| ÅK, 1, 25, 4.1 |
| dhātubhirgandhakādyaiśca nirdravairmardito rasaḥ / | Kontext |
| ÅK, 1, 25, 5.1 |
| sadrave marditaḥ so'pi iti pākarasaḥ smṛtaḥ / | Kontext |
| ÅK, 1, 25, 40.1 |
| vidyādharākhyayantrasthād ārdrakadravamarditāt / | Kontext |
| ÅK, 1, 25, 52.2 |
| triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam // | Kontext |
| ÅK, 1, 25, 57.1 |
| kumārīmūlatoyena mardayedekavāsaram / | Kontext |
| ÅK, 1, 25, 58.1 |
| evaṃ bhūnāgadhautaṃ ca mardayeddivasadvayam / | Kontext |
| ÅK, 1, 25, 86.2 |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Kontext |
| ÅK, 1, 26, 57.2 |
| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // | Kontext |
| ÅK, 1, 26, 189.1 |
| mardayettena badhnīyādvaṅkanālaṃ ca koṣṭhikām / | Kontext |
| ÅK, 1, 26, 190.2 |
| samāṃśastatsamastaṃ tu chāgīdugdhena mardayet // | Kontext |
| ÅK, 2, 1, 39.1 |
| gandhakastu kuberākṣītailena ciramarditaḥ / | Kontext |
| ÅK, 2, 1, 60.2 |
| tālakaṃ mardayeddugdhaiḥ sarpākṣyā vā kaṣāyakaiḥ // | Kontext |
| ÅK, 2, 1, 62.1 |
| ebhistulyaṃ sattvatālaṃ mardayed ravidugdhakaiḥ / | Kontext |
| ÅK, 2, 1, 66.2 |
| samaṃ snuhyarkapayasā mardayeddivasadvayam // | Kontext |
| ÅK, 2, 1, 83.1 |
| dinānte mardayedyāmaṃ mitrapañcakasaṃyutam / | Kontext |
| ÅK, 2, 1, 111.2 |
| mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam // | Kontext |
| ÅK, 2, 1, 114.1 |
| gṛhadhūmair ghṛtaiḥ kṣaudraiḥ saṃyuktair mardayeddinam / | Kontext |
| ÅK, 2, 1, 116.2 |
| snuhyarkapayasā stanyair mākṣikaṃ mardayeddinam // | Kontext |
| ÅK, 2, 1, 120.1 |
| mākṣīkaṃ tīvragharmeṇa dinamamlaiśca mardayet / | Kontext |
| ÅK, 2, 1, 124.1 |
| bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ / | Kontext |
| ÅK, 2, 1, 133.2 |
| phalapūrarasaiḥ pakvairmardayitvātha pūrvavat // | Kontext |
| ÅK, 2, 1, 134.2 |
| yāvattatpuṭitaṃ kalkaṃ phalapūrāmlamarditam // | Kontext |
| ÅK, 2, 1, 157.1 |
| dhānyābhraṃ mardayedamlairgharme saṃsthāpayettataḥ / | Kontext |
| ÅK, 2, 1, 158.2 |
| kṣipettaṃ mardayeddugdhair dugdhe kṣiptvātape nyaset // | Kontext |
| ÅK, 2, 1, 168.1 |
| dhānyābhraṃ mardayedyāmaṃ matsyākṣīsvarasaistataḥ / | Kontext |
| ÅK, 2, 1, 174.1 |
| piṣṭvā sāmlāranālena taddravairmardayedabhraṃ dinaṃ gajapuṭe pacet / | Kontext |
| ÅK, 2, 1, 245.2 |
| taireva dinamekaṃ tu mardayecchuddhimāpnuyāt // | Kontext |
| ÅK, 2, 1, 249.2 |
| viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ // | Kontext |
| ÅK, 2, 1, 356.2 |
| mardayedāyase pātre dinaikaṃ tacca śudhyati // | Kontext |
| BhPr, 2, 3, 6.1 |
| svarṇasya dviguṇaṃ sūtamamlena saha mardayet / | Kontext |
| BhPr, 2, 3, 48.1 |
| bhāgaikaṃ tālakaṃ mardya yāmamamlena kenacit / | Kontext |
| BhPr, 2, 3, 60.1 |
| pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet / | Kontext |
| BhPr, 2, 3, 64.2 |
| svāṅgaśītaṃ samuddhṛtya mardayecchūraṇadravaiḥ // | Kontext |
| BhPr, 2, 3, 77.1 |
| tato gajapuṭe paktvā punaramlena mardayet / | Kontext |
| BhPr, 2, 3, 92.2 |
| mardayitvā puṭedvahnau dadyād evaṃ puṭatrayam // | Kontext |
| BhPr, 2, 3, 94.2 |
| mardayetkanyakādravair yāmayugmaṃ tataḥ puṭet / | Kontext |
| BhPr, 2, 3, 97.1 |
| dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ / | Kontext |
| BhPr, 2, 3, 117.1 |
| viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ / | Kontext |
| BhPr, 2, 3, 131.1 |
| mardayitvā tato nīraṃ gṛhṇīyādvastragālitam / | Kontext |
| BhPr, 2, 3, 169.2 |
| yāmaikaṃ mardayed amlabhāgaṃ kṛtvā samaṃ samam // | Kontext |
| BhPr, 2, 3, 211.1 |
| kṛtvā dhānyābhrakaṃ tacca śoṣayitvātha mardayet / | Kontext |
| BhPr, 2, 3, 215.2 |
| trirātraṃ sthāpayennīre tatklinnaṃ mardayetkaraiḥ // | Kontext |
| RAdhy, 1, 33.1 |
| khalve prakṣipya saṃmelya mardayed yāmamātrataḥ / | Kontext |
| RAdhy, 1, 33.2 |
| mardito nirmalībhūtaḥ kṛṣṇatvaṃ tyajati dhruvam // | Kontext |
| RAdhy, 1, 45.2 |
| pratyauṣadhaṃ dinānīha sapta saptaiva mardayet // | Kontext |
| RAdhy, 1, 56.1 |
| khalvena sahitaṃ sūtaṃ mardayec ca dinatrayam / | Kontext |
| RAdhy, 1, 62.1 |
| stokaṃ stokaṃ kṣipetkhalve trayamekatra mardayet / | Kontext |
| RAdhy, 1, 106.1 |
| taddrāvair mardayet sūtaṃ yathā pūrvoditaṃ kramāt / | Kontext |
| RAdhy, 1, 114.2 |
| śigrurasena saṃbhāvya mardayec ca dinatrayam // | Kontext |
| RAdhy, 1, 138.2 |
| karpāsīrasatoyena marditāni dinatrayam // | Kontext |
| RAdhy, 1, 139.1 |
| mātuliṅgakanakasyāpi vārkatoyena mardayet / | Kontext |
| RAdhy, 1, 140.1 |
| khalvamadhye tataḥ kṣiptvā mardayet prativāsaram / | Kontext |
| RAdhy, 1, 182.1 |
| tatsūtaṃ mardayet khalve jambīrotthadravairdinam / | Kontext |
| RAdhy, 1, 191.1 |
| anena mardayetsūtaṃ grasate taptakhalvake / | Kontext |
| RAdhy, 1, 209.2 |
| hemapiṣṭānusaṃpiṣṭaṃ kumārīrasamarditam // | Kontext |
| RAdhy, 1, 303.1 |
| hastābhyāṃ marditāḥ ṣaṣṭhe bhajyante saptame punaḥ / | Kontext |
| RAdhy, 1, 327.2 |
| pratyekaṃ viṃśagadyāṇān khalve ekatra mardayet // | Kontext |
| RAdhy, 1, 467.1 |
| khalve prakṣipya sarvāstānmardayeddinasaptakam / | Kontext |
| RArṇ, 10, 43.0 |
| tasmād ebhiḥ samopetairmardayet pātayed budhaḥ // | Kontext |
| RArṇ, 10, 45.2 |
| nirudgāre tu pāṣāṇe mardayet pātayet punaḥ // | Kontext |
| RArṇ, 10, 46.2 |
| iṣṭikākāñjikorṇābhiḥ tridinaṃ mardayettataḥ // | Kontext |
| RArṇ, 10, 48.1 |
| vāsakena vibhītena mardayet pātayet punaḥ / | Kontext |
| RArṇ, 10, 54.2 |
| tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet // | Kontext |
| RArṇ, 10, 56.1 |
| marditas triphalāśigrurājikāpaṭucitrakaiḥ / | Kontext |
| RArṇ, 11, 18.3 |
| marditaṃ carate devi seyaṃ samukhajāraṇā // | Kontext |
| RArṇ, 11, 23.1 |
| sṛṣṭitrayodakakaṇātumburudravamarditam / | Kontext |
| RArṇ, 11, 29.2 |
| kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet // | Kontext |
| RArṇ, 11, 66.1 |
| ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā / | Kontext |
| RArṇ, 11, 101.1 |
| katakaṃ kanakaṃ caivam ekīkṛtya ca mardayet / | Kontext |
| RArṇ, 11, 114.2 |
| ṣoḍaśāṃśena tadgrāsamaṅgulyā mardayecchanaiḥ // | Kontext |
| RArṇ, 11, 118.1 |
| mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet / | Kontext |
| RArṇ, 11, 128.2 |
| tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet // | Kontext |
