| ÅK, 2, 1, 93.1 |
| prāṇaviṣṭambhadaurbalyavahnisādākṣirogakṛt / | Kontext |
| ÅK, 2, 1, 140.1 |
| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Kontext |
| BhPr, 1, 8, 159.1 |
| bolagandharasaprāṇapiṇḍagoparasāḥ samāḥ / | Kontext |
| BhPr, 1, 8, 202.1 |
| viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca / | Kontext |
| BhPr, 1, 8, 203.1 |
| tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam / | Kontext |
| BhPr, 2, 3, 253.1 |
| viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca / | Kontext |
| BhPr, 2, 3, 254.1 |
| tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam / | Kontext |
| RArṇ, 12, 314.2 |
| daśanāgasamaprāṇo devaiḥ saha ca modate // | Kontext |
| RCint, 3, 202.2 |
| maithunāccalite śukre jāyate prāṇasaṃśayaḥ // | Kontext |
| RCint, 6, 77.2 |
| prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt // | Kontext |
| RCūM, 10, 131.1 |
| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Kontext |
| RMañj, 3, 10.2 |
| tena śuddho bhavatyeṣa dhātūṇāṃ prāṇamūrchakaḥ // | Kontext |
| RMañj, 5, 44.1 |
| grahaṇīkuṣṭhamehārśaḥprāṇaśoṣaviṣāpahaḥ / | Kontext |
| RPSudh, 5, 28.2 |
| sadyaḥ prāṇavivardhanaṃ jvaraharaṃ sevyaṃ sadā cābhrakam // | Kontext |
| RPSudh, 5, 29.1 |
| yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā / | Kontext |
| RPSudh, 5, 63.1 |
| āyuḥpradastridoṣaghno vṛṣyaḥ prāṇapradaḥ sadā / | Kontext |
| RRS, 2, 77.1 |
| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Kontext |