| RCūM, 10, 69.1 | 
	| kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam / | Kontext | 
	| RCūM, 10, 70.1 | 
	| tattadrogānupānena yavamātraṃ niṣevitam / | Kontext | 
	| RCūM, 10, 127.1 | 
	| niṣevitaṃ nihantyāśu madhumehamapi dhruvam / | Kontext | 
	| RCūM, 13, 56.1 | 
	| nihanti sakalānrogānguñjāmātraṃ niṣevitam / | Kontext | 
	| RCūM, 15, 2.2 | 
	| amartyā bhavituṃ martyā niṣevadhvaṃ mitho yutam // | Kontext | 
	| RCūM, 16, 42.1 | 
	| guñjāmātro rasendro'yam arkavāriniṣevitam / | Kontext | 
	| RCūM, 16, 47.2 | 
	| vyoṣavellamadhūpetaḥ caturmāsaniṣevitaḥ // | Kontext | 
	| RCūM, 16, 53.2 | 
	| so'yaṃ niṣevitaḥ sūtastrimāsaṃ rājikāmitaḥ // | Kontext | 
	| RCūM, 16, 91.1 | 
	| samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam / | Kontext | 
	| RPSudh, 5, 67.2 | 
	| kaṇāmadhvājyasaṃmiśraṃ vallamātraṃ niṣevitam // | Kontext | 
	| RRS, 2, 72.1 | 
	| kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam / | Kontext | 
	| RRS, 2, 161.2 | 
	| niṣevitaṃ nihantyāśu madhumehamapi dhruvam // | Kontext |