| ÅK, 1, 25, 89.2 | 
	| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyataḥ // | Kontext | 
	| ÅK, 1, 26, 2.1 | 
	| khalvaṃ lohamayaṃ devi pāṣāṇotthamathāpi vā / | Kontext | 
	| ÅK, 1, 26, 186.1 | 
	| kūpīpāṣāṇasaṃyuktā vajramūṣā prakīrtitā / | Kontext | 
	| ÅK, 2, 1, 91.2 | 
	| pāṣāṇabahalaḥ proktastāpyākhyo'sau guṇātmakaḥ // | Kontext | 
	| ÅK, 2, 1, 255.1 | 
	| mahāgiriṣu pāṣāṇāntasthito rasaḥ / | Kontext | 
	| ÅK, 2, 1, 315.2 | 
	| mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ // | Kontext | 
	| BhPr, 1, 8, 165.2 | 
	| tattu pāṣāṇabhedo'sti muktādi ca taducyate // | Kontext | 
	| RAdhy, 1, 14.1 | 
	| mṛnmayaḥ kañcukaścaiko dvikaḥ pāṣāṇakañcukaḥ / | Kontext | 
	| RAdhy, 1, 19.1 | 
	| pāṣāṇājjāyate jāḍyaṃ vātastomaś ca vārijāt / | Kontext | 
	| RArṇ, 10, 45.2 | 
	| nirudgāre tu pāṣāṇe mardayet pātayet punaḥ // | Kontext | 
	| RArṇ, 12, 129.2 | 
	| bhittvā kāśmīripāṣāṇe pūrṇimāyāṃ tu kārayet // | Kontext | 
	| RArṇ, 12, 255.2 | 
	| mardayet khallapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ // | Kontext | 
	| RArṇ, 12, 319.1 | 
	| mardayet khallapāṣāṇe mātuluṅgarasena ca / | Kontext | 
	| RArṇ, 13, 9.2 | 
	| pāṣāṇaṃ caiva siddhānāṃ mānuṣāṇāṃ ca pūjitam // | Kontext | 
	| RArṇ, 13, 19.1 | 
	| jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam / | Kontext | 
	| RArṇ, 4, 2.3 | 
	| dhamanīlohayantrāṇi khallapāṣāṇamardakam // | Kontext | 
	| RArṇ, 4, 37.2 | 
	| kupīpāṣāṇasaṃyuktā varamūṣā prakīrtitā // | Kontext | 
	| RArṇ, 4, 59.2 | 
	| pāṣāṇe sphaṭike vātha muktāśailamaye'thavā // | Kontext | 
	| RArṇ, 7, 28.0 | 
	| mṛttikāguḍapāṣāṇabhedato rasakastridhā // | Kontext | 
	| RArṇ, 7, 29.2 | 
	| guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ // | Kontext | 
	| RājNigh, 13, 141.1 | 
	| mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ / | Kontext | 
	| RājNigh, 13, 177.1 | 
	| yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam / | Kontext | 
	| RājNigh, 13, 202.2 | 
	| pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram // | Kontext | 
	| RCint, 3, 5.2 | 
	| khalve pāṣāṇaje lohe sudṛḍhe sārasambhave // | Kontext | 
	| RCint, 4, 45.1 | 
	| pāṣāṇamṛttikādīni sarvalohāni vā pṛthak / | Kontext | 
	| RCint, 5, 6.3 | 
	| cūrṇaṃ pāṣāṇagaṃ kṛtvā śanair gandhaṃ kharātape // | Kontext | 
	| RCūM, 10, 130.2 | 
	| pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ // | Kontext | 
	| RCūM, 10, 142.1 | 
	| mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam / | Kontext | 
	| RCūM, 11, 9.2 | 
	| evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet // | Kontext | 
	| RCūM, 11, 39.1 | 
	| sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ / | Kontext | 
	| RCūM, 11, 105.1 | 
	| mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ / | Kontext | 
	| RCūM, 14, 102.1 | 
	| dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare / | Kontext | 
	| RCūM, 14, 184.1 | 
	| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Kontext | 
	| RCūM, 14, 203.2 | 
	| tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram // | Kontext | 