| RArṇ, 11, 131.1 |
| kuliśena puṭe dagdhe karṣvagnau tena mardayet / | Kontext |
| RArṇ, 11, 164.2 |
| mardayed yāvad ākṛṣṇaṃ kṣālayeduṣṇakāñjikaiḥ // | Kontext |
| RArṇ, 11, 177.2 |
| marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet // | Kontext |
| RArṇ, 11, 188.2 |
| mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham // | Kontext |
| RArṇ, 12, 12.1 |
| rasendraṃ mardayettena gatadehaṃ tu kārayet / | Kontext |
| RArṇ, 12, 29.1 |
| saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ / | Kontext |
| RArṇ, 12, 35.1 |
| mṛtasya dāpayennasyaṃ hastapādau tu mardayet / | Kontext |
| RArṇ, 12, 44.2 |
| svarase mardayet paścāt pannagaṃ devi secayet // | Kontext |
| RArṇ, 12, 50.3 |
| narasārarasenaiva tenaivaikatra mardayet / | Kontext |
| RArṇ, 12, 103.2 |
| rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ // | Kontext |
| RArṇ, 12, 107.1 |
| haṃsāṅghriṃ śukatuṇḍīṃ ca gṛhītvā mardayed rasam / | Kontext |
| RArṇ, 12, 115.1 |
| rasatālakatutthāni mardayeduccaṭīrasaiḥ / | Kontext |
| RArṇ, 12, 120.2 |
| kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet // | Kontext |
| RArṇ, 12, 126.1 |
| mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet / | Kontext |
| RArṇ, 12, 136.1 |
| tasya pañcāṅgacūrṇena pāradaṃ saha mardayet / | Kontext |
| RArṇ, 12, 159.2 |
| rasaṃ mūrchāpayet tena cakramardena mardayet // | Kontext |
| RArṇ, 12, 170.2 |
| mardayet pāradaṃ prājño rasabandho bhaviṣyati // | Kontext |
| RArṇ, 12, 182.2 |
| toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt // | Kontext |
| RArṇ, 12, 197.1 |
| candrodakena gaganaṃ rasaṃ hema ca mardayet / | Kontext |
| RArṇ, 12, 223.3 |
| sabījaṃ sūtakaṃ caiva viṣatoyena marditam / | Kontext |
| RArṇ, 12, 230.2 |
| viṣatṛṇasamāyuktaṃ mātuluṅgāmlamarditam // | Kontext |
| RArṇ, 12, 245.4 |
| mardayettena toyena pibettattu vicakṣaṇaḥ // | Kontext |
| RArṇ, 12, 248.2 |
| mardayettena toyena saptavāraṃ tu svedayet // | Kontext |
| RArṇ, 12, 255.2 |
| mardayet khallapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ // | Kontext |
| RArṇ, 12, 267.1 |
| śulvaṃ ca mardayet sarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu / | Kontext |
| RArṇ, 12, 302.1 |
| athavā sūtakaṃ devi vāriṇā saha mardayet / | Kontext |
| RArṇ, 12, 304.2 |
| mardayettena toyena dhāmayet khadirāgninā // | Kontext |
| RArṇ, 12, 313.1 |
| athavā rasakarṣaikaṃ tajjalena tu mardayet / | Kontext |
| RArṇ, 12, 319.1 |
| mardayet khallapāṣāṇe mātuluṅgarasena ca / | Kontext |
| RArṇ, 12, 329.1 |
| pāradaṃ gandhakaṃ caiva mardayet gulikākṛti / | Kontext |
| RArṇ, 14, 38.2 |
| mṛtavajraṃ palāṃśena mardayeddvipadīrasaiḥ // | Kontext |
| RArṇ, 14, 59.2 |
| mardayettaptakhallena bhasmībhavati sūtakaḥ // | Kontext |
| RArṇ, 14, 77.3 |
| mardayenmadhyamāmlena golakaṃ bhavati kṣaṇāt // | Kontext |
| RArṇ, 14, 78.2 |
| mardayet taptakhallena bhasmībhavati sūtakam // | Kontext |
| RArṇ, 14, 79.2 |
| tadbhasma tu punaḥ paścāt madhyamāmlena mardayet // | Kontext |
| RArṇ, 14, 82.1 |
| devadālīśaṅkhapuṣpīrasena marditaṃ kramāt / | Kontext |
| RArṇ, 14, 87.1 |
| tadbhasma tu punaḥ paścād gopittena tu mardayet / | Kontext |
| RArṇ, 14, 87.2 |
| tāmrapātreṇa tat kṛtvā mardayellohamuṣṭinā // | Kontext |
| RArṇ, 14, 94.2 |
| mardayettaptakhallena bhasmībhavati sūtakaḥ // | Kontext |
| RArṇ, 14, 98.2 |
| mardayettaptakhallena kuṣṭhachallīrasena ca // | Kontext |
| RArṇ, 14, 99.2 |
| mardayettaptakhallena bhasmībhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 102.2 |
| dvau bhāgau drutasūtasya sarvam ekatra mardayet // | Kontext |
| RArṇ, 14, 107.1 |
| mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt / | Kontext |
| RArṇ, 14, 109.2 |
| mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt // | Kontext |
| RArṇ, 14, 114.0 |
| mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt // | Kontext |
| RArṇ, 14, 115.2 |
| ekatra mardayet khalle oṣadhīdravasaṃyutam // | Kontext |
| RArṇ, 14, 122.2 |
| ṭaṅkaṇasya palānyaṣṭau sarvam ekatra mardayet // | Kontext |
| RArṇ, 14, 127.2 |
| mṛtavajrasya bhāgaikam ekatraiva tu mardayet // | Kontext |
| RArṇ, 14, 128.1 |
| devadālī śaṅkhapuṣpī tadrasena tu mardayet / | Kontext |
| RArṇ, 14, 132.2 |
| gandhakasya palaṃ caikam ekīkṛtyātha mardayet // | Kontext |
| RArṇ, 14, 133.0 |
| mardyamānaṃ prayatnena golakaṃ bhavati kṣaṇāt // | Kontext |
| RArṇ, 14, 134.2 |
| mardayet praharaikaṃ tu bhasmībhavati sūtakaḥ // | Kontext |
| RArṇ, 14, 140.2 |
| tattulyaṃ mardayet sūtaṃ devadālyā rasaiḥ puṭet // | Kontext |
| RArṇ, 14, 146.2 |
| tadbhasma mardayet paścāt svarṇapattrarasena tu // | Kontext |
| RArṇ, 14, 153.1 |
| etat sarvaṃ samaṃ yojyaṃ strīstanyena ca mardayet / | Kontext |
| RArṇ, 15, 10.1 |
| ekaikaṃ devi saptāhaṃ sveditā marditāstathā / | Kontext |
| RArṇ, 15, 12.1 |
| śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet / | Kontext |
| RArṇ, 15, 14.1 |
| cārayet rajataṃ sūte hayamūtreṇa mardayet / | Kontext |
| RArṇ, 15, 22.2 |
| ekatra mardayet khalle cūrṇaṃ ca bhavati dvayam // | Kontext |
| RArṇ, 15, 23.2 |
| ekatra mardayet tāvad yāvadbhasma tu jāyate // | Kontext |
| RArṇ, 15, 26.1 |
| taccūrṇam abhrakaṃ caiva rasena saha mardayet / | Kontext |
| RArṇ, 15, 26.2 |
| ekatra mardayet tāvad yāvad bhasma prajāyate // | Kontext |
| RArṇ, 15, 28.2 |
| taccūrṇam abhrakaṃ caiva rasena saha mardayet // | Kontext |
| RArṇ, 15, 31.3 |
| svedito marditaścaiva māsādagnisaho rasaḥ // | Kontext |
| RArṇ, 15, 38.6 |
| vaikrāntasattvasaṃyuktaṃ luṅgāmle mardayedrasam / | Kontext |
| RArṇ, 15, 40.1 |
| niṣkamekaṃ ca vaikrāntam aśvamūtreṇa mardayet / | Kontext |
| RArṇ, 15, 40.2 |
| dinamekamidaṃ devi mardayitvā mṛto bhavet // | Kontext |
| RArṇ, 15, 42.2 |
| mardayenmātuluṅgāmlaiḥ catuḥṣaṣṭipuṭaṃ dadet / | Kontext |
| RArṇ, 15, 45.2 |
| śalyāviśalyāmūlasya vāriṇā mardayeddinam // | Kontext |
| RArṇ, 15, 48.3 |
| mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye // | Kontext |
| RArṇ, 15, 57.2 |
| marditaṃ mātuluṅgāmle mūṣālepaṃ tu kārayet // | Kontext |
| RArṇ, 15, 60.2 |
| pādena kanakaṃ dattvā kunaṭyā mardayet kṣaṇam // | Kontext |
| RArṇ, 15, 65.2 |
