.2 |
| madhūkajātīmadanarasaireṣāṃ vimardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 254.1 |
| tato jayantījambīrabhṛṅgadrāvair vimardayet / | Kontext |
| ŚdhSaṃh, 2, 12, 260.2 |
| vimardya kanyakādrāvair nyasetkācamaye ghaṭe // | Kontext |
| ŚdhSaṃh, 2, 12, 269.1 |
| tato'śvagandhāsvarasairvimardya mṛgaśṛṅgake / | Kontext |
| ŚdhSaṃh, 2, 12, 276.2 |
| kṣiptvā kajjalikātulyaṃ praharaikaṃ vimardayet // | Kontext |