| Ã…K, 1, 25, 58.1 |
| evaṃ bhūnāgadhautaṃ ca mardayeddivasadvayam / | Kontext |
| Ã…K, 1, 25, 87.1 |
| jalasaindhavayuktasya rasasya divasatrayam // | Kontext |
| Ã…K, 2, 1, 66.2 |
| samaṃ snuhyarkapayasā mardayeddivasadvayam // | Kontext |
| RAdhy, 1, 124.2 |
| svedayet kāñjike baddhaṃ dolāyāṃ divasatrayam // | Kontext |
| RArṇ, 10, 38.3 |
| pāradaṃ devadeveśi svedayeddivasatrayam // | Kontext |
| RArṇ, 11, 62.1 |
| krameṇānena deveśi jāryate divasais tribhiḥ / | Kontext |
| RArṇ, 11, 119.2 |
| tṛtīye divase sūto jarate grasate tataḥ // | Kontext |
| RArṇ, 11, 189.3 |
| dolāyantre punarapi svedayeddivasatrayam // | Kontext |
| RArṇ, 12, 33.1 |
| kāmayet kāminīnāṃ tu sahasraṃ divasāntare / | Kontext |
| RArṇ, 12, 221.1 |
| sthāpayeddhānyarāśau tu divasānekaviṃśatim / | Kontext |
| RArṇ, 16, 5.1 |
| dolāyantre sureśāni svedayeddivasatrayam / | Kontext |
| RArṇ, 17, 92.2 |
| ṭaṅkaikaṃ kanakarase mardayeddivasatrayam // | Kontext |
| RArṇ, 4, 63.1 |
| rasaṃ viśodhayettena vinyaset divase śubhe / | Kontext |
| RArṇ, 8, 78.2 |
| saptabhirdivasaireva māritaṃ suravandite // | Kontext |
| RCint, 2, 29.2 |
| ācchādya mudrayitvā divasatritayaṃ pacedvidhinā // | Kontext |
| RCint, 3, 164.2 |
| bhāvayeddivasān pañca sūryatāpe punaḥ punaḥ // | Kontext |
| RCint, 7, 30.2 |
| tṛtīye ca caturthe ca pañcame divase tathā // | Kontext |
| RCint, 7, 113.1 |
| taddravairdolikāyantre divasaṃ pācayet sudhīḥ / | Kontext |
| RCint, 8, 21.1 |
| tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca / | Kontext |
| RCint, 8, 120.2 |
| yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase // | Kontext |
| RCūM, 10, 71.1 |
| trisaptadivasair nÂṝṇāṃ gaṅgāmbha iva pātakam / | Kontext |
| RCūM, 11, 43.2 |
| tālakaṃ divasadvandvaṃ mardayitvā prayatnataḥ // | Kontext |
| RCūM, 13, 54.1 |
| mardayet kaṅguṇītailairyāvatsyāddivasāṣṭakam / | Kontext |
| RCūM, 15, 36.2 |
| sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ // | Kontext |
| RCūM, 15, 53.1 |
| sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ / | Kontext |
| RCūM, 4, 60.1 |
| evaṃ bhūnāgadhautena mardayeddivasatrayam / | Kontext |
| RCūM, 4, 88.1 |
| jalasaindhavayuktasya rasasya divasatrayam / | Kontext |
| RHT, 6, 3.1 |
| amunā krameṇa divasaistribhistribhirjārayedgrāsam / | Kontext |
| RKDh, 1, 1, 118.2 |
| sarvaṃ tadamlavargeṇa mardayed divasatrayam // | Kontext |
| RKDh, 1, 2, 60.2 |
| yasya kṛte tallauhaṃ paktavyaṃ tasya śubhadivase / | Kontext |
| RMañj, 3, 88.1 |