| mardayet snigdhakhalle tu devadālīrasaplutam / | Kontext |
| RArṇ, 15, 65.3 |
| mardayettu karāṅgulyā gandhapiṣṭistu jāyate // | Kontext |
| RArṇ, 15, 66.1 |
| jambīrārdrarasenaiva dinamekaṃ tu mardayet / | Kontext |
| RArṇ, 15, 66.2 |
| palāśamūlakvāthena mardayet tridinaṃ tataḥ // | Kontext |
| RArṇ, 15, 72.2 |
| dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam // | Kontext |
| RArṇ, 15, 75.2 |
| dvipadīrajasā yuktaṃ mardayet ṭaṅkaṇānvitam // | Kontext |
| RArṇ, 15, 83.2 |
| tridinaṃ mardayettīkṣṇaṃ vaṅgapādena melayet / | Kontext |
| RArṇ, 15, 89.2 |
| ekīkṛtya tathā khalle mardayitvā yathāvidhi / | Kontext |
| RArṇ, 15, 102.2 |
| vāsakasya rasenaiva praharaikaṃ tu mardayet / | Kontext |
| RArṇ, 15, 105.1 |
| gandhakaṃ madhusaṃyuktaṃ harabījena marditam / | Kontext |
| RArṇ, 15, 109.2 |
| dvipalaṃ tālakaṃ caiva unmattarasamarditam / | Kontext |
| RArṇ, 15, 112.2 |
| paladvayaṃ kunaṭyāśca sarvamekatra mardayet / | Kontext |
| RArṇ, 15, 115.2 |
| paladvayaṃ kunaṭyāśca sarvamekatra mardayet / | Kontext |
| RArṇ, 15, 117.1 |
| unmattakarasenaiva mardayet praharadvayam / | Kontext |
| RArṇ, 15, 117.2 |
| mardayeddinamekaṃ tu ṭaṅkaṇena samanvitam // | Kontext |
| RArṇ, 15, 125.2 |
| golakaṃ kārayettena mardayitvā drutaṃ kṛtam // | Kontext |
| RArṇ, 15, 131.2 |
| bījaṃ sūtaṃ ca vaikrāntaṃ mardayet praharatrayam // | Kontext |
| RArṇ, 15, 134.2 |
| abhrakaṃ drutisattvaṃ vā mardayet praharadvayam // | Kontext |
| RArṇ, 15, 137.1 |
| ebhir marditasūtasya punarjanma na vidyate / | Kontext |
| RArṇ, 15, 138.3 |
| ebhistu marditaḥ sūtaḥ pūrvavat khoṭatāṃ vrajet // | Kontext |
| RArṇ, 15, 139.2 |
| rasonarājikāmūlair marditaṃ varavarṇini / | Kontext |
| RArṇ, 15, 141.3 |
| palāśamūlatoyaṃ ca mardayettena sūtakam // | Kontext |
| RArṇ, 15, 142.2 |
| mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ // | Kontext |
| RArṇ, 15, 143.1 |
| yāmatrayaṃ mardayitvā golakaṃ kārayed budhaḥ / | Kontext |
| RArṇ, 15, 146.1 |
| samāṃśabhakṣaṇaṃ sūtaṃ mardayedoṣadhīrasaiḥ / | Kontext |
| RArṇ, 15, 148.3 |
| kākāṇḍīphalasaṃyuktaṃ mardayet surasundari // | Kontext |
| RArṇ, 15, 150.2 |
| mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ // | Kontext |
| RArṇ, 15, 151.1 |
| yāmatrayaṃ mardayitvā golakaṃ kārayettataḥ / | Kontext |
| RArṇ, 15, 165.2 |
| saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ // | Kontext |
| RArṇ, 15, 182.2 |
| karakasya tu bījāni lohāṣṭāṃśena mardayet // | Kontext |
| RArṇ, 15, 190.1 |
| dvipadīrajasā mūtraṃ suślakṣṇaṃ tacca mardayet / | Kontext |
| RArṇ, 15, 194.1 |
| tailaṃ saindhavasaṃyuktaṃ mardayet tadvicakṣaṇaḥ / | Kontext |
| RArṇ, 16, 31.1 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu caṇakāmlena mardayet / | Kontext |
| RArṇ, 16, 62.2 |
| etat kāpālikāyogāccūrṇamamlena mardayet // | Kontext |
| RArṇ, 16, 69.3 |
| śilāyāḥ pañcakaṃ caiva gopittena tu mardayet // | Kontext |
| RArṇ, 16, 71.2 |
| ekaikāṃ vaṭikāṃ paścādgopittena tu mardayet // | Kontext |
| RArṇ, 16, 81.2 |
| mardayet pakṣamekaṃ tu divārātramatandritaḥ // | Kontext |
| RArṇ, 16, 91.2 |
| mardayet khallapāṣāṇe yāvanniścetanaṃ bhavet // | Kontext |
| RArṇ, 16, 92.1 |
| svedayedāranālena mardayet pūrvakalkavat / | Kontext |
| RArṇ, 16, 96.1 |
| piṣṭikāṃ ṭaṅkaṇaṃ dattvā dvipadīrasamarditam / | Kontext |
| RArṇ, 16, 100.2 |
| sūtakaṃ mātuluṅgena marditaṃ yāmamātrakam // | Kontext |
| RArṇ, 16, 103.1 |
| lepayeddeśadharmācca mardayed guḍakāñjikaiḥ / | Kontext |
| RArṇ, 16, 108.2 |
| snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā / | Kontext |
| RArṇ, 17, 23.1 |
| mardayenmātuluṅgena nāgapattrāṇi lepayet / | Kontext |
| RArṇ, 17, 48.1 |
| rasakasya trayo bhāgā meṣīkṣīreṇa mardayet / | Kontext |
| RArṇ, 17, 76.1 |
| mardayenmadhyamāmlena chāyāśuṣkaṃ ca kārayet / | Kontext |
| RArṇ, 17, 92.2 |
| ṭaṅkaikaṃ kanakarase mardayeddivasatrayam // | Kontext |
| RArṇ, 17, 103.1 |
| tālaṃ sūtaṃ samaṃ kṛtvā vajrīkṣīreṇa marditam / | Kontext |
| RArṇ, 17, 118.2 |
| cāṅgerīsvarasenaiva mardayedvāsaratrayam // | Kontext |
| RArṇ, 17, 124.1 |
| marditaṃ kaṭutailena svarṇagairikagandhakam / | Kontext |
| RArṇ, 17, 159.2 |
| dve pale ca haridrāyā ekatraiva tu mardayet // | Kontext |
| RArṇ, 17, 160.1 |
| mardayenmṛnmaye pātre palapañcakapannagam / | Kontext |
| RArṇ, 4, 34.0 |
| mardayettena badhnīyāt vakranālaṃ ca koṣṭhikām // | Kontext |
| RArṇ, 6, 27.1 |
| mārjārapādīsvarasaphalamūlāmlamarditam / | Kontext |
| RArṇ, 6, 119.1 |
| etaistu marditaṃ vajraṃ snuhyarkapayasā tathā / | Kontext |
| RArṇ, 7, 13.2 |
| mākṣikaṃ dinam ekaṃ tu marditaṃ vaṭakīkṛtam / | Kontext |
| RArṇ, 7, 76.2 |
| dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ // | Kontext |
| RArṇ, 8, 27.2 |
| kadalīkandatoyena mardayeṭṭaṅkaṇānvitam / | Kontext |
| RājNigh, 13, 157.2 |
| marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam // | Kontext |
| RCint, 3, 8.1 |
| mardayenmūrchayetsūtaṃ punarutthāpya saptaśaḥ / | Kontext |
| RCint, 3, 65.1 |
| anena marditaḥ sūtaḥ saṃsthitas taptakhalvake / | Kontext |
| RCint, 3, 162.1 |
| bhūnāgairmardayedyāmaṃ vallamātraṃ vaṭīkṛtam / | Kontext |
| RCint, 4, 18.1 |
| kṛtvā dhānyābhrakaṃ tattu śoṣayitvā tu mardayet / | Kontext |
| RCint, 4, 25.2 |
| dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ // | Kontext |
| RCint, 4, 36.1 |
| agastipuṣpaniryāsairmarditaḥ sūraṇodare / | Kontext |
| RCint, 5, 6.2 |
| mardayenmātuluṅgāmlai ruvutailena bhāvayet / | Kontext |
| RCint, 5, 18.3 |
| mardayecca karāṅgulyā gandhabandhaḥ prajāyate // | Kontext |
| RCint, 5, 19.2 |
| mardayedghṛtayogena jāyate gandhapiṣṭikā // | Kontext |
| RCint, 5, 21.2 |
| stokaṃ stokaṃ kṣipetkhalve mardayecca śanaiḥ śanaiḥ / | Kontext |
| RCint, 6, 28.1 |
| amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet / | Kontext |
| RCint, 6, 29.2 |
| tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ / | Kontext |
| RCint, 6, 34.2 |
| mardayedyāmayugmaṃ tu yāvatkajjalikā bhavet // | Kontext |
| RCint, 6, 59.2 |
| dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ // | Kontext |
| RCint, 7, 100.1 |
| viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā / | Kontext |
| RCint, 8, 15.1 |
