| ÅK, 1, 25, 41.2 |
| muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭamudāhṛtam // | Kontext |
| ÅK, 1, 26, 28.1 |
| tribhirevordhvapātaiḥ sa kasmāddoṣairna mucyate / | Kontext |
| ÅK, 2, 1, 322.1 |
| bhānor mayūkhaiḥ saṃtaptā grīṣme muñcanti guggulum / | Kontext |
| BhPr, 1, 8, 34.0 |
| dṛṣṭvā bhogisutāṃ ramyāṃ vāsukistu mumoca yat // | Kontext |
| BhPr, 1, 8, 118.2 |
| muñcatyagnau vinikṣiptaṃ pinākaṃ dalasañcayam // | Kontext |
| RAdhy, 1, 24.1 |
| muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram / | Kontext |
| RAdhy, 1, 25.1 |
| doṣairdvādaśabhirmukto dehaṃ nīrogayed rasaḥ / | Kontext |
| RAdhy, 1, 41.2 |
| itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ // | Kontext |
| RAdhy, 1, 52.2 |
| muktvā kaṭāhabundhe tāṃ pradadyād vastrasampuṭam / | Kontext |
| RAdhy, 1, 129.1 |
| kapilo 'tha nirudgāro vipruṣo naiva muñcati / | Kontext |
| RAdhy, 1, 252.1 |
| bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam / | Kontext |
| RAdhy, 1, 272.1 |
| pattraṃ tāmrasya cūrṇaṃ vā kṛtvā muñcetpṛthak sudhīḥ / | Kontext |
| RAdhy, 1, 338.2 |
| svarjikā jalamanyasyāṃ muktvā cullyopari kṣipet // | Kontext |
| RAdhy, 1, 415.2 |
| pītvā pītvā hi taddugdhaṃ purīṣaṃ tatra muñcati // | Kontext |
| RArṇ, 1, 10.1 |
| yadi muktirbhagakṣobhe kiṃ na muñcanti gardabhāḥ / | Kontext |
| RArṇ, 1, 10.2 |
| ajāśca vṛṣabhāścaiva kiṃna muktā gaṇāmbike // | Kontext |
| RArṇ, 1, 12.1 |
| kiṃna muktā mahādevi śvānaśūkarajātayaḥ / | Kontext |
| RArṇ, 1, 29.2 |
| jalpanti ca vayaṃ muktā yāsyāmaḥ śivamandiram // | Kontext |
| RArṇ, 1, 42.0 |
| smaraṇānmucyate pāpaiḥ sadyo janmāntarārjitaiḥ // | Kontext |
| RArṇ, 1, 49.1 |
| brahmajñānena mukto'sau pāpī yo rasanindakaḥ / | Kontext |
| RArṇ, 11, 76.1 |
| kapilo 'tha nirudgārivipluṣaś caiva muñcati / | Kontext |
| RArṇ, 12, 240.3 |
| muñcatyaṅkurapattrāṇi dṛśyate tanmanoharam // | Kontext |
| RArṇ, 4, 21.2 |
| sarvatra sūtako yāti muktvā bhūdharalakṣaṇam // | Kontext |
| RArṇ, 6, 2.3 |
| mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam / | Kontext |
| RArṇ, 6, 5.2 |
| agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati // | Kontext |
| RArṇ, 6, 116.1 |
| sukhād bandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt / | Kontext |
| RArṇ, 7, 8.2 |
| sattvaṃ muñcati sudhmātaṃ ṭaṅkakaṅkuṣṭhamoditam // | Kontext |
| RArṇ, 7, 9.3 |
| strīstanyamoditaṃ dhmātaṃ sattvaṃ muñcati mākṣikam // | Kontext |
| RArṇ, 7, 10.3 |
| mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulvanibhaṃ mṛdu // | Kontext |
| RArṇ, 7, 36.2 |
| sattvaṃ kuṭilasaṃkāśaṃ muñcatyeva na saṃśayaḥ // | Kontext |
| RArṇ, 7, 87.3 |
| dhamitaṃ khādirāṅgāraiḥ sattvaṃ muñcati śobhanam // | Kontext |
| RArṇ, 7, 95.1 |
| koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate / | Kontext |
| RCint, 3, 156.2 |
| racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati // | Kontext |
| RCint, 4, 44.2 |
| kṛtā dhmātāḥ kharāṅgāraiḥ sattvaṃ muñcanti nānyathā // | Kontext |
| RCint, 6, 77.2 |
| prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt // | Kontext |
| RCint, 7, 79.2 |
| kūpīsthaṃ vālukāyantre sattvaṃ muñcati yāmataḥ // | Kontext |
| RCint, 7, 84.3 |
| dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam // | Kontext |
| RCint, 7, 85.2 |
| muñcanti nijasattvāni dhamanāt koṣṭhikāgninā // | Kontext |
| RCint, 7, 87.3 |
| andhamūṣāgataṃ dhmātaṃ sattvaṃ muñcati śulvavat // | Kontext |
| RCint, 7, 92.1 |
| muñcati tāmravatsattvaṃ tanmudrājalapānataḥ / | Kontext |
| RCint, 7, 123.3 |
| ātape muñcate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ // | Kontext |
| RCint, 8, 126.2 |
| kuśalādhmāpitabhastrānavaratamuktena pavanena // | Kontext |
