| ÅK, 2, 1, 88.1 |
| manaḥśilā kaṭūṣṇā ca satiktā kaphavātajit / | Kontext |
| ÅK, 2, 1, 252.2 |
| tutthaṃ kaṭukaṣāyoṣṇaṃ śvitranetrāmayāpaham // | Kontext |
| ÅK, 2, 1, 278.2 |
| tad rasāñjanamuddiṣṭaṃ kaṣāyaṃ kaṭu tiktakam // | Kontext |
| ÅK, 2, 1, 282.1 |
| śītaṃ nīlāñjanaṃ proktaṃ kaṭutiktakaṣāyakam / | Kontext |
| ÅK, 2, 1, 287.1 |
| sroto'ñjanaṃ śītakaṭukaṣāyaṃ krimināśanam / | Kontext |
| ÅK, 2, 1, 299.1 |
| śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ / | Kontext |
| ÅK, 2, 1, 302.1 |
| muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī / | Kontext |
| ÅK, 2, 1, 303.2 |
| jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut // | Kontext |
| ÅK, 2, 1, 308.1 |
| kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / | Kontext |
| ÅK, 2, 1, 309.2 |
| kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ // | Kontext |
| ÅK, 2, 1, 328.1 |
| yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtinut / | Kontext |
| ÅK, 2, 1, 329.2 |
| sarjīkaḥ kaṭurūkṣaśca tīkṣṇo vātakaphārtinut // | Kontext |
| ÅK, 2, 1, 345.1 |
| sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut / | Kontext |
| BhPr, 1, 8, 26.1 |
| tāmraṃ kaṣāyaṃ madhuraṃ ca tiktamamlaṃ ca pāke kaṭu sārakaṃ ca / | Kontext |
| BhPr, 1, 8, 80.2 |
| śilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam // | Kontext |
| BhPr, 1, 8, 80.2 |
| śilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam // | Kontext |
| BhPr, 1, 8, 83.2 |
| madhuraṃ kaṭu tiktaṃ ca śītakaṃ kaṭupāki ca // | Kontext |
| BhPr, 1, 8, 83.2 |
| madhuraṃ kaṭu tiktaṃ ca śītakaṃ kaṭupāki ca // | Kontext |
| BhPr, 1, 8, 105.1 |
| tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri / | Kontext |
| BhPr, 1, 8, 130.2 |
| haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam / | Kontext |
| BhPr, 1, 8, 133.1 |
| manaḥśilā gururvarṇyā saroṣṇā lekhanī kaṭuḥ / | Kontext |
| BhPr, 1, 8, 143.3 |
| rājāvarttaḥ kaṭustiktaḥ śiśiraḥ pittanāśanaḥ / | Kontext |
| BhPr, 1, 8, 159.3 |
| madhuraṃ kaṭu tiktaṃ ca dāhasvedatridoṣajit / | Kontext |
| BhPr, 1, 8, 163.1 |
| kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam / | Kontext |
| BhPr, 2, 3, 68.1 |
| tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca / | Kontext |
| BhPr, 2, 3, 144.1 |
| śilājatu smṛtaṃ tiktaṃ kaṭūṣṇaṃ kaṭupāki ca / | Kontext |
| BhPr, 2, 3, 144.1 |
| śilājatu smṛtaṃ tiktaṃ kaṭūṣṇaṃ kaṭupāki ca / | Kontext |
| BhPr, 2, 3, 201.1 |
| tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri / | Kontext |
| BhPr, 2, 3, 227.1 |
| haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam / | Kontext |
| BhPr, 2, 3, 232.1 |
| gurvī manaḥśilā varṇyā saroṣṇā lekhanī kaṭuḥ / | Kontext |
| KaiNigh, 2, 15.1 |
| varttalohaṃ himaṃ rūkṣaṃ kaṭvamlaṃ kaphapittajit / | Kontext |
| KaiNigh, 2, 36.2 |
| mākṣikastuvarastikto madhurāmlo laghuḥ kaṭuḥ // | Kontext |
| KaiNigh, 2, 41.2 |
| kiṃcit kaṣāya ubhayaḥ śītaḥ pāke kaṭurlaghuḥ // | Kontext |
| KaiNigh, 2, 45.1 |
| manaḥśilā kaṭustiktā lekhanyuṣṇā guruḥ sarā / | Kontext |
| KaiNigh, 2, 47.2 |
| haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam // | Kontext |
| KaiNigh, 2, 62.2 |
| hiṅgulaṃ laghu tiktoṣṇaṃ kaṭūṣṇaṃ rasapākayoḥ // | Kontext |
| KaiNigh, 2, 65.1 |
| śilāhvaṃ kaṭutiktoṣṇaṃ kaṭupākaṃ rasāyanam / | Kontext |
| KaiNigh, 2, 65.1 |
| śilāhvaṃ kaṭutiktoṣṇaṃ kaṭupākaṃ rasāyanam / | Kontext |
| KaiNigh, 2, 84.1 |
| bolastiktaḥ kaṭuḥ svāduḥ pācano dīpano himaḥ / | Kontext |
| KaiNigh, 2, 110.2 |
| audbhidaṃ tīkṣṇamutkleśi sakṣāraṃ kaṭutiktakam // | Kontext |
| KaiNigh, 2, 114.2 |
| kācaṃ pākyaṃ trikūṭaṃ syātsarvaṃ tu lavaṇaṃ kaṭu // | Kontext |
| KaiNigh, 2, 116.2 |
| maulākāraṃ cārukailam auṣāhvaṃ chedanaṃ kaṭu // | Kontext |
| KaiNigh, 2, 125.2 |
| śukraujaḥkeśadṛṣṭighnāḥ kaṭavaḥ paṭavaḥ sarāḥ // | Kontext |
| KaiNigh, 2, 134.2 |
| śaṃkho'nuṣṇaḥ kaṭuḥ pāke kaṣāyo madhuro laghuḥ // | Kontext |
| MPālNigh, 4, 10.3 |
| pītalohaṃ himaṃ rūkṣaṃ kaṭūṣṇaṃ kaphapittanut // | Kontext |
| MPālNigh, 4, 26.1 |
| manaḥśilā kṛcchraharā saroṣṇā lekhanī kaṭuḥ / | Kontext |