| taddravair dolakāyantre divasaṃ pācayet sudhīḥ / | Kontext |
| RMañj, 4, 16.2 |
| tṛtīye ca caturthe ca pañcame divase tathā // | Kontext |
| RPSudh, 1, 46.1 |
| dolāyaṃtre tataḥ svedyaḥ pūrvavaddivasatrayam / | Kontext |
| RPSudh, 1, 63.2 |
| nirvāte nirjane deśe dhārayed divasatrayam // | Kontext |
| RPSudh, 1, 84.2 |
| kramādagniḥ prakartavyo divasārdhakameva hi // | Kontext |
| RPSudh, 10, 18.2 |
| mṛtsamā mahiṣīkṣīrair divasatrayamarditā // | Kontext |
| RPSudh, 3, 21.1 |
| divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ / | Kontext |
| RRÃ…, R.kh., 4, 8.1 |
| dravaiḥ sitajayantyāśca mardayeddivasatrayam / | Kontext |
| RRÃ…, R.kh., 4, 13.2 |
| ityādiparivartena svedayeddivasatrayam // | Kontext |
| RRÃ…, V.kh., 10, 56.2 |
| sarvaṃ tadamlavargeṇa mardayeddivasatrayam // | Kontext |
| RRÃ…, V.kh., 13, 43.1 |
| sarvaṃ snuhyarkapayasā mardayeddivasatrayam / | Kontext |
| RRÃ…, V.kh., 14, 47.2 |
| tato divyauṣadhaireva mardayeddivasatrayam // | Kontext |
| RRÃ…, V.kh., 16, 100.1 |
| sarvaṃ divyauṣadhīdrāvairmardayeddivasatrayam / | Kontext |
| RRÃ…, V.kh., 19, 33.2 |
| prasūtāyā mahiṣyāstu pañcame divase haret // | Kontext |
| RRÃ…, V.kh., 19, 45.1 |
| kramavṛddhāgninā paścātpaceddivasapañcakam / | Kontext |
| RRÃ…, V.kh., 19, 63.2 |
| tatsarvaṃ pūrvavadbaddhaṃ carmaṇā divasatrayam // | Kontext |
| RRÃ…, V.kh., 19, 103.1 |
| veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam / | Kontext |
| RRÃ…, V.kh., 20, 12.1 |
| jalakumbhyā dravaiḥ sūtaṃ mardayeddivasatrayam / | Kontext |
| RRÃ…, V.kh., 20, 68.2 |
| āraktasnukpayobhistanmardayeddivasatrayam // | Kontext |
| RRÃ…, V.kh., 7, 29.2 |
| bhāvayeddivasānpañca sūryatāpe punaḥ punaḥ // | Kontext |
| RRÃ…, V.kh., 7, 76.1 |
| liptvā tat pātanāyantre pācayeddivasatrayam / | Kontext |
| RRÃ…, V.kh., 7, 77.2 |
| pūrvavat pātanāyantre pācayeddivasatrayam // | Kontext |
| RRÃ…, V.kh., 8, 80.2 |
| mardyaṃ snuhyarkasattvābhyāṃ khalvake divasatrayam // | Kontext |
| RRÃ…, V.kh., 9, 71.2 |
| haṃsapādyā dravairmardyaṃ pūrvavad divasatrayam // | Kontext |
| RRÃ…, V.kh., 9, 84.2 |
| kṣiptvā kāṃcanakadrāvair mardayeddivasatrayam // | Kontext |
| RRÃ…, V.kh., 9, 86.1 |
| mardayettriphalādrāvais tatsarvaṃ divasatrayam / | Kontext |
| RRS, 2, 72.3 |
| triḥsaptadivasair nÂṝṇāṃ gaṅgāmbha iva pātakam // | Kontext |
| RRS, 3, 86.2 |
| tālakaṃ divasadvaṃdvaṃ mardayitvātiyatnataḥ // | Kontext |
| RRS, 8, 68.1 |
| jalasaindhavayuktasya rasasya divasatrayam / | Kontext |