| ÅK, 1, 25, 16.1 |
| tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam / | Kontext |
| ÅK, 1, 25, 22.2 |
| nihanti māsamātreṇa mehavyūhamaśeṣataḥ // | Kontext |
| ÅK, 2, 1, 258.2 |
| aśmarīmatisāraṃ ca nihanyātsthāvaraṃ viṣam // | Kontext |
| BhPr, 1, 8, 31.2 |
| nihanti pāṇḍuṃ saśvāsaṃ cakṣuṣyaṃ pittalaṃ manāk // | Kontext |
| BhPr, 1, 8, 32.1 |
| siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam / | Kontext |
| BhPr, 1, 8, 39.1 |
| purā nihatānāṃ surairyudhi / | Kontext |
| BhPr, 1, 8, 105.2 |
| hṛllāsakuṣṭhajvarakāmalāśca plīhāmavātau ca garaṃ nihanti // | Kontext |
| BhPr, 1, 8, 112.2 |
| saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram // | Kontext |
| BhPr, 1, 8, 142.2 |
| nihanti śvitravīsarpān yonisaṅkocakāriṇī // | Kontext |
| BhPr, 2, 3, 78.2 |
| nihanti pāṇḍuṃ saśvāsaṃ netryam īṣattu pittalam // | Kontext |
| BhPr, 2, 3, 79.1 |
| siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam / | Kontext |
| BhPr, 2, 3, 201.2 |
| hṛllāsakaṇḍūjvarakāmalāṃśca plīhāmavātau ca garaṃ nihanti // | Kontext |
| KaiNigh, 2, 12.2 |
| nihanti kāsakuṣṭhārśaḥśvāsaśvayathupāṇḍutāḥ // | Kontext |
| KaiNigh, 2, 89.2 |
| nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān // | Kontext |
| KaiNigh, 2, 120.2 |
| nihanti kaphavātāmaśvāsaśūlagalāmayān // | Kontext |
| MPālNigh, 4, 11.3 |
| nihanti pāṃḍuṃ saśvāsaṃ dṛśyamīṣattu pittalam // | Kontext |
| MPālNigh, 4, 47.2 |
| nihanti śvitravīsarpāṃstuvarī tadguṇā matā // | Kontext |
| RArṇ, 11, 161.2 |
| tena śūlena nihato dānavo baladarpitaḥ // | Kontext |
| RArṇ, 7, 150.2 |
| nihanyādgandhamātreṇa yadvā mākṣikakesarī // | Kontext |
| RArṇ, 8, 71.1 |
| puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet / | Kontext |
| RājNigh, 13, 217.2 |
| yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ // | Kontext |
| RCint, 3, 102.1 |
| śilayā nihato nāgastāpyaṃ vā sindhunā hatam / | Kontext |
| RCint, 3, 124.2 |
| daradanihatāsinā vā trir vyūḍhaṃ hema tadbījam // | Kontext |
| RCint, 3, 160.1 |
| śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena / | Kontext |
| RCint, 7, 44.2 |
| viṣavegaṃ nihantyeva vṛṣṭirdāvānalaṃ yathā // | Kontext |
| RCint, 8, 54.2 |
| niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam // | Kontext |
| RCint, 8, 208.1 |
| nihanti sannipātotthān gadān ghorān sudāruṇān / | Kontext |
| RCint, 8, 240.1 |
| abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ / | Kontext |
| RCūM, 10, 70.2 |
| nihanti sakalānrogāndustarānanyabheṣajaiḥ // | Kontext |
| RCūM, 10, 127.1 |
| niṣevitaṃ nihantyāśu madhumehamapi dhruvam / | Kontext |
| RCūM, 10, 141.1 |
| saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva / | Kontext |
| RCūM, 13, 7.2 |
| nihanti sakalān rogān jarāpalitasaṃyutān // | Kontext |
| RCūM, 13, 16.2 |
| kṣayarogaṃ nihantyeva maṇḍalārdhena niścitam // | Kontext |
| RCūM, 13, 17.1 |
| tattadrogānupānaiśca nihanti sakalāmayān / | Kontext |
| RCūM, 13, 56.1 |
| nihanti sakalānrogānguñjāmātraṃ niṣevitam / | Kontext |
| RCūM, 14, 59.1 |
| balinā nihataṃ tāmraṃ saptavāraṃ samutthitam / | Kontext |
| RCūM, 14, 119.2 |
| nihanti sakalānrogāṃstattaddoṣasamudbhavān // | Kontext |
| RCūM, 15, 5.2 |
| kāṅkṣayā tatsutodbhūter nihantuṃ tārakāsuram // | Kontext |
| RCūM, 16, 51.2 |
| nihanti sakalānrogānghrātaḥ śīghraṃ na saṃśayaḥ // | Kontext |
| RCūM, 4, 18.1 |
| tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam / | Kontext |
| RCūM, 4, 24.2 |
| nihanti māsamātreṇa mehavyūhamaśeṣataḥ // | Kontext |
| RCūM, 9, 31.2 |
| māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // | Kontext |
| RHT, 17, 6.1 |
| śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena / | Kontext |
| RHT, 18, 23.1 |
| ripunihatalohaṣaṭkaṃ jīrṇo dhānyasthitaścaturmāsam / | Kontext |
| RHT, 18, 49.1 |
| mākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam / | Kontext |