| bhasmasūtaṃ dvidhā gandhaṃ śataṃ kanyāmbumarditam / | Kontext |
| RCint, 8, 40.1 |
| sūtaṃ gandhaṃ kāntapāṣāṇamiśraṃ brāhmair bījair mardayed ekaghasram / | Kontext |
| RCint, 8, 49.2 |
| mardayedātape paścādvālukāyantramadhyagam // | Kontext |
| RCint, 8, 169.1 |
| samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ / | Kontext |
| RCint, 8, 252.1 |
| melitaṃ devadeveśi marditaṃ kanyakādravaiḥ / | Kontext |
| RCint, 8, 267.2 |
| mardayetkanakatailayutaṃ syāt kāminīmadavidhūnana eṣaḥ // | Kontext |
| RCint, 8, 269.2 |
| sarvaṃ khalvatale kṣiptvā kanyāsvarasamarditam // | Kontext |
| RCint, 8, 278.2 |
| kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ // | Kontext |
| RCūM, 10, 21.2 |
| pādāṃśaṭaṅkaṇopetaṃ matsyākṣīrasamarditam // | Kontext |
| RCūM, 10, 33.1 |
| payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / | Kontext |
| RCūM, 10, 66.1 |
| sattvapātanayogena marditaśca vaṭīkṛtaḥ / | Kontext |
| RCūM, 10, 91.1 |
| etatsattvaṃ sūtasaṃyuktaṃ piṣṭīkṛtvā sumarditam / | Kontext |
| RCūM, 11, 43.2 |
| tālakaṃ divasadvandvaṃ mardayitvā prayatnataḥ // | Kontext |
| RCūM, 11, 53.2 |
| kṣārāmlairmarditā dhmātā sattvaṃ muñcati niścitam // | Kontext |
| RCūM, 13, 2.1 |
| triguṇatvena saṃvṛddhaṃ mardayet samagandhakaiḥ / | Kontext |
| RCūM, 13, 5.2 |
| athārdrakarasaistāṃ tu mardayitvātha kajjalīm // | Kontext |
| RCūM, 13, 31.1 |
| lohabhasma mṛtaṃ sūtaṃ sarvamekatra mardayet / | Kontext |
| RCūM, 13, 43.1 |
| śukapicchaḥ samaḥ sarvair mardayeccaṇakāmlakaiḥ / | Kontext |
| RCūM, 13, 48.1 |
| mardayitvā tu taṃ golaṃ puṭedvārāṇi viṃśatim / | Kontext |
| RCūM, 13, 54.1 |
| mardayet kaṅguṇītailairyāvatsyāddivasāṣṭakam / | Kontext |
| RCūM, 13, 69.1 |
| mardayitvā viśoṣyātha pīlumūlajalaistathā / | Kontext |
| RCūM, 14, 35.2 |
| svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām // | Kontext |
| RCūM, 14, 36.2 |
| mākṣīkacūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ // | Kontext |
| RCūM, 14, 113.1 |
| samagandham ayaścūrṇaṃ kumārīvārimarditam / | Kontext |
| RCūM, 14, 137.1 |
| mardayitvā caredbhasma tadrasādiṣu śasyate / | Kontext |
| RCūM, 14, 138.2 |
| mardayitvā caredbhasma tadrasādiṣu kīrtitam // | Kontext |
| RCūM, 14, 139.2 |
| mardayetkanyakāmbhobhir nimbapatrarasair api // | Kontext |
| RCūM, 14, 141.1 |
| tato guggulutoyena mardayitvā dināṣṭakam / | Kontext |
| RCūM, 14, 186.1 |
| dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ / | Kontext |
| RCūM, 14, 209.2 |
| mardito'hilatāpatre patreṇa saha bhakṣitaḥ // | Kontext |
| RCūM, 15, 43.1 |
| kāṃkṣīkāsīsaluṅgāmbumarditaḥ pārado dinam / | Kontext |
| RCūM, 15, 46.1 |
| sitāsārdrakatakraiśca mardayitvā tathotthitaḥ / | Kontext |
| RCūM, 15, 63.2 |
| mardayet taptakhalvāntarbalena mahatā khalu // | Kontext |
| RCūM, 16, 23.2 |
| viśoṣya lagnaṃ hastena mardayitvā kṣaṇaṃ rasam // | Kontext |
| RCūM, 4, 6.1 |
| dhātubhir gandhakādyaiśca nirdravairmardito rasaḥ / | Kontext |
| RCūM, 4, 7.0 |
| sadravā marditā saiva rasapaṅka iti smṛtaḥ // | Kontext |
| RCūM, 4, 42.1 |
| vidyādharākhyayantrasthādārdrakadrāvamarditāt / | Kontext |
| RCūM, 4, 54.2 |
| triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam // | Kontext |
| RCūM, 4, 59.1 |
| kumārīmūlatoyena mardayedekavāsaram / | Kontext |
| RCūM, 4, 60.1 |
| evaṃ bhūnāgadhautena mardayeddivasatrayam / | Kontext |
| RCūM, 4, 87.1 |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Kontext |
| RCūM, 5, 59.1 |
| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ / | Kontext |
| RCūM, 5, 106.2 |
| samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā // | Kontext |
| RCūM, 5, 114.2 |
| samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā // | Kontext |
| RHT, 10, 10.1 |
| lavaṇāmlena supuṭitaṃ mākṣikamamlena marditaṃ vidhinā / | Kontext |
| RHT, 14, 11.1 |
| balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam / | Kontext |
| RHT, 18, 19.2 |
| vidhyati kanakaṃ kurute tannirvyūḍhaṃ marditaṃ sudṛḍham // | Kontext |
| RHT, 3, 5.2 |
| sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ carati // | Kontext |
| RHT, 4, 20.2 |
| sṛṣṭitrayanīrakaṇātumbururasamarditaṃ carati // | Kontext |
| RKDh, 1, 1, 19.3 |
| tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutāḥ // | Kontext |
| RKDh, 1, 1, 118.2 |
| sarvaṃ tadamlavargeṇa mardayed divasatrayam // | Kontext |
| RKDh, 1, 1, 180.2 |
| mardayetkalpayenmūṣāṃ vajrākhyāṃ rasabandhane // | Kontext |
| RKDh, 1, 1, 203.1 |
| mardayettena badhnīyādvakranālaṃ ca koṣṭhikām / | Kontext |
| RKDh, 1, 1, 204.5 |
| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // | Kontext |
| RKDh, 1, 1, 208.1 |
| kārpāsajīrṇatṛṇato meṣīkṣīreṇa mardayet / | Kontext |
| RKDh, 1, 1, 240.1 |
| saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ / | Kontext |
| RKDh, 1, 1, 252.1 |
| ghanena kuṭitaṃ sarvaṃ caturyāmaṃ ca marditam / | Kontext |
| RKDh, 1, 2, 43.3 |
| dvitīyādipuṭe punargandhaṃ dattvā nimbūrasena mardayitvā kukkuṭapuṭaṃ dadyāt / | Kontext |
| RMañj, 1, 21.2 |
| dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ // | Kontext |
| RMañj, 1, 22.2 |
| mardayettaṃ tathā khalve jambīrotthadravairdinam // | Kontext |
| RMañj, 1, 33.1 |
| dinaikaṃ mardayetpaścācchuddhaṃ ca viniyojayet / | Kontext |
| RMañj, 1, 34.1 |
| jambīranimbunīreṇa marditaṃ hiṅgulaṃ dinam / | Kontext |
| RMañj, 2, 12.2 |
| bhujaṅgavallīnīreṇa marditaṃ pāradaṃ dṛḍham // | Kontext |
| RMañj, 2, 19.1 |
| gandhakena samaḥ sūto nirguṇḍīrasamarditaḥ / | Kontext |
| RMañj, 2, 28.2 |
| yāmaikaṃ mardayetkhalve kācakupyāṃ niveśayet // | Kontext |
| RMañj, 2, 35.2 |
| rasatulyaṃ gandhakaṃ ca mardayet kuśalo bhiṣak // | Kontext |
| RMañj, 2, 38.2 |
| mardayed bhṛṅgajair drāvair dinaikaṃ vā dhamet punaḥ // | Kontext |
| RMañj, 2, 44.1 |
| meghanādavacāhiṅgulaśunair mardayed rasam / | Kontext |
| RMañj, 3, 40.2 |
| trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham // | Kontext |
| RMañj, 3, 43.2 |
| marditaṃ pāṇinā śuṣkaṃ dhānyābhrād atiricyate // | Kontext |
| RMañj, 3, 50.1 |
| dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ / | Kontext |
| RMañj, 3, 55.2 |
| vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam // | Kontext |
