| RAdhy, 1, 35.1 |
| parpaṭān brahmavṛkṣasya jalaklinnāṃś ca vartayet / | Kontext |
| RAdhy, 1, 70.1 |
| śigruvṛkṣasya pattrāṇi vāriṇā vartayedyathā / | Kontext |
| RAdhy, 1, 265.1 |
| śeṣānte eva pañcāṅgāṃ niśāhvāyāṃ ca vartayet / | Kontext |
| RAdhy, 1, 292.1 |
| yā bhūmyā mardakī tasyā mṛdupattrāṇi vartayet / | Kontext |
| RAdhy, 1, 309.2 |
| vartayitvā raso grāhyo vastrapūto hi nirmalaḥ // | Kontext |
| RAdhy, 1, 310.1 |
| rasenānena sūkṣmā ca vartanīyā manaḥśilā / | Kontext |
| RAdhy, 1, 330.1 |
| mṛduvartitapattrāṇi pātālasya gurutmanā / | Kontext |
| RAdhy, 1, 371.2 |
| mṛdu vartaya patrāṇi pātālasya piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam // | Kontext |
| RArṇ, 12, 227.1 |
| viṣapānīyam ādāya yavāgau vartitaṃ śubham / | Kontext |
| RCūM, 10, 136.1 |
| triṃśāṃśanāgasaṃyuktaṃ kṣārairamlaiśca vartitam / | Kontext |
| RCūM, 12, 30.2 |
| sugandhamūṣikāmāṃsair vartitaiḥ pariveṣṭya ca // | Kontext |
| RCūM, 13, 46.1 |
| vartayitvā tu taṃ golaṃ kalkenānena lepayet / | Kontext |
| RHT, 16, 30.1 |
| sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ / | Kontext |
| RHT, 18, 54.1 |
| nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam / | Kontext |
| RPSudh, 5, 125.2 |
| bhallātakaiṣṭaṃkaṇaiśca kṣārairamlaiśca vartitam // | Kontext |
| RRS, 2, 81.1 |
| triṃśāṃśanāgasaṃyuktaṃ kṣārair amlaiśca vartitam / | Kontext |
| RRS, 4, 36.2 |
| sugandhimūṣikāmāṃsairvartitairmardya veṣṭayet // | Kontext |