| ÅK, 1, 25, 32.1 | 
	| tadā nirutthaṃ mantavyaṃ rajataṃ ca bhiṣagvaraiḥ / | Context | 
	| ÅK, 1, 25, 107.1 | 
	| lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā / | Context | 
	| ÅK, 2, 1, 219.4 | 
	| baddho'yaṃ koṭivedhī samaravirajate yojayedbhāskare vā // | Context | 
	| BhPr, 1, 8, 16.2 | 
	| tasmādrajatamutpannamuktakarmasu yojayet // | Context | 
	| BhPr, 1, 8, 17.2 | 
	| rūpyaṃ tu rajataṃ tāraṃ candrakānti sitaprabham // | Context | 
	| BhPr, 1, 8, 62.1 | 
	| tāramākṣikamanyattu tadbhavedrajatopamam / | Context | 
	| BhPr, 1, 8, 62.2 | 
	| kiṃcid rajatasāhityāt tāramākṣikamīritam // | Context | 
	| BhPr, 2, 3, 46.2 | 
	| evaṃ rajatapatrāṇāṃ viśuddhiḥ samprajāyate // | Context | 
	| KaiNigh, 2, 6.2 | 
	| rajataṃ ruciraṃ raupyaṃ suvarṇaṃ marupādajam // | Context | 
	| KaiNigh, 2, 36.1 | 
	| anyattārodbhavaṃ śubhraṃ tārajaṃ rajatopamam / | Context | 
	| MPālNigh, 4, 5.1 | 
	| rūpyakaṃ rajataṃ rūpyaṃ tāraṃ śvetaṃ vasūttamam / | Context | 
	| RAdhy, 1, 210.2 | 
	| evaṃ tu gandhakaṃ tāmrarajate hāṭake tathā / | Context | 
	| RArṇ, 15, 14.1 | 
	| cārayet rajataṃ sūte hayamūtreṇa mardayet / | Context | 
	| RArṇ, 15, 16.1 | 
	| sparśanāt sarvalohāni rajataṃ ca kariṣyati / | Context | 
	| RArṇ, 17, 27.2 | 
	| puṭatrayapradānena rajataṃ kāñcanaṃ bhavet // | Context | 
	| RArṇ, 6, 138.1 | 
	| suvarṇaṃ rajataṃ tāmraṃ kāntalohasya vā rajaḥ / | Context | 
	| RArṇ, 7, 97.1 | 
	| suvarṇaṃ rajataṃ tāmraṃ tīkṣṇaṃ vaṅgaṃ bhujaṃgamam / | Context | 
	| RArṇ, 7, 103.1 | 
	| śuklaṃ ca tārakṛṣṇaṃ ca dvividhaṃ rajataṃ priye / | Context | 
	| RArṇ, 7, 147.2 | 
	| snuhīkṣīreṇa sindūraṃ kanakaṃ rajataṃ punaḥ // | Context | 
	| RājNigh, 13, 14.2 | 
	| śvetakaṃ tu mahāśubhraṃ rajataṃ taptarūpakam // | Context | 
	| RCint, 3, 171.1 | 
	| dvāveva rajatayonitāmrayonitvenopacaryete / | Context | 
	| RCint, 6, 9.3 | 
	| rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam // | Context | 
	| RCint, 6, 29.1 | 
	| vidhāya piṣṭiṃ sūtena rajatasyātha melayet / | Context | 
	| RCint, 8, 219.3 | 
	| hemno'tha rajatāttāmrādvarātkṛṣṇāyasādapi // | Context | 
	| RCūM, 13, 36.1 | 
	| tāmrasyārdhaṃ ca rajataṃ jātarūpaṃ tadardhakam / | Context | 
	| RCūM, 13, 59.1 | 
	| suvarṇaṃ rajataṃ kāntaṃ sarvamauṣadhamāritam / | Context | 
	| RCūM, 14, 1.1 | 
	| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam / | Context | 
	| RCūM, 14, 26.2 | 
	| rajataṃ pūrvapūrvaṃ hi svaguṇairuttamottamam // | Context | 
	| RCūM, 14, 27.1 | 
	| kailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet / | Context | 
	| RCūM, 14, 30.2 | 
	| śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham // | Context | 
	| RCūM, 14, 31.2 | 
	| sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā // | Context | 
	| RCūM, 14, 39.1 | 
	| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam / | Context | 
	| RCūM, 14, 155.2 | 
	| pādaṃ pādaṃ kṣipedbhasma śulbasya rajatasya ca // | Context | 
	| RCūM, 15, 3.2 | 
	| māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ // | Context | 
	| RCūM, 16, 85.1 | 
	| tataḥ śulbasya tīkṣṇasya kāntasya rajatasya ca / | Context | 
	| RCūM, 4, 107.2 | 
	| lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā // | Context | 
	| RMañj, 5, 21.2 | 
	| vidhāya piṣṭiṃ sūtena rajatasyātha melayet // | Context | 
	| RMañj, 5, 23.3 | 
	| āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ param // | Context | 
	| RMañj, 6, 98.2 | 
	| rasatulyaṃ lohavaṅgau rajataṃ tāmrakaṃ tathā // | Context | 
	| RPSudh, 4, 2.1 | 
	| suvarṇaṃ rajataṃ ceti śuddhalohamudīritam / | Context | 
	| RPSudh, 4, 24.2 | 
	| tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet // | Context | 
	| RPSudh, 4, 26.1 | 
	| anenaiva prakāreṇa śodhayedrajataṃ sadā / | Context | 
	| RPSudh, 4, 27.1 | 
	| bhāgamekaṃ tu rajataṃ sūtabhāgacatuṣṭayam / | Context | 
	| RPSudh, 4, 31.1 | 
	| anena vidhinā samyak rajataṃ mriyate dhruvam / | Context | 
	| RPSudh, 4, 36.1 | 
	| sīsakena samaṃ tāmraṃ rajatenaiva śodhayet / | Context | 
	| RPSudh, 5, 97.2 | 
	| jvālayet kramaśaścaiva paścādrajatabhasmakam // | Context | 
	| RRÅ, R.kh., 8, 10.1 | 
	| nāgaiḥ suvarṇaṃ rajataṃ ca tāpyairgandhena tāmraṃ śilayā ca nāgam / | Context | 
	| RRÅ, V.kh., 12, 85.1 | 
	| proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca / | Context | 
	| RRÅ, V.kh., 13, 63.2 | 
	| ajāmūtrairdinaikaṃ tu sattvaṃ rajatavad bhavet // | Context | 
	| RRÅ, V.kh., 14, 105.3 | 
	| jāyate rajataṃ divyaṃ śaṃkhakundendusannibham // | Context | 
	| RRÅ, V.kh., 14, 106.2 | 
	| tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt // | Context | 
	| RRÅ, V.kh., 16, 1.3 | 
	| tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // | Context | 
	| RRÅ, V.kh., 7, 91.2 | 
	| suvarṇaṃ rajataṃ tāmraṃ kāntaṃ tīkṣṇaṃ ca mākṣikam / | Context | 
	| RRÅ, V.kh., 7, 109.1 | 
	| sahasrāṃśena nāgasya drutasya rajatasya ca / | Context | 
	| RRÅ, V.kh., 8, 70.1 | 
	| rajatena samāvartya sāraṇātrayasāritam / | Context | 
	| RRS, 10, 66.1 | 
	| suvarṇaṃ rajataṃ tāmraṃ trapu sīsakam āyasam / | Context | 
	| RRS, 11, 92.1 | 
	| hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ / | Context | 
	| RRS, 2, 74.1 | 
	| madhuraḥ kāñcanābhāsaḥ sāmlo rajatasaṃnibhaḥ / | Context | 
	| RRS, 5, 1.1 | 
	| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam / | Context | 
	| RRS, 5, 21.2 | 
	| rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram // | Context | 
	| RRS, 5, 22.1 | 
	| kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet / | Context | 
	| RRS, 5, 25.2 | 
	| śaṃkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham // | Context | 
	| RRS, 5, 26.2 | 
	| sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā // | Context | 
	| RRS, 5, 41.1 | 
	| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam / | Context | 
	| RRS, 8, 91.1 | 
	| lepanaṃ kurute lohaṃ svarṇaṃ vā rajataṃ tathā / | Context | 
	| ŚdhSaṃh, 2, 12, 195.2 | 
	| suvarṇaṃ rajataṃ caiva pratyekaṃ daśaniṣkakam // | Context |