| RMañj, 3, 61.1 |
| agastipuṣpaniryāsamarditaṃ sūraṇodare / | Kontext |
| RMañj, 3, 72.1 |
| palamekaṃ śuddhatālaṃ kaumārīrasamarditam / | Kontext |
| RMañj, 5, 12.2 |
| yojayitvā samuddhṛtya nimbunīreṇa mardayet // | Kontext |
| RMañj, 5, 22.1 |
| tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ / | Kontext |
| RMañj, 5, 39.1 |
| tribhiḥ kumbhapuṭairnāgo vāsāsvarasamarditaḥ / | Kontext |
| RMañj, 5, 52.2 |
| dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā // | Kontext |
| RMañj, 5, 54.1 |
| tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham / | Kontext |
| RMañj, 6, 7.2 |
| mardayitvā vicūrṇyātha tenāpūrya varāṭikām // | Kontext |
| RMañj, 6, 28.2 |
| dviguṇaṃ gandhakaṃ dattvā mardayeccitrakāmbunā // | Kontext |
| RMañj, 6, 41.1 |
| lohārddhaṃ mṛtavaikrāntaṃ mardayedbhṛṅgajairdravaiḥ / | Kontext |
| RMañj, 6, 48.1 |
| mardayettena kalkena tāmrapātrodaraṃ lipet / | Kontext |
| RMañj, 6, 55.2 |
| pratyekaṃ sūtatulyaṃ syājjambīrair mardayed dinam // | Kontext |
| RMañj, 6, 60.2 |
| svāṅgaśītaṃ samuddhṛtya mardayetsudṛḍhaṃ punaḥ // | Kontext |
| RMañj, 6, 68.1 |
| samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ / | Kontext |
| RMañj, 6, 70.1 |
| gṛhītvā kupikāmadhyānmardayecca dinaṃ tataḥ / | Kontext |
| RMañj, 6, 77.1 |
| arddhabhāgaṃ viṣaṃ dattvā mardayedvāsaradvayam / | Kontext |
| RMañj, 6, 79.2 |
| khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ // | Kontext |
| RMañj, 6, 83.1 |
| tatsarvaṃ mardayet sūkṣmaṃ śuṣkaṃ yāmaṃ bhiṣagvaraḥ / | Kontext |
| RMañj, 6, 91.2 |
| samīnapittajaipālāstulyā ekatra marditāḥ // | Kontext |
| RMañj, 6, 95.2 |
| valkalairmardayitvā ca rasaṃ vastreṇa gālayet // | Kontext |
| RMañj, 6, 96.2 |
| ṭaṅkaṇaṃ tālakaṃ caiva mardayed dinasaptakam // | Kontext |
| RMañj, 6, 100.1 |
| tatsarvaṃ mardayetkhalve bhāvayedviṣanīrataḥ / | Kontext |
| RMañj, 6, 100.2 |
| ātape saptadhā tīvre mardayed ghaṭikādvayam // | Kontext |
| RMañj, 6, 105.2 |
| śastreṇa tālumāhatya mardayedārdranīrataḥ // | Kontext |
| RMañj, 6, 118.1 |
| eṣāṃ ca dviguṇaṃ bhāgaṃ mardayitvā prayatnataḥ / | Kontext |
| RMañj, 6, 124.2 |
| mardayed dinamekaṃ ca tulyaṃ trikaṭukaṃ kṣipet // | Kontext |
| RMañj, 6, 131.2 |
| tridinaṃ mardayettena raso'yaṃ candraśekharaḥ // | Kontext |
| RMañj, 6, 134.2 |
| mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā // | Kontext |
| RMañj, 6, 144.1 |
| dravaiḥ śālmalimūlotthair mardayet praharadvayam / | Kontext |
| RMañj, 6, 145.1 |
| śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam / | Kontext |
| RMañj, 6, 148.2 |
| dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam // | Kontext |
| RMañj, 6, 149.2 |
| puṭenmadhyapuṭenaiva tata uddhṛtya mardayet // | Kontext |
| RMañj, 6, 183.1 |
| tulyaṃ khalve dinaṃ mardya muṇḍīnirguṇḍijair dravaiḥ / | Kontext |
| RMañj, 6, 188.1 |
| maricānyarddhabhāgena samaṃ vāsyātha mardayet / | Kontext |
| RMañj, 6, 196.2 |
| tiktakośātakīdrāvairdinaikaṃ mardayed dṛḍham // | Kontext |
| RMañj, 6, 204.2 |
| viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet // | Kontext |
| RMañj, 6, 215.2 |
| dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet // | Kontext |
| RMañj, 6, 221.2 |
| tulyāṃśaṃ mardayet khalve śālmalyā mūlajair dravaiḥ // | Kontext |
| RMañj, 6, 260.1 |
| śuddhasūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham / | Kontext |
| RMañj, 6, 268.2 |
| marditaṃ vākucīkvāthairdinaikaṃ vaṭakīkṛtam // | Kontext |
| RMañj, 6, 272.1 |
| mardayedbhṛṅgajadrāvaiḥ peṣyaṃ śoṣyaṃ punaḥ punaḥ / | Kontext |
| RMañj, 6, 277.2 |
| svarṇādaṣṭaguṇaṃ sūtaṃ mardayed dvitvagandhakam // | Kontext |
| RMañj, 6, 296.1 |
| śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam / | Kontext |
| RMañj, 6, 296.2 |
| yāmadvayaṃ pacedājye vastre baddhvātha mardayet // | Kontext |
| RMañj, 6, 297.1 |
| dinaikaṃ śālmalidrāvair mardayitvā vaṭīṃ kṛtām / | Kontext |
| RMañj, 6, 301.2 |
| marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet // | Kontext |
| RMañj, 6, 304.1 |
| dinaikaṃ mardayettattu punargandhaṃ ca mardayet / | Kontext |
| RMañj, 6, 304.1 |
| dinaikaṃ mardayettattu punargandhaṃ ca mardayet / | Kontext |
| RMañj, 6, 316.1 |
| mardayedbhāvayetsarvānekaviṃśativārakān / | Kontext |
| RMañj, 6, 330.2 |
| śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam // | Kontext |
| RMañj, 6, 336.2 |
| āragvadhaphalānmajjā vajrīdugdhena mardayet // | Kontext |
| RPSudh, 1, 32.1 |
| puṣpakāsīsasaurāṣṭryau sarvāṇyeva tu mardayet / | Kontext |
| RPSudh, 1, 40.1 |
| sūtaḥ pañcapalastasmin mardayet kāñjikaistryaham / | Kontext |
| RPSudh, 1, 43.2 |
| amlauṣadhāni sarvāṇi sūtena saha mardayet // | Kontext |
| RPSudh, 1, 46.2 |
| sūryātape mardito 'sau dinamekaṃ śilātale / | Kontext |
| RPSudh, 1, 50.2 |
| amlavargeṇa saṃyuktaṃ sūtakaṃ taistu mardayet // | Kontext |
| RPSudh, 1, 68.1 |
| dināni trīṇi saṃsvedya paścāt kṣāreṇa mardayet / | Kontext |
| RPSudh, 1, 74.2 |
| jaṃbīrapūrakajalairmardayedekaviṃśatim // | Kontext |
| RPSudh, 1, 134.2 |
| etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam // | Kontext |
| RPSudh, 1, 142.0 |
| siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet // | Kontext |
| RPSudh, 10, 12.1 |
| marditā mahiṣīkṣīre mṛttikā pakṣamātrakam / | Kontext |
| RPSudh, 10, 18.2 |
| mṛtsamā mahiṣīkṣīrair divasatrayamarditā // | Kontext |
| RPSudh, 2, 8.1 |
| iṅgudīmūlaniryāse marditaḥ pāradastryaham / | Kontext |
| RPSudh, 2, 12.2 |
| nāgārjunīmūlarasair mardayed dinasaptakam // | Kontext |
| RPSudh, 2, 24.2 |
| jalakūmbhīrasaiḥ paścānmardayeddinasaptakam // | Kontext |
| RPSudh, 2, 29.2 |
| iṅgudīpatraniryāse mardayeddinasaptakam // | Kontext |
| RPSudh, 2, 36.2 |
| rasapādasamaṃ hema trayamekatra mardayet // | Kontext |
| RPSudh, 2, 39.1 |
| sūryātape dinaikaikaṃ krameṇānena mardayet / | Kontext |
| RPSudh, 2, 44.1 |
| vajrabhasma tathā sūtaṃ samaṃ kṛtvā tu mardayet / | Kontext |
| RPSudh, 2, 59.2 |
| tolakaṃ śuddhasūtaṃ ca mardayetkanyakārase // | Kontext |
| RPSudh, 2, 60.1 |
| tāvattaṃ mardayetsamyagyāvat piṣṭī prajāyate / | Kontext |
| RPSudh, 2, 65.2 |
| hemadrutiṃ rasendreṇa mardayetsaptavāsarān // | Kontext |
