| ÅK, 2, 1, 51.1 |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam / | Kontext |
| BhPr, 1, 8, 27.2 |
| śothaṃ kṛmiṃ śūlamapākaroti prāhuḥ pare bṛṃhaṇam alpametam // | Kontext |
| BhPr, 1, 8, 54.2 |
| santi kiṃ tveṣu te gauṇāstattadaṃśālpabhāvataḥ // | Kontext |
| BhPr, 1, 8, 123.2 |
| dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam // | Kontext |
| BhPr, 2, 3, 69.2 |
| śothaṃ kṛmīñśūlamapākaroti prāhurbudhā bṛṃhaṇam alpametat // | Kontext |
| KaiNigh, 2, 122.2 |
| kiṃcidalpāntaraguṇaḥ svarjikākṣāra ucyate // | Kontext |
| RAdhy, 1, 194.2 |
| khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ // | Kontext |
| RArṇ, 11, 18.1 |
| taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam / | Kontext |
| RArṇ, 11, 18.1 |
| taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam / | Kontext |
| RArṇ, 11, 176.1 |
| mākṣikaṃ sattvam alpālpaṃ mṛtanāgasamanvitam / | Kontext |
| RArṇ, 11, 176.1 |
| mākṣikaṃ sattvam alpālpaṃ mṛtanāgasamanvitam / | Kontext |
| RArṇ, 12, 370.3 |
| śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ // | Kontext |
| RArṇ, 6, 72.1 |
| śarīrakāntijananāḥ strīvajrāḥ svalpaśaktayaḥ / | Kontext |
| RCint, 2, 21.1 |
| sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe / | Kontext |
| RCint, 2, 22.1 |
| ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt / | Kontext |
| RCint, 2, 22.1 |
| ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt / | Kontext |
| RCint, 3, 55.2 |
| vilipya gomayālpāgnau puṭitaṃ tatra śoṣitam // | Kontext |
| RCint, 3, 105.1 |
| malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ / | Kontext |
| RCint, 8, 82.1 |
| saukumāryālpakāyatve madyasevāṃ samācaret / | Kontext |
| RCint, 8, 118.2 |
| ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā // | Kontext |
| RCint, 8, 118.2 |
| ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā // | Kontext |
| RCint, 8, 151.2 |
| prakṛtiviśeṣe sūkṣmau guṇadoṣau janayatītyalpam // | Kontext |
| RCūM, 10, 55.2 |
| rājāvartto'lparakto guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // | Kontext |
| RCūM, 10, 77.1 |
| nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca / | Kontext |
| RCūM, 11, 33.3 |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // | Kontext |
| RCūM, 11, 107.2 |
| prathamo'lpaguṇastatra carmāraḥ sa nigadyate // | Kontext |
| RCūM, 13, 4.2 |
| lohapātre paridrāvya bādareṇālpavahninā // | Kontext |
| RCūM, 14, 130.1 |
| aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt / | Kontext |
| RCūM, 15, 30.1 |
| sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet / | Kontext |
| RCūM, 16, 73.1 |
| sādhakasyālpabhāvena śaṅkarasyāprasādataḥ / | Kontext |
| RCūM, 4, 111.1 |
| mukhasthitarasenālpalohasya dhamanātkhalu / | Kontext |
| RHT, 14, 7.2 |
| triguṇaṃ vaṅgaṃ dadyātkrameṇa nāgam alpālpadānena // | Kontext |
| RHT, 14, 7.2 |
| triguṇaṃ vaṅgaṃ dadyātkrameṇa nāgam alpālpadānena // | Kontext |
| RHT, 4, 7.2 |
| alpabalā niḥsattvā vajrī śreṣṭhastu sarveṣām // | Kontext |
| RKDh, 1, 1, 62.2 |
| pidhāya pātrāntarato madhye svalpakacolake // | Kontext |
| RKDh, 1, 2, 59.2 |
| ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā // | Kontext |
| RKDh, 1, 2, 59.2 |
| ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā // | Kontext |
| RMañj, 1, 36.2 |
| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Kontext |
| RMañj, 6, 193.2 |
| tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam // | Kontext |
| RPSudh, 7, 47.1 |
| vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena / | Kontext |
| RRÅ, R.kh., 1, 15.2 |
| alpamātropayogitvād arucer kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ // | Kontext |
| RRÅ, R.kh., 5, 22.1 |
| napuṃsakāstvalpavīryāḥ kāmukāḥ sattvavarjitāḥ / | Kontext |
| RRÅ, R.kh., 6, 33.2 |
| vākucyāḥ sūraṇair alpair dinaṃ piṣṭvā puṭe pacet // | Kontext |
| RRÅ, R.kh., 9, 65.1 |
| alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ / | Kontext |
| RRÅ, V.kh., 2, 54.2 |
| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Kontext |
| RRÅ, V.kh., 5, 56.1 |
| alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ / | Kontext |
| RRÅ, V.kh., 5, 56.1 |
| alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ / | Kontext |
| RRÅ, V.kh., 5, 56.1 |
| alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ / | Kontext |
| RRÅ, V.kh., 5, 56.1 |
| alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ / | Kontext |
| RRÅ, V.kh., 9, 62.2 |
| tridinaṃ jvālayettatra vahnimalpālpaśaḥ kramāt // | Kontext |
| RRS, 2, 76.2 |
| pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ // | Kontext |
| RRS, 2, 104.2 |
| sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam // | Kontext |
| RRS, 2, 128.1 |
| nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca / | Kontext |
| RRS, 3, 72.2 |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // | Kontext |
| RRS, 3, 148.0 |
| prathamo 'lpaguṇastatra carmāraḥ sa nigadyate // | Kontext |
| RRS, 3, 159.2 |
| rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ / | Kontext |
| RRS, 7, 8.1 |
| kaṇḍaṇī peṣaṇī svalpā droṇīrūpāśca vartulāḥ / | Kontext |
| RRS, 8, 95.1 |
| mukhasthitarasenālpalohasya dhamanāt khalu / | Kontext |