| ÅK, 1, 25, 36.2 | 
	| yastato nirgataḥ sāraḥ sattvam ityabhidhīyate // | Kontext | 
	| ÅK, 1, 26, 243.1 | 
	| athavā sāravṛkṣotthaṃ vitastidvayadīrghakam / | Kontext | 
	| ÅK, 2, 1, 333.1 | 
	| sāraṃ candanasāraṃ ca dhūmotthaṃ dhūmajaṃ gajāḥ / | Kontext | 
	| BhPr, 1, 8, 46.2 | 
	| lauhe syuryatra sūkṣmāṇi tatsāramabhidhīyate / | Kontext | 
	| BhPr, 1, 8, 46.3 | 
	| lohaṃ sārāhvayaṃ hanyād grahaṇīmatisārakam // | Kontext | 
	| BhPr, 1, 8, 78.1 | 
	| nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / | Kontext | 
	| BhPr, 1, 8, 87.2 | 
	| taddehasārajātatvācchuklam accham abhūcca tat // | Kontext | 
	| BhPr, 1, 8, 199.1 | 
	| varṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ / | Kontext | 
	| RAdhy, 1, 329.1 | 
	| piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā / | Kontext | 
	| RArṇ, 10, 38.2 | 
	| meṣaśṛṅgī ca tatsāraiḥ navasārasamanvitam / | Kontext | 
	| RArṇ, 11, 109.2 | 
	| śākapallavasāreṇa viṣṇukrāntārasena ca // | Kontext | 
	| RArṇ, 15, 9.2 | 
	| bhūmyāmalakasāreṇa vasuhaṭṭarasena ca // | Kontext | 
	| RArṇ, 4, 3.1 | 
	| koṣṭhikā vakranālaṃ ca gomayaṃ sāramindhanam / | Kontext | 
	| RArṇ, 7, 10.2 | 
	| kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ / | Kontext | 
	| RArṇ, 7, 19.1 | 
	| nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / | Kontext | 
	| RArṇ, 7, 89.2 | 
	| kadalīkandasāreṇa vandhyākośātakīrasaiḥ // | Kontext | 
	| RArṇ, 7, 98.1 | 
	| tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam / | Kontext | 
	| RCint, 3, 5.2 | 
	| khalve pāṣāṇaje lohe sudṛḍhe sārasambhave // | Kontext | 
	| RCint, 3, 139.2 | 
	| bandhaśca sāralauhe krāmaṇamatha nāgavaṅgagatam // | Kontext | 
	| RCint, 3, 150.1 | 
	| rajjubhir bhekaraṅgādyaiḥ stambhayoḥ sāralauhayoḥ / | Kontext | 
	| RCint, 4, 13.2 | 
	| bhṛṅgāmalakasāreṇa haridrāyā rasena ca // | Kontext | 
	| RCint, 6, 58.2 | 
	| triphalādir amṛtasāralauhe vakṣyate // | Kontext | 
	| RCint, 8, 9.0 | 
	| yadi kāryam ayoyantraṃ tadā tatsāra iṣyate // | Kontext | 
	| RCint, 8, 41.2 | 
	| baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu // | Kontext | 
	| RCint, 8, 172.4 | 
	| jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet / | Kontext | 
	| RCint, 8, 192.1 | 
	| muniracitaśāstrapāraṃ gatvā sāraṃ tataḥ samuddhṛtya / | Kontext | 
	| RCūM, 10, 32.1 | 
	| vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ / | Kontext | 
	| RCūM, 13, 68.2 | 
	| svataḥ śītaṃ samāhṛtya kumārīmūlasārataḥ // | Kontext | 
	| RCūM, 13, 69.2 | 
	| tathaiva citramūlādbhiḥ kanthārīmūlasārataḥ // | Kontext | 
	| RCūM, 14, 38.1 | 
	| rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam / | Kontext | 
	| RCūM, 14, 80.1 | 
	| kharaṃ sāraṃ ca honnālaṃ tārāpaṭṭaṃ ca bhājaram / | Kontext | 
	| RCūM, 14, 82.2 | 
	| yogarābhāsakaṃ pāṇḍu bhūmikaṃ sāramīritam // | Kontext | 
	| RCūM, 14, 143.1 | 
	| gotakrapiṣṭarajanīsāreṇa saha pāyayet / | Kontext | 
	| RCūM, 14, 162.1 | 
	| gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā / | Kontext | 
	| RCūM, 15, 2.1 | 
	| sudhādisarvabhaiṣajyasāraḥ sūte pratiṣṭhitaḥ / | Kontext | 
	| RCūM, 16, 33.2 | 
	| tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā // | Kontext | 
	| RCūM, 4, 38.2 | 