| RPSudh, 2, 73.1 |
| mardayennimbukadrāvairdinamekamanāratam / | Kontext |
| RPSudh, 2, 94.1 |
| mardayetkanyakādrāvair dinamekaṃ viśoṣayet / | Kontext |
| RPSudh, 2, 103.1 |
| samāṃśāni ca sarvāṇi mardayennimbukadravaiḥ / | Kontext |
| RPSudh, 3, 53.2 |
| eraṃḍamūlasya rasena sūtaṃ tathādrikarṇyā svarasena mardayet // | Kontext |
| RPSudh, 3, 63.2 |
| siṃdhuvārakarasena marditaṃ masṛṇakhalvatale trivāsaram // | Kontext |
| RPSudh, 3, 64.2 |
| kekimāhiṣavarāhapittakaiḥ kacchapasya ca rasena marditam / | Kontext |
| RPSudh, 4, 18.4 |
| mardayed dinam ekaṃ tu saṃpuṭe dhārayettataḥ // | Kontext |
| RPSudh, 4, 27.2 |
| mardayed dinamekaṃ tu satataṃ nimbuvāriṇā // | Kontext |
| RPSudh, 4, 30.1 |
| tālenāmlena sahitāṃ marditāṃ hi śilātale / | Kontext |
| RPSudh, 4, 31.2 |
| tāramākṣikayoścūrṇamamlena saha mardayet // | Kontext |
| RPSudh, 4, 75.2 |
| lohacūrṇasamaṃ gaṃdhaṃ mardayetkanyakādravaiḥ // | Kontext |
| RPSudh, 4, 89.1 |
| mṛtaṃ baṃgaṃ tataḥ paścānmardayetpūravāriṇā / | Kontext |
| RPSudh, 4, 97.2 |
| śilāṃ vāsārasenāpi mardayed yāmamātrakam // | Kontext |
| RPSudh, 5, 17.2 |
| rasena marditaṃ gāḍhamabhrāṃśena tu ṭaṃkaṇam // | Kontext |
| RPSudh, 5, 24.1 |
| vaṭavṛkṣasya mūlena marditaṃ puṭitaṃ ghanam / | Kontext |
| RPSudh, 5, 30.1 |
| pādāṃśaṃ ṭaṃkaṇaṃ dattvā musalīrasamarditam / | Kontext |
| RPSudh, 5, 39.1 |
| dhānyābhrakena tulyena mardayenmatimānbhiṣak / | Kontext |
| RPSudh, 5, 59.1 |
| rājāvarto rasaireṣāṃ satvaṃ muñcati marditaḥ / | Kontext |
| RPSudh, 5, 65.1 |
| sūryātape mardito'sau satvapātagaṇauṣadhaiḥ / | Kontext |
| RPSudh, 5, 67.1 |
| mṛtābhrasatvasaṃyuktaṃ marditaṃ samamātrakam / | Kontext |
| RPSudh, 5, 72.1 |
| gaṃdhāśmaṭaṃkaṇābhyāṃ ca lakucadrāvamarditam / | Kontext |
| RPSudh, 5, 82.1 |
| mūtre takre ca kaulatthe marditaṃ śuṣkameva ca / | Kontext |
| RPSudh, 5, 94.1 |
| vāsārase mardito hi śuddho'tivimalo bhavet / | Kontext |
| RPSudh, 5, 94.2 |
| gaṃdhāśmaniṃbukadrāvair marditaḥ puṭito mṛtim / | Kontext |
| RPSudh, 6, 5.2 |
| khalve kṣiptvā ca tattālaṃ mardayedekavāsaram // | Kontext |
| RPSudh, 6, 6.1 |
| nistuṣīkṛtya cairaṇḍabījānyeva tu mardayet / | Kontext |
| RPSudh, 6, 7.1 |
| bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet / | Kontext |
| RPSudh, 6, 42.1 |
| triphalā ṣaḍguṇā kāryā mardayetkṛtamālakaiḥ / | Kontext |
| RPSudh, 6, 46.1 |
| vahninā svedayedrātrau prātarutthāya mardayet / | Kontext |
| RPSudh, 7, 57.1 |
| tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu / | Kontext |
| RRÅ, R.kh., 2, 4.1 |
| mardayettaptakhalve taṃ jambīrotthadravairdinam / | Kontext |
| RRÅ, R.kh., 2, 10.3 |
| tasyopari sthitaṃ khalvaṃ tatroktaṃ mardayedrasam // | Kontext |
| RRÅ, R.kh., 2, 38.1 |
| dhānyābhraṃ sūtakaṃ tulyaṃ mardayenmārakadravaiḥ / | Kontext |
| RRÅ, R.kh., 2, 42.1 |
| mardayenmārakadrāvair dinamekaṃ nirantaram / | Kontext |
| RRÅ, R.kh., 3, 7.2 |
| taṃ sūtaṃ mardayennīrairjambīrotthaiḥ punaḥ punaḥ // | Kontext |
| RRÅ, R.kh., 3, 18.3 |
| anena mardayetsūtaṃ grasate taptakhalvake // | Kontext |
| RRÅ, R.kh., 3, 20.2 |
| taddravair mardayetsūtaṃ dinaikaṃ kāntasampuṭe // | Kontext |
| RRÅ, R.kh., 3, 27.2 |
| marditaṃ dinamekaṃ tu tairevārdrotthitai rasaiḥ // | Kontext |
| RRÅ, R.kh., 3, 28.2 |
| mardayelliptamūṣāstā ruddhvā dhmāto mṛto bhavet // | Kontext |
| RRÅ, R.kh., 3, 42.2 |
| taddravairmardayet sūtaṃ yathā pūrvoditaṃ kramāt // | Kontext |
| RRÅ, R.kh., 4, 1.2 |
| meghanādo vacā hiṃgu śūraṇairmardayedrasam // | Kontext |
| RRÅ, R.kh., 4, 8.1 |
| dravaiḥ sitajayantyāśca mardayeddivasatrayam / | Kontext |
| RRÅ, R.kh., 4, 16.1 |
| jayantyā mardayed drāvair dinaikaṃ tattu golakam / | Kontext |
| RRÅ, R.kh., 4, 27.2 |
| kuraṇṭakarasairbhāvyam ātape mardayedrasam // | Kontext |
| RRÅ, R.kh., 6, 9.2 |
| baddhvā dhānyayutaṃ vastre mardayetkāñjikaiḥ saha // | Kontext |
| RRÅ, R.kh., 6, 14.2 |
| deyaṃ puṭatrayaṃ kṣīrair mardayecca puṭe puṭe // | Kontext |
| RRÅ, R.kh., 6, 34.1 |
| jayantyāśca dravaiḥ paścānmardyaṃ mardya tridhā puṭet / | Kontext |
| RRÅ, R.kh., 6, 37.1 |
| evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet / | Kontext |
| RRÅ, R.kh., 7, 14.1 |
| viṣṭhayā mardayetkhalve mārjārakapotayoḥ / | Kontext |
| RRÅ, R.kh., 7, 36.1 |
| mardayedāyase pātre dinācchuddhiḥ śilājatoḥ / | Kontext |
| RRÅ, R.kh., 7, 51.1 |
| tālakaṃ mardayeddugdhaiḥ sarpākṣīṃ vātha mūlakaiḥ / | Kontext |
| RRÅ, R.kh., 7, 53.2 |
| mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam // | Kontext |
| RRÅ, R.kh., 8, 19.2 |
| svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet // | Kontext |
| RRÅ, R.kh., 8, 20.2 |
| tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe hemamākṣikam // | Kontext |
| RRÅ, R.kh., 8, 25.2 |
| śuddhamākṣikaṃ bhāgaikaṃ bhāgaṃ tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet // | Kontext |
| RRÅ, R.kh., 8, 29.2 |
| amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 33.2 |
| mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet // | Kontext |
| RRÅ, R.kh., 8, 42.1 |
| mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ / | Kontext |
| RRÅ, R.kh., 8, 54.2 |
| tāmrasya dviguṇaṃ sūtaṃ jambīrāmlena mardayet // | Kontext |
| RRÅ, R.kh., 8, 59.1 |
| tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ tu gandhakam / | Kontext |
| RRÅ, R.kh., 8, 69.2 |
| athavā māritaṃ tāmramamlenaikena mardayet // | Kontext |
| RRÅ, R.kh., 8, 83.1 |
| daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ / | Kontext |
| RRÅ, R.kh., 8, 94.2 |
| uddhṛtya daśamāṃśena tālena saha mardayet // | Kontext |
| RRÅ, R.kh., 9, 27.2 |
| trisaptāhaṃ prayatnena dinaikaṃ mardayet tataḥ // | Kontext |
| RRÅ, R.kh., 9, 28.1 |
| ruddhvā gajapuṭe pañcādiṃ kvāthena mardayet / | Kontext |
| RRÅ, R.kh., 9, 47.2 |
| dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ // | Kontext |
| RRÅ, R.kh., 9, 61.1 |
| trikṣāraṃ pañcalavaṇaṃ saptadhāmlena mardayet / | Kontext |
| RRÅ, V.kh., 1, 29.1 |
| amlena mardayedyāmaṃ tena liṅgaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 10, 15.1 |
| dattvāmlamarditaṃ pacyādevaṃ vārāṃścaturdaśa / | Kontext |
| RRÅ, V.kh., 10, 28.2 |
