| ÅK, 2, 1, 286.2 | 
	| gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet // | Kontext | 
	| RArṇ, 12, 33.2 | 
	| naṣṭacchāyo hy adṛśyaśca trailokyaṃ ca bhramedrasaiḥ // | Kontext | 
	| RArṇ, 12, 206.1 | 
	| sā sparśakartarī chāyākartarī dhūmakartarī / | Kontext | 
	| RArṇ, 12, 214.2 | 
	| keśāḥ kṣiptāḥ sphuṭantyasmin ātmacchāyā na dṛśyate // | Kontext | 
	| RArṇ, 12, 343.2 | 
	| naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ // | Kontext | 
	| RArṇ, 15, 99.2 | 
	| lepayennāgapattrāṇi chāyāyāṃ śoṣayettataḥ // | Kontext | 
	| RArṇ, 17, 48.2 | 
	| vaṭikāṃ kārayet paścāt chāyāyāṃ śoṣayettataḥ // | Kontext | 
	| RArṇ, 7, 53.2 | 
	| ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ suravandite // | Kontext | 
	| RArṇ, 7, 88.0 | 
	| kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye // | Kontext | 
	| RājNigh, 13, 149.1 | 
	| dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca / | Kontext | 
	| RājNigh, 13, 156.2 | 
	| chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam // | Kontext | 
	| RājNigh, 13, 165.1 | 
	| svacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam / | Kontext | 
	| RājNigh, 13, 167.2 | 
	| chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet // | Kontext | 
	| RājNigh, 13, 170.1 | 
	| sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam / | Kontext | 
	| RājNigh, 13, 176.1 | 
	| śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ / | Kontext | 
	| RājNigh, 13, 183.1 | 
	| sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ / | Kontext | 
	| RājNigh, 13, 187.1 | 
	| gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte / | Kontext | 
	| RājNigh, 13, 192.1 | 
	| ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā / | Kontext | 
	| RājNigh, 13, 194.1 | 
	| ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani / | Kontext | 
	| RājNigh, 13, 214.1 | 
	| nirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam / | Kontext | 
	| RCūM, 10, 138.1 | 
	| guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat / | Kontext | 
	| RCūM, 12, 4.2 | 
	| śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam // | Kontext | 
	| RCūM, 12, 11.1 | 
	| pakvabimbaphalacchāyaṃ vṛttāyattam avakrakam / | Kontext | 
	| RCūM, 12, 45.1 | 
	| ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham / | Kontext | 
	| RCūM, 12, 48.2 | 
	| susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / | Kontext | 
	| RCūM, 12, 52.1 | 
	| śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / | Kontext | 
	| RCūM, 14, 17.2 | 
	| jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // | Kontext | 
	| RCūM, 14, 41.1 | 
	| sitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam / | Kontext | 
	| RCūM, 14, 113.2 | 
	| puñjīkṛtaṃ kiyatkālaṃ chāyāsthaṃ mriyate hyayaḥ // | Kontext | 
	| RCūM, 14, 153.1 | 
	| raktaṃ tajjāyate bhasma kapotacchāyameva ca / | Kontext | 
	| RHT, 8, 1.1 | 
	| jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām / | Kontext | 
	| RKDh, 1, 1, 224.3 | 
	| śvetāśmānas tuṣāchāyā śikhitrāḥ śaṇakarpaṭāḥ / | Kontext | 
	| RKDh, 1, 1, 225.2 | 
	| chāyā kṛṣṇamṛttikā athavā kaulālī grāhyā / | Kontext | 
	| RPSudh, 4, 76.1 | 
	| piṇḍīkṛtaṃ lohapātre chāyāyāṃ sthāpayecciram / | Kontext | 
	| RPSudh, 5, 70.2 | 
	| nīlaṃ marakatacchāyaṃ tejoyuktaṃ praśasyate // | Kontext | 
	| RPSudh, 7, 4.1 | 
	| mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam / | Kontext | 
	| RPSudh, 7, 5.2 | 
	| māṇikyaṃ pūrvavacchāyaṃ nīlagandhi taducyate // | Kontext | 
	| RPSudh, 7, 42.1 | 
	| ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam / | Kontext | 
	| RPSudh, 7, 46.1 | 
	| dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca / | Kontext | 
	| RRÅ, V.kh., 13, 10.2 | 
	| karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ // | Kontext | 
	| RRÅ, V.kh., 13, 63.1 | 
	| vandhyācūrṇaṃ ca vaikrāṃtaṃ chāyāyā mardayetsamam / | Kontext | 
	| RRÅ, V.kh., 13, 79.2 | 
	| gharṣaṇe gairikacchāyaṃ srotoṃjanamidaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 19, 24.2 | 
	| kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam // | Kontext | 
	| RRÅ, V.kh., 19, 25.2 | 
	| chāyāyāṃ kaṭhinā yāvattāvatsthāpyā vilambitāḥ // | Kontext | 
	| RRÅ, V.kh., 19, 27.2 | 
	| māsamātrātsamuddhṛtya chāyāyāṃ śoṣayetpunaḥ // | Kontext | 
	| RRÅ, V.kh., 19, 32.1 | 
	| chāyāyāṃ śoṣayetpaścāt kaṇḍanaṃ kṣālanaṃ tataḥ / | Kontext | 
	| RRÅ, V.kh., 19, 114.1 | 
	| tatsarvaṃ chāyayā śoṣyaṃ madanā rakṣayetpṛthak / | Kontext | 
	| RRÅ, V.kh., 4, 20.1 | 
	| chāyāyāṃ gandhakaṃ bhāvyaṃ śatadhā markaṭīdravaiḥ / | Kontext | 
	| RRÅ, V.kh., 6, 12.2 | 
	| marditaṃ chāyayā śuṣkaṃ madhunā saha kalkayet // | Kontext | 
	| RRÅ, V.kh., 6, 13.1 | 
	| tena nāgasya patrāṇi liptvā śoṣyāṇi chāyayā / | Kontext | 
	| RRS, 2, 84.1 | 
	| guñjābījasamacchāyaṃ drutadrāvaṃ ca śītalam / | Kontext | 
	| RRS, 2, 138.1 | 
	| capalaḥ sphaṭikacchāyaḥ ṣaḍasrī snigdhako guruḥ / | Kontext | 
	| RRS, 3, 109.2 | 
	| ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ lakṣayedbudhaḥ // | Kontext | 
	| RRS, 4, 10.1 | 
	| kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam / | Kontext | 
	| RRS, 4, 18.1 | 
	| pakvabimbaphalacchāyaṃ vṛttāyatamavakrakam / | Kontext | 
	| RRS, 4, 50.1 | 
	| ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham / | Kontext | 
	| RRS, 4, 54.1 | 
	| susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / | Kontext | 
	| RRS, 4, 58.1 | 
	| śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / | Kontext | 
	| RRS, 5, 15.3 | 
	| jāyate kuṃkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // | Kontext | 
	| RRS, 5, 43.1 | 
	| sitakṛṣṇāruṇacchāyam ativāmi kaṭhorakam / | Kontext | 
	| RRS, 5, 141.0 | 
	| pakvajambūphalacchāyaṃ kāntalohaṃ taduttamam // | Kontext | 
	| RRS, 5, 178.1 | 
	| raktaṃ tajjāyate bhasma kapotacchāyameva vā / | Kontext |