| ÅK, 1, 26, 46.1 | 
	| etaddhi pālikāyantraṃ balijāraṇahetave / | Kontext | 
	| BhPr, 1, 8, 109.1 | 
	| saugandhikaśca kathito balir balaraso'pi ca / | Kontext | 
	| MPālNigh, 4, 21.2 | 
	| lelītako balivasā vegandho gandhako baliḥ // | Kontext | 
	| RArṇ, 12, 137.3 | 
	| baliṃ dattvā mahādevi raktacitrakam uddharet // | Kontext | 
	| RArṇ, 12, 193.3 | 
	| ahorātroṣito bhūtvā baliṃ tatra nivedayet // | Kontext | 
	| RArṇ, 12, 241.1 | 
	| balipuṣpopahāreṇa tato devīṃ samarcayet / | Kontext | 
	| RArṇ, 12, 292.1 | 
	| aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim / | Kontext | 
	| RCint, 2, 5.1 | 
	| rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ / | Kontext | 
	| RCint, 2, 15.2 | 
	| rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ // | Kontext | 
	| RCint, 2, 16.1 | 
	| ṣaḍguṇam adharottarasamādibalijāraṇena yojyeyam / | Kontext | 
	| RCint, 2, 21.1 | 
	| sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe / | Kontext | 
	| RCint, 2, 22.1 | 
	| ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt / | Kontext | 
	| RCint, 3, 4.2 | 
	| yoginīṃ kṣetrapālāṃśca caturdhābalipūrvakam // | Kontext | 
	| RCint, 3, 57.1 | 
	| mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / | Kontext | 
	| RCint, 3, 125.1 | 
	| balinā vyūḍhaṃ kevalamarkamapi / | Kontext | 
	| RCint, 3, 152.1 | 
	| maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ / | Kontext | 
	| RCint, 6, 43.1 | 
	| mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam / | Kontext | 
	| RCint, 6, 46.1 | 
	| śaśihāṭakahelidalaṃ balinā / | Kontext | 
	| RCint, 7, 70.2 | 
	| muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ // | Kontext | 
	| RCint, 8, 29.1 | 
	| baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ / | Kontext | 
	| RCint, 8, 171.2 | 
	| sanamaskāreṇa balirbhakṣaṇamayaso hūmanteṇa // | Kontext | 
	| RCint, 8, 277.1 | 
	| aṣṭāṃśahemni haraje śikhimūṣikāyāṃ saṃjārya ṣaḍguṇabaliṃ kramaśo 'dhikaṃ ca / | Kontext | 
	| RCūM, 10, 139.1 | 
	| mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya / | Kontext | 
	| RCūM, 11, 6.1 | 
	| balinā sevitaḥ pūrvaṃ prabhūtabalahetave / | Kontext | 
	| RCūM, 11, 47.1 | 
	| balinālipya yatnena trivāraṃ pariśoṣayet / | Kontext | 
	| RCūM, 11, 81.1 | 
	| balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam / | Kontext | 
	| RCūM, 13, 11.2 | 
	| sarvatulyena balinā rasena kṛtakajjalīm // | Kontext | 
	| RCūM, 13, 37.1 | 
	| tatsamaṃ sūryakāntaṃ ca māritaṃ balinā saha / | Kontext | 
	| RCūM, 13, 37.2 | 
	| tulyena balinā sārdhaṃ daśavāraṃ puṭet khalu // | Kontext | 
	| RCūM, 14, 59.1 | 
	| balinā nihataṃ tāmraṃ saptavāraṃ samutthitam / | Kontext | 
	| RCūM, 14, 66.2 | 
	| śulbatulyena sūtena balinā tatsamena ca // | Kontext | 
	| RCūM, 14, 72.1 | 
	| balinā palamātreṇa taddravye rajasaṃmitaiḥ / | Kontext | 
	| RCūM, 3, 30.1 | 
	| bhūtatrāsanavidyāśca te yojyāḥ balisādhane / | Kontext | 
	| RCūM, 5, 46.1 | 
	| etaddhi pālikāyantraṃ balijāraṇahetave / | Kontext | 
	| RHT, 14, 11.1 | 
	| balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam / | Kontext | 
	| RHT, 14, 13.1 | 
	| baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā / | Kontext | 
	| RHT, 18, 51.1 | 
	| śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam / | Kontext | 
	| RHT, 5, 14.1 | 
	| athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena / | Kontext | 
	| RHT, 5, 15.1 | 
	| rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena / | Kontext | 
	| RKDh, 1, 1, 102.2 | 
	| etaddhi pālikāyantraṃ balijāraṇahetave // | Kontext | 
	| RKDh, 1, 1, 148.8 | 
	| balimadhyagataṃ kumudīnihitaṃ caṣakeṇa bhṛśaṃ pidadhīta tataḥ // | Kontext | 
	| RKDh, 1, 1, 150.1 | 
	| balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam / | Kontext | 
	| RMañj, 5, 32.2 | 
	| amlapiṣṭaṃ dviguṇitamadhordhvaṃ dāpayed balim // | Kontext | 
	| RMañj, 5, 52.1 | 
	| śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ / | Kontext | 
	| RMañj, 6, 193.1 | 
	| raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya / | Kontext | 
	| RMañj, 6, 198.1 | 
	| palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe / | Kontext | 
	| RPSudh, 4, 40.1 | 
	| ravitulyena balinā sūtakena samena ca / | Kontext | 
	| RPSudh, 6, 35.2 | 
	| vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ // | Kontext | 
	| RPSudh, 6, 40.2 | 
	| sevito balirājñā yaḥ prabhūtabalahetave // | Kontext | 
	| RPSudh, 7, 39.2 | 
	| vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ // | Kontext | 
	| RRÅ, V.kh., 1, 69.1 | 
	| bāṇāsuro muniśreṣṭho govindaḥ kapilo baliḥ / | Kontext | 
	| RRÅ, V.kh., 3, 128.2 | 
	| pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai // | Kontext | 
	| RRÅ, V.kh., 6, 41.2 | 
	| svāṅgaśītaṃ samuddhṛtya baliṃ pūjāṃ ca kārayet // | Kontext | 
	| RRS, 2, 85.1 | 
	| mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya / | Kontext | 
	| RRS, 3, 18.1 | 
	| balinā sevitaḥ pūrvaṃ prabhūtabalahetave // | Kontext | 
	| RRS, 3, 58.1 | 
	| balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam / | Kontext | 
	| RRS, 3, 86.1 | 
	| chāgalasyātha bālasya balinā ca samanvitam / | Kontext | 
	| RRS, 3, 89.2 | 
	| balinālipya yatnena trivāraṃ pariśoṣya ca // | Kontext | 
	| RRS, 5, 58.2 | 
	| piṣṭvā tulyena balinā bhāṇḍamadhye vinikṣipet // | Kontext | 
	| RRS, 5, 63.1 | 
	| śulbatulyena sūtena balinā tatsamena ca / | Kontext | 
	| RRS, 7, 31.2 | 
	| bhūtatrāsanavidyāśca te yojyā balisādhane // | Kontext | 
	| RRS, 9, 50.2 | 
	| etaddhi pālikāyantraṃ balijāraṇahetave // | Kontext |