	| yastato nirgataḥ sāraḥ sattvamityabhidhīyate // | Kontext | 
	| RCūM, 4, 62.1 | 
	| tataḥ sārarasendreṇa sattvena rasakasya ca / | Kontext | 
	| RHT, 3, 11.1 | 
	| truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi / | Kontext | 
	| RHT, 4, 9.1 | 
	| muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ / | Kontext | 
	| RHT, 4, 9.2 | 
	| parihṛtya kācakiṭṭaṃ grāhyaṃ sāraṃ prayatnena // | Kontext | 
	| RKDh, 1, 1, 4.1 | 
	| koṣṭhikā vakranālaṃ ca gomayaṃ sāram indhanam / | Kontext | 
	| RKDh, 1, 1, 51.2 | 
	| yāvad ghaṭasthito dravyasāro yātīha bāṣpatām // | Kontext | 
	| RMañj, 5, 52.2 | 
	| dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā // | Kontext | 
	| RMañj, 6, 99.1 | 
	| madhūkasārajaladau reṇukā gugguluḥ śilā / | Kontext | 
	| RMañj, 6, 126.2 | 
	| rudrākṣaṃ madhusāraṃ ca phalaṃ sāmudrakāmṛtam // | Kontext | 
	| RMañj, 6, 143.2 | 
	| tulyaṃ ca khādiraṃ sāraṃ tathā mocarasaṃ kṣipet // | Kontext | 
	| RMañj, 6, 148.1 | 
	| tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ / | Kontext | 
	| RMañj, 6, 229.1 | 
	| vāṇaśonā nṛpataru nimbasāro vibhītakaḥ / | Kontext | 
	| RPSudh, 2, 51.1 | 
	| kastūrīdhanasārābhyāṃ kṛṣṇāgarusamanvitam / | Kontext | 
	| RRÅ, R.kh., 1, 20.1 | 
	| tattatsarvaṃ parityajya sārabhūtaṃ samuddhṛtam / | Kontext | 
	| RRÅ, V.kh., 17, 44.2 | 
	| sāraṃ drutirbhavetsatyam āvartyādau pradāpayet // | Kontext | 
	| RRÅ, V.kh., 17, 73.1 | 
	| ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet / | Kontext | 
	| RRÅ, V.kh., 17, 73.1 | 
	| ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet / | Kontext | 
	| RRÅ, V.kh., 18, 183.2 | 
	| teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 19, 1.1 | 
	| saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / | Kontext | 
	| RRÅ, V.kh., 19, 77.2 | 
	| mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet // | Kontext | 
	| RRÅ, V.kh., 19, 140.1 | 
	| ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / | Kontext | 
	| RRÅ, V.kh., 19, 140.1 | 
	| ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / | Kontext | 
	| RRÅ, V.kh., 20, 1.1 | 
	| sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Kontext | 
	| RRÅ, V.kh., 6, 1.1 | 
	| nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam / | Kontext | 
	| RRS, 11, 105.2 | 
	| surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam // | Kontext | 
	| RRS, 2, 24.1 | 
	| vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ / | Kontext | 
	| RRS, 2, 83.2 | 
	| kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ / | Kontext | 
	| RRS, 5, 27.1 | 
	| rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam / | Kontext | 
	| RRS, 5, 74.1 | 
	| kharaṃ sāraṃ ca hṛnnālaṃ tārāvaṭṭaṃ ca vājiram / | Kontext | 
	| RRS, 5, 76.2 | 
	| pogarābhāsakaṃ pāṇḍubhūmijaṃ sāramucyate // | Kontext | 
	| RRS, 5, 167.2 | 
	| gotakrapiṣṭarajanīsāreṇa saha pāyayet // | Kontext | 
	| RRS, 5, 195.1 | 
	| gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā / | Kontext | 
	| RRS, 8, 36.2 | 
	| yastato nirgataḥ sāraḥ sattvamityabhidhīyate // | Kontext | 
	| ŚdhSaṃh, 2, 12, 239.2 | 
	| tāmratārāravaṅgāhisārāś caikaikakārṣikāḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 248.1 | 
	| tāramauktikahemāni sāraścaikaikabhāgikāḥ / | Kontext |