| mardayedamlayogena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 10, 49.2 |
| rasakaṃ daradaṃ tailaṃ sarvamekatra mardayet / | Kontext |
| RRÅ, V.kh., 10, 56.2 |
| sarvaṃ tadamlavargeṇa mardayeddivasatrayam // | Kontext |
| RRÅ, V.kh., 10, 60.2 |
| anena marditaḥ sūto bhakṣayed aṣṭalohakam // | Kontext |
| RRÅ, V.kh., 10, 63.2 |
| anena mardayetsūtamabhrasattvaṃ caratyalam // | Kontext |
| RRÅ, V.kh., 10, 83.1 |
| gaṃdhakaṃ navasāraṃ ca jambīrāmlena mardayet / | Kontext |
| RRÅ, V.kh., 10, 87.2 |
| palatrayaṃ ca bhūnāgaṃ sarvamekatra mardayet // | Kontext |
| RRÅ, V.kh., 11, 9.2 |
| etat samastaṃ vyastaṃ vā pūrvāmlenaiva mardayet // | Kontext |
| RRÅ, V.kh., 11, 17.2 |
| puṭaikena pacettaṃ tu bhūdhare vātha mardayet // | Kontext |
| RRÅ, V.kh., 11, 23.1 |
| tāmrapādayutaṃ sūtaṃ mardayedamlakaiḥ saha / | Kontext |
| RRÅ, V.kh., 11, 24.1 |
| ādāya mardayettadvattāmracūrṇena saṃyutam / | Kontext |
| RRÅ, V.kh., 11, 24.2 |
| pātayenmardayeccaiva tāmraṃ dattvā punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 11, 26.2 |
| sūtatulyaṃ tu tatsarvaṃ kāñjikair mardayeddinam // | Kontext |
| RRÅ, V.kh., 11, 28.2 |
| dhānyābhrakaṃ rasaṃ sarvaṃ mardayedāranālakaiḥ // | Kontext |
| RRÅ, V.kh., 11, 33.2 |
| peṣayedamlavargeṇa taddravairmardayedrasam // | Kontext |
| RRÅ, V.kh., 12, 10.2 |
| pādāṃśakaṃ pakvabījaṃ dattvāmlairmardayeddinam // | Kontext |
| RRÅ, V.kh., 12, 20.1 |
| tridinaṃ madhusarpirbhyāṃ marditaṃ golakīkṛtam / | Kontext |
| RRÅ, V.kh., 12, 26.2 |
| tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam / | Kontext |
| RRÅ, V.kh., 12, 50.2 |
| tena drāveṇa dhānyābhraṃ marditaṃ saptadhā puṭet / | Kontext |
| RRÅ, V.kh., 12, 73.2 |
| mardayettridinaṃ paścātpātyaṃ pātanayantrake // | Kontext |
| RRÅ, V.kh., 12, 76.1 |
| kapotākhyapuṭaikena tamādāyātha mardayet / | Kontext |
| RRÅ, V.kh., 12, 79.2 |
| mardayettāmrakhalve tu caṇakāmlairdināvadhi // | Kontext |
| RRÅ, V.kh., 13, 4.0 |
| dinaikaṃ mardayetkhalve yuktamamlena kenacit // | Kontext |
| RRÅ, V.kh., 13, 8.2 |
| godhūmaṃ sarṣapaṃ tulyaṃ chāgīdugdhena mardayet // | Kontext |
| RRÅ, V.kh., 13, 23.2 |
| gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam // | Kontext |
| RRÅ, V.kh., 13, 26.1 |
| snuhyarkapayasā stanyairmākṣikaṃ mardayeddinam / | Kontext |
| RRÅ, V.kh., 13, 29.2 |
| mākṣikaṃ tīvragharmeṇa dinairamlaiśca mardayet // | Kontext |
| RRÅ, V.kh., 13, 32.1 |
| bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ / | Kontext |
| RRÅ, V.kh., 13, 38.1 |
| dinānte mardayedyāmaṃ mitrapaṃcakasaṃyutam / | Kontext |
| RRÅ, V.kh., 13, 43.1 |
| sarvaṃ snuhyarkapayasā mardayeddivasatrayam / | Kontext |
| RRÅ, V.kh., 13, 47.2 |
| ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ // | Kontext |
| RRÅ, V.kh., 13, 54.1 |
| stanyena mardayetsarvaṃ chidramūṣāṃ vilepayet / | Kontext |
| RRÅ, V.kh., 13, 59.1 |
| ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet / | Kontext |
| RRÅ, V.kh., 13, 63.1 |
| vandhyācūrṇaṃ ca vaikrāṃtaṃ chāyāyā mardayetsamam / | Kontext |
| RRÅ, V.kh., 13, 70.2 |
| mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam / | Kontext |
| RRÅ, V.kh., 13, 71.2 |
| saptāhaṃ mardayedyāmaṃ mitrapaṃcakasaṃyutam / | Kontext |
| RRÅ, V.kh., 13, 75.2 |
| mardayet pittavargeṇa tiktakośātakīdravaiḥ // | Kontext |
| RRÅ, V.kh., 13, 94.1 |
| kadalīkaṃdatoyena mardayeṭṭaṃkaṇaiḥ saha / | Kontext |
| RRÅ, V.kh., 14, 3.1 |
| siddhamūlīdravaṃ dattvā mardayetkāṃjikairdinam / | Kontext |
| RRÅ, V.kh., 14, 46.2 |
| dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam // | Kontext |
| RRÅ, V.kh., 14, 47.2 |
| tato divyauṣadhaireva mardayeddivasatrayam // | Kontext |
| RRÅ, V.kh., 14, 78.1 |
| tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet / | Kontext |
| RRÅ, V.kh., 14, 83.1 |
| tatsamaṃ tāpyacūrṇaṃ tu sarvamamlena mardayet / | Kontext |
| RRÅ, V.kh., 15, 11.2 |
| mardayeccaṇakāmlaiśca sarvametaddināvadhi // | Kontext |
| RRÅ, V.kh., 15, 14.2 |
| karpūraṃ kāṃjikaṃ tulyaṃ snuhyarkakṣīramarditam // | Kontext |
| RRÅ, V.kh., 15, 33.1 |
| mardayeccaṇakāmlairvā garbhadrāvaṇakena vā / | Kontext |
| RRÅ, V.kh., 15, 50.3 |
| mardayeccaṇakāmlena yāmād garbhe dravatyalam // | Kontext |
| RRÅ, V.kh., 15, 61.2 |
| sarvaṃ ca marditaṃ khoṭaṃ kṛtvā dhāmyaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 15, 65.2 |
| mardayedamlavargeṇa garbhadrāvaṇakena vā // | Kontext |
| RRÅ, V.kh., 15, 72.1 |
| hiṃgulotthitasūtaṃ ca bhūnāgairmardayet tryaham / | Kontext |
| RRÅ, V.kh., 15, 89.1 |
| mardayeddinamekaṃ tu garbhe dravati tad drutam / | Kontext |
| RRÅ, V.kh., 15, 95.2 |
| mardayet tridinaṃ cātha bhāvayet tiṃtiṇīdravaiḥ // | Kontext |
| RRÅ, V.kh., 15, 118.2 |
| mardayenmātuliṃgāmlairgarbhe dravati tatkṣaṇāt // | Kontext |
| RRÅ, V.kh., 16, 15.2 |
| tridinaṃ mardayed gāḍhaṃ tatsamastaṃ samuddhṛtam // | Kontext |
| RRÅ, V.kh., 16, 28.1 |
| guhyasūtaṃ suvarṇaṃ ca tulyamamlena mardayet / | Kontext |
| RRÅ, V.kh., 16, 37.1 |
| bhūnāgasatvasaṃtulyaṃ guhyasūtaṃ tu mardayet / | Kontext |
| RRÅ, V.kh., 16, 39.1 |
| svedayenmṛdupākena samuddhṛtyātha mardayet / | Kontext |
| RRÅ, V.kh., 16, 41.1 |
| mardayetsvedayettadvat kuryād bandhaṃ ca pūrvavat / | Kontext |
| RRÅ, V.kh., 16, 44.1 |
| śuddhasūtaṃ palaikaṃ tu trayamekatra mardayet / | Kontext |
| RRÅ, V.kh., 16, 45.2 |
| uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ samūtrakaiḥ // | Kontext |
| RRÅ, V.kh., 16, 47.1 |
| vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet / | Kontext |
| RRÅ, V.kh., 16, 65.2 |
| vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet // | Kontext |
| RRÅ, V.kh., 16, 66.1 |
| tāraṃ dattvā ṣaḍaṃśena punastadvacca mardayet / | Kontext |
| RRÅ, V.kh., 16, 66.2 |
| sarvatulyaṃ punaḥ sūtaṃ dattvā tatraiva mardayet // | Kontext |
| RRÅ, V.kh., 16, 68.2 |
| uddhṛtya mardayeccātha bījairdivyauṣadhīdravaiḥ // | Kontext |
| RRÅ, V.kh., 16, 75.2 |
| mardayedamlavargeṇa taptakhalve dinatrayam // | Kontext |
| RRÅ, V.kh., 16, 78.1 |
| marditaṃ kārayed golaṃ nirmalena ca lepayet / | Kontext |
| RRÅ, V.kh., 16, 79.1 |
| tato divyauṣadhīdrāvairmarditaṃ nigalena ca / | Kontext |
| RRÅ, V.kh., 16, 100.1 |