| RCint, 8, 128.1 |
| dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti / | Kontext |
| RCūM, 10, 60.3 |
| etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ // | Kontext |
| RCūM, 10, 77.2 |
| tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // | Kontext |
| RCūM, 10, 78.2 |
| nalikādhmānayogena sattvaṃ muñcati niścitam // | Kontext |
| RCūM, 10, 90.2 |
| sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ // | Kontext |
| RCūM, 10, 108.1 |
| sattvaṃ muñcecchilādhātuḥ svakhanerlohasannibham / | Kontext |
| RCūM, 10, 136.2 |
| dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam // | Kontext |
| RCūM, 11, 53.2 |
| kṣārāmlairmarditā dhmātā sattvaṃ muñcati niścitam // | Kontext |
| RCūM, 11, 59.2 |
| koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // | Kontext |
| RCūM, 14, 154.2 |
| tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam // | Kontext |
| RCūM, 14, 169.1 |
| talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / | Kontext |
| RCūM, 15, 39.2 |
| mūrchitastridinaṃ sūto madaṃ muñcati durdharam // | Kontext |
| RCūM, 15, 41.2 |
| darpaṃ muñcati ca kṣipramiti doṣaviśodhanam // | Kontext |
| RCūM, 15, 47.2 |
| kañcukāmāyasīṃ muñceccapalaḥ sauhṛdaṃ yathā // | Kontext |
| RCūM, 15, 48.2 |
| muñcet kañculikāṃ śīghraṃ nāgavaṅgasamudbhavām // | Kontext |
| RCūM, 15, 66.1 |
| sarvairyuktā vividhavidhibhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī / | Kontext |
| RCūM, 16, 35.2 |
| śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ // | Kontext |
| RCūM, 16, 53.1 |
| sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ / | Kontext |
| RCūM, 16, 89.3 |
| kuryādbhīmasamaṃ martyaṃ mukte ca vikramam // | Kontext |
| RCūM, 16, 97.2 |
| bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ agniṃ ca kuryāt // | Kontext |
| RCūM, 3, 27.1 |
| adeśikaḥ kṛpāmukto lubdho yuktivivarjitaḥ / | Kontext |
| RCūM, 3, 35.3 |
| jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī // | Kontext |
| RCūM, 4, 43.2 |
| muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam // | Kontext |
| RCūM, 5, 28.1 |
| tribhirevordhvapātaiśca kasmāddoṣānna mucyate / | Kontext |
| RHT, 10, 5.1 |
| tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram / | Kontext |
| RHT, 10, 10.2 |
| muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati // | Kontext |
| RHT, 10, 13.2 |
| tāpyaṃ muñcati satvaṃ rasakaṃ caivaṃ trisantāpaiḥ // | Kontext |
| RHT, 18, 33.2 |
| madhye sūtaṃ muktvā laghutarapuṭayogataḥ pihitā // | Kontext |
| RHT, 2, 8.2 |
| tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ // | Kontext |
| RHT, 4, 3.1 |
| muktvaikamabhrasattvaṃ nānyaḥ pakṣāpakartanasamarthaḥ / | Kontext |
| RHT, 4, 6.2 |
| vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti // | Kontext |
| RHT, 4, 9.1 |
| muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ / | Kontext |
| RHT, 4, 11.1 |
| sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam / | Kontext |
| RHT, 4, 11.2 |
| svasthānasthāḥ santo muñcanti ta eva bhūyiṣṭham // | Kontext |
| RHT, 6, 15.1 |
| kapilo'tha nirudgārī vipluṣabhāvaṃ ca muñcate sūtaḥ / | Kontext |
| RHT, 7, 1.1 |
| grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt / | Kontext |
| RHT, 9, 9.2 |
| śudhyanti rasoparasā dhmātāḥ sattvāni muñcanti // | Kontext |
| RMañj, 1, 16.1 |
| doṣamukto yadā sūtastadā mṛtyurujāpahaḥ / | Kontext |
| RMañj, 3, 60.1 |
| kharāgninā dhamedgāḍhaṃ sattvaṃ muñcanti kāntimat / | Kontext |
| RMañj, 3, 68.1 |
| muñcanti tāmravat sattvaṃ tanmudrājalapānajaḥ / | Kontext |
| RMañj, 6, 3.1 |
| muktvaikaṃ rasavaidyaṃ ca lābhapūjāyaśasvinam / | Kontext |
| RMañj, 6, 66.2 |