| RHT, 18, 49.1 |
| mākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam / | Kontext |
| RHT, 18, 51.1 |
| śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam / | Kontext |
| RHT, 18, 51.1 |
| śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam / | Kontext |
| RHT, 8, 9.1 |
| sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe / | Kontext |
| RMañj, 2, 32.2 |
| nijānupānair maraṇaṃ jarāṃ ca nihanti vallakramasevanena // | Kontext |
| RMañj, 3, 7.2 |
| rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam // | Kontext |
| RMañj, 3, 38.2 |
| aśuddhābhraṃ nihantyāyurvardhayenmārutaṃ kapham // | Kontext |
| RMañj, 5, 70.2 |
| vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti // | Kontext |
| RMañj, 6, 11.1 |
| kṣayarogaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ / | Kontext |
| RMañj, 6, 90.2 |
| jvarāṅkuśo'yaṃ ravisundarākhyo jvarānnihantyaṣṭavidhān samagrān // | Kontext |
| RMañj, 6, 181.1 |
| sarvavātavikārāṃstu nihantyākṣepakādikān / | Kontext |
| RMañj, 6, 183.3 |
| sādhyāsādhyaṃ nihantyāśu raso vātagajāṅkuśaḥ // | Kontext |
| RMañj, 6, 232.1 |
| puṇḍarīkaṃ nihantyeva nātra kāryā vicāraṇā / | Kontext |
| RMañj, 6, 314.1 |
| abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ / | Kontext |
| RPSudh, 2, 106.2 |
| vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ // | Kontext |
| RPSudh, 2, 107.1 |
| sarvarogānnihatyāśu vayaḥ stambhayate dhruvam / | Kontext |
| RPSudh, 3, 51.2 |
| aṣṭādaśa ca kuṣṭhāni nihantyeva na saṃśayaḥ // | Kontext |
| RPSudh, 4, 20.2 |
| rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān / | Kontext |
| RPSudh, 4, 56.1 |
| arśo'jīrṇajvarādīṃśca nihanti ca rasāyanam / | Kontext |
| RPSudh, 4, 73.2 |
| sarvarogānnihantyeva nātra kāryā vicāraṇā // | Kontext |
| RPSudh, 4, 103.2 |
| viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ // | Kontext |
| RPSudh, 5, 53.1 |
| anupānaprayogeṇa sarvarogānnihanti ca / | Kontext |
| RPSudh, 5, 68.1 |
| sarvān rogānnihantyāśu jīved varṣaśataṃ sukhī / | Kontext |
| RPSudh, 5, 101.0 |
| anupānaviśeṣaṇaṃ sarvarogānnihanti ca // | Kontext |
| RPSudh, 5, 132.2 |
| nihanti madhumehaṃ ca kṣayaṃ pāṇḍuṃ tathānilam // | Kontext |
| RPSudh, 6, 43.2 |
| kuṣṭhānyeva nihantyāśu sadyaḥ pratyayakārakam // | Kontext |
| RPSudh, 6, 69.3 |
| āmājīrṇabhavān rogān nihantyeva na saṃśayaḥ // | Kontext |
| RPSudh, 7, 13.2 |
| bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca // | Kontext |
| RPSudh, 7, 16.0 |
| śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt // | Kontext |
| RPSudh, 7, 19.1 |
| kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam / | Kontext |
| RRÅ, R.kh., 6, 1.1 |
| aśuddhābhraṃ nihantyāyur vardhayenmārutaṃ kapham / | Kontext |
| RRÅ, R.kh., 9, 53.2 |
| nighnanti yuktyā hyakhilāmayāni / | Kontext |
| RRS, 10, 97.2 |
| māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // | Kontext |
| RRS, 11, 80.2 |
| sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā // | Kontext |
| RRS, 11, 81.2 |
| rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti // | Kontext |
| RRS, 11, 92.2 |
| cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // | Kontext |
| RRS, 2, 72.2 |
| nihanti sakalānrogāndurjayānanyabheṣajaiḥ / | Kontext |
| RRS, 2, 87.1 |
| saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva / | Kontext |
| RRS, 2, 161.2 |
| niṣevitaṃ nihantyāśu madhumehamapi dhruvam // | Kontext |
| RRS, 5, 140.1 |
| mṛtāni lohāni rasībhavanti nighnanti yuktāni mahāmayāṃśca / | Kontext |
| RRS, 8, 21.2 |
| nihanti māsamātreṇa mehavyūhaṃ viśeṣataḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 171.2 |
| nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam // | Kontext |
| ŚdhSaṃh, 2, 12, 192.2 |
| śvetakuṣṭhaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 233.1 |
| sarvānvātavikārāṃstu nihantyākṣepakādikān / | Kontext |