	| RCūM, 3, 3.2 | 
	| vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // | Kontext | 
	| RCūM, 4, 90.1 | 
	| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / | Kontext | 
	| RKDh, 1, 1, 3.1 | 
	| rasoparasalohāni khalvapāṣāṇamardakam / | Kontext | 
	| RKDh, 1, 1, 9.1 | 
	| mṛnmaye lohapāṣāṇe hy ayaskāntamaye 'thavā / | Kontext | 
	| RKDh, 1, 1, 170.2 | 
	| kūrmapāṣāṇasaṃyuktā vajramūṣā prakīrtitā // | Kontext | 
	| RKDh, 1, 1, 180.1 | 
	| tatpādāṃśena pāṣāṇaṃ vajravallyā dravairdinam / | Kontext | 
	| RMañj, 2, 24.1 | 
	| mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet / | Kontext | 
	| RMañj, 3, 64.1 | 
	| pāṣāṇamṛttikādīni sarvalohagatāni ca / | Kontext | 
	| RPSudh, 4, 59.1 | 
	| khanyāṃ saṃkhanyamānāyāṃ pāṣāṇā niḥsaranti ye / | Kontext | 
	| RPSudh, 5, 81.1 | 
	| pāṣāṇadalasaṃmiśraṃ pāṇḍuraṃ pañcavarṇavat / | Kontext | 
	| RPSudh, 6, 9.1 | 
	| pāṣāṇadhātusattvānāṃ prakārāḥ santyanekaśaḥ / | Kontext | 
	| RRÅ, R.kh., 4, 32.2 | 
	| stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet // | Kontext | 
	| RRÅ, V.kh., 14, 19.2 | 
	| tīkṣṇapāṣāṇasattvaṃ vā dvaṃdvitaṃ vyomasattvavat // | Kontext | 
	| RRÅ, V.kh., 16, 3.1 | 
	| sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam / | Kontext | 
	| RRÅ, V.kh., 18, 112.1 | 
	| caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ / | Kontext | 
	| RRÅ, V.kh., 18, 128.1 | 
	| pāṣāṇavedhako yo'sau parvatāni tu tena vai / | Kontext | 
	| RRÅ, V.kh., 18, 182.1 | 
	| tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam / | Kontext | 
	| RRÅ, V.kh., 3, 18.4 | 
	| kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam // | Kontext | 
	| RRÅ, V.kh., 4, 54.1 | 
	| kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā / | Kontext | 
	| RRÅ, V.kh., 4, 55.1 | 
	| susūkṣmaṃ mardayettāvat dṛḍhaṃ pāṣāṇamuṣṭinā / | Kontext | 
	| RRÅ, V.kh., 6, 17.2 | 
	| dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet // | Kontext | 
	| RRÅ, V.kh., 8, 5.1 | 
	| tīkṣṇapāṣāṇasattvaṃ ca drutavaṅge drutaṃ kṣipet / | Kontext | 
	| RRÅ, V.kh., 9, 7.1 | 
	| bhūnāgaṃ kāṃtapāṣāṇaṃ mākṣikaṃ ṭaṃkaṇaṃ madhu / | Kontext | 
	| RRS, 10, 16.1 | 
	| pāṣāṇarahitā raktā raktavargānusādhitā / | Kontext | 
	| RRS, 10, 17.1 | 
	| pāṣāṇarahitā śvetā śvetavargānusādhitā / | Kontext | 
	| RRS, 2, 76.2 | 
	| pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ // | Kontext | 
	| RRS, 3, 22.1 | 
	| evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet / | Kontext | 
	| RRS, 3, 83.1 | 
	| sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ / | Kontext | 
	| RRS, 3, 145.1 | 
	| mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ / | Kontext | 
	| RRS, 5, 110.2 | 
	| dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare // | Kontext | 
	| RRS, 5, 218.1 | 
	| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Kontext | 
	| RRS, 7, 3.2 | 
	| vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // | Kontext | 
	| RRS, 8, 70.1 | 
	| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / | Kontext |