| MPālNigh, 4, 27.2 |
| haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ viṣaṃ jayet / | Kontext |
| MPālNigh, 4, 40.1 |
| rasāñjanaṃ kaṭu śleṣmamukhanetravikārajit / | Kontext |
| RājNigh, 13, 19.1 |
| tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca / | Kontext |
| RājNigh, 13, 22.1 |
| trapusaṃ kaṭutiktahimaṃ kaṣāyalavaṇaṃ saraṃ ca mehaghnam / | Kontext |
| RājNigh, 13, 36.1 |
| idaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā / | Kontext |
| RājNigh, 13, 42.1 |
| lohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut / | Kontext |
| RājNigh, 13, 49.1 |
| manaḥśilā kaṭuḥ snigdhā lekhanī viṣanāśanī / | Kontext |
| RājNigh, 13, 66.1 |
| haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam / | Kontext |
| RājNigh, 13, 69.1 |
| gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt / | Kontext |
| RājNigh, 13, 73.1 |
| śilājatu bhavet tiktaṃ kaṭūṣṇaṃ ca rasāyanam / | Kontext |
| RājNigh, 13, 76.2 |
| kaṭu snigdhaṃ ca lepena sphuṭitāṅgaviropaṇam // | Kontext |
| RājNigh, 13, 83.1 |
| mākṣikaṃ madhuraṃ tiktamamlaṃ kaṭu kaphāpaham / | Kontext |
| RājNigh, 13, 88.1 |
| śītaṃ nīlāñjanaṃ proktaṃ kaṭu tiktaṃ kaṣāyakam / | Kontext |
| RājNigh, 13, 97.1 |
| srotoñjanaṃ śītakaṭu kaṣāyaṃ krimināśanam / | Kontext |
| RājNigh, 13, 100.1 |
| kampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ / | Kontext |
| RājNigh, 13, 102.1 |
| tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham / | Kontext |
| RājNigh, 13, 122.1 |
| śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ / | Kontext |
| RājNigh, 13, 125.1 |
| kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ / | Kontext |
| RājNigh, 13, 127.1 |
| muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī / | Kontext |
| RājNigh, 13, 129.1 |
| jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut / | Kontext |
| RājNigh, 13, 140.1 |
| vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam / | Kontext |
| RājNigh, 13, 213.1 |
| rājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ / | Kontext |
| RCint, 3, 214.1 |
| kaṭvamlatiktalavaṇaṃ pittalaṃ vātalaṃ ca yat / | Kontext |
| RCint, 7, 96.0 |
| śilā snigdhā kaṭustiktā kaphaghnī lekhanī sarā // | Kontext |
| RCint, 7, 116.2 |
| kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā / | Kontext |
| RCint, 8, 176.1 |
| vātakṛtaḥ pittakṛtaḥ sarvān kaṭvamlatiktakaṣāyān / | Kontext |
| RCint, 8, 219.1 |
| anamlaṃ cākaṣāyaṃ ca kaṭupāki śilājatu / | Kontext |
| RCint, 8, 220.2 |
| kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ // | Kontext |
| RCint, 8, 221.2 |
| tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ // | Kontext |
| RCint, 8, 222.2 |
| kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ // | Kontext |
| RCūM, 11, 5.1 |
| gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ / | Kontext |
| RCūM, 11, 57.1 |
| manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / | Kontext |
| RCūM, 11, 100.2 |
| kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā // | Kontext |
| RCūM, 14, 23.1 |
| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / | Kontext |
| RCūM, 14, 135.2 |
| kaṭvalābugataṃ vaṅgaṃ dvitīyaṃ pariśudhyati // | Kontext |
| RMañj, 3, 75.1 |
| kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī parā / | Kontext |
| RMañj, 3, 78.1 |
| tutthakaṃ kaṭu sakṣāraṃ kaṣāyaṃ viśadaṃ laghu / | Kontext |
| RMañj, 3, 92.1 |
| kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / | Kontext |
| RMañj, 3, 96.1 |
| śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam / | Kontext |
| RPSudh, 6, 59.1 |
| kaṅkuṣṭhakaṃ tiktakaṭūṣṇavīryaṃ viśeṣato recanakaṃ karoti / | Kontext |
| RRS, 2, 74.2 |
| kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ / | Kontext |
| RRS, 3, 17.1 |
| gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ / | Kontext |
| RRS, 3, 94.1 |
| manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / | Kontext |
| RRS, 3, 139.2 |
| kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / | Kontext |