| RCint, 8, 77.1 |
| sadyo vahṇikaraṃ caiva bhasmakaṃ ca niyacchati / | Kontext |
| RCūM, 10, 68.1 |
| sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakam / | Kontext |
| RCūM, 10, 142.2 |
| tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam // | Kontext |
| RCūM, 13, 9.2 |
| mauktikaṃ rasamātraṃ hi dviguṇaṃ svarṇabhasmakam // | Kontext |
| RCūM, 13, 35.2 |
| tadardhaṃ pītakācaṃ ca tadardhaṃ tāmrabhasmakam // | Kontext |
| RMañj, 6, 36.1 |
| rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam / | Kontext |
| RPSudh, 5, 97.2 |
| jvālayet kramaśaścaiva paścādrajatabhasmakam // | Kontext |
| RPSudh, 7, 31.1 |
| vajrāṇi sarvāṇi mṛtībhavanti tadbhasmakaṃ vāritaraṃ bhavecca / | Kontext |
| RRÅ, V.kh., 13, 90.1 |
| kaṅguṇītailasampiṣṭamapāmārgasya bhasmakam / | Kontext |
| RRÅ, V.kh., 19, 47.1 |
| raktaśākhinyapāmārgakuṭajasya tu bhasmakam / | Kontext |
| RRÅ, V.kh., 4, 50.2 |
| uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ sabhasmakaiḥ // | Kontext |
| RRÅ, V.kh., 8, 111.1 |
| tattulyaṃ śuddhatāraṃ ca mṛtotthaṃ baṃgabhasmakam / | Kontext |
| RRS, 2, 71.1 |
| sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakaṃ / | Kontext |
| ŚdhSaṃh, 2, 11, 19.2 |
| triṃśadvanopalairdeyaṃ jāyate hemabhasmakam // | Kontext |
| ŚdhSaṃh, 2, 12, 148.2 |
| sūtabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam // | Kontext |