| jvaramukto na seveta yāvanno balavānbhavet // | Kontext |
| RMañj, 6, 214.1 |
| māṣamātraṃ pradātavyo muktamāṃsādijārakaḥ / | Kontext |
| RPSudh, 2, 20.1 |
| mūṣāmadhye rasaṃ muktvā cāndhayed anyamūṣayā / | Kontext |
| RPSudh, 2, 61.1 |
| tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ / | Kontext |
| RPSudh, 4, 10.1 |
| madhye tatsaṃpuṭaṃ muktvā vahniṃ prajvālayettataḥ / | Kontext |
| RPSudh, 4, 28.2 |
| mūṣāmadhye tu tāṃ muktvā gaṃdhakaṃ nyaset // | Kontext |
| RPSudh, 4, 61.2 |
| na muñcatyeva satataṃ śivabhaktiṃ yathānugaḥ // | Kontext |
| RPSudh, 5, 59.1 |
| rājāvarto rasaireṣāṃ satvaṃ muñcati marditaḥ / | Kontext |
| RPSudh, 5, 66.1 |
| satvaṃ muñcati vaikrāṃtaḥ satyaṃ guruvaco yathā / | Kontext |
| RPSudh, 5, 73.2 |
| dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam // | Kontext |
| RPSudh, 5, 85.1 |
| gharṣayet triguṇaṃ sūtaṃ muktvā saṃgharṣaṇaṃ kuru / | Kontext |
| RPSudh, 5, 95.2 |
| vimalaḥ sīsasadṛśaṃ dhmāto muñcati sattvakam // | Kontext |
| RPSudh, 6, 20.0 |
| dhmātā tu koṣṭhikāyantre muñcet sattvaṃ na saṃśayaḥ // | Kontext |
| RPSudh, 7, 11.2 |
| khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam // | Kontext |
| RRÅ, R.kh., 6, 3.2 |
| muñcatyagnau vinikṣipte pināko dalasaṃcayam // | Kontext |
| RRÅ, R.kh., 7, 42.0 |
| muñcanti drutasattvāṃśca mataṃ sādhāraṇaṃ smṛtam // | Kontext |
| RRÅ, V.kh., 13, 15.2 |
| muñcanti sattvasaṃghātaṃ grāhayettatpṛthak pṛthak // | Kontext |
| RRÅ, V.kh., 13, 55.3 |
| dhāmite muñcate sattvaṃ kīratuṇḍasamaprabham // | Kontext |
| RRÅ, V.kh., 13, 66.2 |
| tatraiva muñcate sattvaṃ vaikrāṃtaṃ rasabandhakam // | Kontext |
| RRÅ, V.kh., 13, 71.3 |
| tadvaṭī koṣṭhikāyaṃtre sattvaṃ muñcati nirmalam // | Kontext |
| RRÅ, V.kh., 13, 72.3 |
| dhamanānmuñcate sattvaṃ krāmakaṃ koṣṭhiyaṃtrake // | Kontext |
| RRÅ, V.kh., 13, 74.2 |
| iṃdragopakasaṃkāśaṃ sattvaṃ muñcati śobhanam // | Kontext |
| RRÅ, V.kh., 15, 12.2 |
| mucyate yatra yatraiva tattad dravati tatkṣaṇāt // | Kontext |
| RRÅ, V.kh., 20, 119.2 |
| muñcatyasau drute nāge guhyādguhyaṃ prakāśitam // | Kontext |
| RRS, 11, 67.1 |
| puṭito yo raso yāti yogaṃ muktvā svabhāvatām / | Kontext |
| RRS, 11, 92.2 |
| cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // | Kontext |
| RRS, 2, 81.2 |
| dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam // | Kontext |
| RRS, 2, 83.3 |
| mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulbanibhaṃ mṛdu // | Kontext |
| RRS, 2, 95.2 |
| sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ // | Kontext |
| RRS, 2, 116.3 |
| sattvaṃ muñcecchilādhātuḥ śvasanairlohasaṃnibham // | Kontext |
| RRS, 2, 128.2 |
| tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // | Kontext |
| RRS, 2, 129.2 |
| nānāvidhānayogena sattvaṃ muñcati niścitam // | Kontext |
| RRS, 3, 68.0 |
| kṣārāmlair marditā dhmātā sattvaṃ muñcati niścitam // | Kontext |
| RRS, 3, 98.2 |
| koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // | Kontext |
| RRS, 3, 120.2 |
| śudhyanti rasoparasā dhmātā muñcanti sattvāni // | Kontext |
| RRS, 3, 165.2 |
| dhmāpitaṃ khadirāṅgāraiḥ sattvaṃ muñcati śobhanam // | Kontext |
| RRS, 5, 179.2 |
| tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam // | Kontext |
| RRS, 5, 203.1 |
| talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / | Kontext |
| RRS, 7, 29.1 |
| adeśikaḥ kṛpāmukto lubdho guruvivarjitaḥ / | Kontext |
| RRS, 7, 37.2 |
| jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī // | Kontext |
| RRS, 8, 40.2 |
| muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam // | Kontext |
| ŚdhSaṃh, 2, 11, 78.2 |
| mūṣādhmātāḥ prajāyante muktasattvā na saṃśayaḥ // | Kontext |