| ÅK, 1, 25, 15.1 | 
	| ābhāsamṛtabandhena rasena saha yojitam / | Kontext | 
	| KaiNigh, 2, 41.1 | 
	| madhuraḥ kāṃcanābhāsaḥ sāmlastvaṃjanasannibhaḥ / | Kontext | 
	| RArṇ, 10, 8.1 | 
	| mayūrapattrikābhāsaṃ miśrakaṃ ca vidur budhāḥ / | Kontext | 
	| RCint, 8, 222.1 | 
	| yastu guggulukābhāsastiktako lavaṇānvitaḥ / | Kontext | 
	| RCūM, 4, 6.2 | 
	| suślakṣṇaḥ kajjalābhāsaḥ kajjalītyabhidhīyate // | Kontext | 
	| RCūM, 4, 17.1 | 
	| ābhāsakṛtabaddhena rasena saha yojitam / | Kontext | 
	| RKDh, 1, 1, 226.2 | 
	| yāvat sikthasamābhāsaṃ mṛtpiṇḍaṃ jāyate tathā // | Kontext | 
	| RPSudh, 7, 9.2 | 
	| kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ // | Kontext | 
	| RRÅ, V.kh., 4, 63.1 | 
	| tannāgaṃ vidyudābhāsaṃ jāyate tena vedhayet / | Kontext | 
	| RRS, 11, 61.1 | 
	| haṭhāroṭau tathābhāsaḥ kriyāhīnaśca piṣṭikā / | Kontext | 
	| RRS, 11, 67.2 | 
	| bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ // | Kontext | 
	| RRS, 2, 74.1 | 
	| madhuraḥ kāñcanābhāsaḥ sāmlo rajatasaṃnibhaḥ / | Kontext |