| sarvaṃ divyauṣadhīdrāvairmardayeddivasatrayam / | Kontext |
| RRÅ, V.kh., 16, 109.1 |
| biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet / | Kontext |
| RRÅ, V.kh., 16, 111.2 |
| pūrvavanmarditaṃ ruddhvā dhamed baddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 17, 11.2 |
| snuhyarkapayasā drāvairmunibhirmardayet tryaham // | Kontext |
| RRÅ, V.kh., 17, 16.2 |
| mardayedbhāvayed gharme tato dārvī suvarcalam // | Kontext |
| RRÅ, V.kh., 17, 17.2 |
| mardayedvajravallyutthairdravairbhāvyaṃ dināvadhi // | Kontext |
| RRÅ, V.kh., 17, 25.1 |
| mardayitvārdhayāmaṃ taṃ drāvyaṃ pātālayaṃtrakaiḥ / | Kontext |
| RRÅ, V.kh., 17, 26.2 |
| mardayeddinamekaṃ tu kācakūpyāṃ niveśayet // | Kontext |
| RRÅ, V.kh., 17, 56.2 |
| saptāhaṃ bhāvayed gharme hyamlavargeṇa mardayet / | Kontext |
| RRÅ, V.kh., 17, 60.2 |
| marditaṃ tasya vāpena satvaṃ mākṣikajaṃ dravet // | Kontext |
| RRÅ, V.kh., 18, 145.2 |
| tatsarvaṃ marditaṃ kṛtvā chāyāśuṣkaṃ prayatnataḥ // | Kontext |
| RRÅ, V.kh., 18, 153.1 |
| cārayenmardayanneva kacchapākhye 'tha jārayet / | Kontext |
| RRÅ, V.kh., 18, 154.2 |
| mardayettaptakhalve tat caratyeva hi tatkṣaṇāt // | Kontext |
| RRÅ, V.kh., 18, 157.1 |
| pādāṃśaṃ pakvabījaṃ tu dattvā cāryaṃ ca mardayet / | Kontext |
| RRÅ, V.kh., 18, 161.1 |
| tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam / | Kontext |
| RRÅ, V.kh., 18, 167.2 |
| mardayellolayettena muktācūrṇaṃ suśobhanam // | Kontext |
| RRÅ, V.kh., 19, 38.2 |
| kṣīraiḥ sadyaḥprasūtāyā eḍāyā mardayed dṛḍham // | Kontext |
| RRÅ, V.kh., 19, 83.2 |
| kṣiptvā sarvaṃ tu mṛdbhāṃḍe kṣaṇaṃ hastena mardayet / | Kontext |
| RRÅ, V.kh., 19, 88.1 |
| mardayenmṛṇmaye pātre hastena kṣaṇamātrakam / | Kontext |
| RRÅ, V.kh., 20, 2.2 |
| mardayettriphalākvāthairnaramūtrairyutaistataḥ // | Kontext |
| RRÅ, V.kh., 20, 6.1 |
| tridinaṃ mardayetkhalve mūtraṃ dattvā punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 20, 8.1 |
| markaṭīmūlajadrāvaiḥ pāradaṃ mardayeddinam / | Kontext |
| RRÅ, V.kh., 20, 8.2 |
| markaṭīmūlaje piṇḍe kṣipettanmarditaṃ rasam // | Kontext |
| RRÅ, V.kh., 20, 12.1 |
| jalakumbhyā dravaiḥ sūtaṃ mardayeddivasatrayam / | Kontext |
| RRÅ, V.kh., 20, 25.2 |
| tadgolaṃ pūrvavatpācyaṃ punarādāya mardayet // | Kontext |
| RRÅ, V.kh., 20, 44.1 |
| dravaiḥ samūlakārpāsyāstridinaṃ mardayetsamam / | Kontext |
| RRÅ, V.kh., 20, 45.2 |
| samaṃ mardyodakenaiva mūṣāṃ tenaiva kārayet // | Kontext |
| RRÅ, V.kh., 20, 46.1 |
| tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 20, 48.1 |
| tridinaṃ mardayetkhalve naramūtreṇa sādhakaḥ / | Kontext |
| RRÅ, V.kh., 20, 54.1 |
| karīṣāgnau dinaṃ pacyātpūrvavanmardayetpunaḥ / | Kontext |
| RRÅ, V.kh., 20, 68.2 |
| āraktasnukpayobhistanmardayeddivasatrayam // | Kontext |
| RRÅ, V.kh., 20, 70.1 |
| raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham / | Kontext |
| RRÅ, V.kh., 20, 72.2 |
| pūrvoktapadminīyuktaṃ mardayeddinasaptakam / | Kontext |
| RRÅ, V.kh., 20, 89.2 |
| viṣṇukrāntādravaṃ tulyaṃ kṛtvā tenaiva mardayet // | Kontext |
| RRÅ, V.kh., 20, 106.1 |
| bhūnāgāḥ sarvatulyāḥ syuḥ sarvamekatra mardayet / | Kontext |
| RRÅ, V.kh., 20, 115.2 |
| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // | Kontext |
| RRÅ, V.kh., 20, 125.1 |
| kṣiptvātha māhiṣe śṛṅge mardayannagninā pacet / | Kontext |
| RRÅ, V.kh., 20, 142.2 |
| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // | Kontext |
| RRÅ, V.kh., 3, 19.1 |
| mardayet kārayenmūṣāṃ vajrākhyāṃ rasabandhakām / | Kontext |
| RRÅ, V.kh., 3, 20.2 |
| sarvatulyaṃ tuṣaṃ dagdhaṃ sarvaṃ toyaiśca mardayet // | Kontext |
| RRÅ, V.kh., 3, 26.3 |
| marditaṃ taptakhalve tu vajramūṣāndhitaṃ pacet // | Kontext |
| RRÅ, V.kh., 3, 54.1 |
| pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet / | Kontext |
| RRÅ, V.kh., 3, 88.2 |
| taireva dinamekaṃ tu mardayecchuddhim āpnuyāt // | Kontext |
| RRÅ, V.kh., 3, 116.1 |
| tadbhasma haritālaṃ tu tulyamamlena mardayet / | Kontext |
| RRÅ, V.kh., 3, 117.1 |
| uddhṛtya daśamāṃśena tālena saha mardayet / | Kontext |
| RRÅ, V.kh., 3, 123.2 |
| pūrvacūrṇena tulyāṃśamidamamlena mardayet // | Kontext |
| RRÅ, V.kh., 3, 124.1 |
| ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet / | Kontext |
| RRÅ, V.kh., 3, 127.1 |
| yāmaikaṃ mardayed amlai ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 4, 4.1 |
| amlena mardayedyāmaṃ khyāteyaṃ svarṇapiṣṭikā / | Kontext |
| RRÅ, V.kh., 4, 15.1 |
| tatpṛṣṭhe lolitaṃ gandhaṃ kṣiptvāṅguṣṭhena mardayet / | Kontext |
| RRÅ, V.kh., 4, 30.1 |
| mardayedātape tīvre jāyate gandhapiṣṭikā / | Kontext |
| RRÅ, V.kh., 4, 46.1 |
| marditaṃ lepayettena tāmrapatraṃ palāṣṭakam / | Kontext |
| RRÅ, V.kh., 4, 50.2 |
| uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ sabhasmakaiḥ // | Kontext |
| RRÅ, V.kh., 4, 51.2 |
| evaṃ śatapuṭaiḥ pācyaṃ bhasma drāvaiśca mardayet // | Kontext |
| RRÅ, V.kh., 4, 55.1 |
| susūkṣmaṃ mardayettāvat dṛḍhaṃ pāṣāṇamuṣṭinā / | Kontext |
| RRÅ, V.kh., 4, 59.2 |
| uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi // | Kontext |
| RRÅ, V.kh., 4, 61.1 |
| śilāgandhakakarpūrakuṅkumaṃ mardayetsamam / | Kontext |
| RRÅ, V.kh., 4, 74.3 |
| śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ // | Kontext |
| RRÅ, V.kh., 4, 83.1 |
| dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet / | Kontext |
| RRÅ, V.kh., 4, 88.1 |
| liptvā ruddhvā puṭe pacyātpunastenaiva mardayet / | Kontext |
| RRÅ, V.kh., 4, 92.1 |
| yāmaikaṃ mardayet sarvaṃ pūrvapiṇḍodare kṣipet / | Kontext |
| RRÅ, V.kh., 4, 94.2 |
| mardayettulyatulyāṃśaṃ tena kalkena sādhayet // | Kontext |
| RRÅ, V.kh., 4, 98.2 |
| śākavṛkṣaphaladrāvaiḥ supakvair mardayed dinam // | Kontext |
| RRÅ, V.kh., 4, 105.1 |
| gandhakaṃ gandhamūlī ca ravidugdhena mardayet / | Kontext |
| RRÅ, V.kh., 4, 113.1 |
| mardayenmātuluṅgāmlaiḥ pūrvakhoṭaṃ dināvadhi / | Kontext |
| RRÅ, V.kh., 4, 148.1 |
| dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet / | Kontext |
| RRÅ, V.kh., 5, 16.1 |
| mātuluṅgadravairmardya tena patrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 5, 42.1 |
| kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet / | Kontext |
| RRÅ, V.kh., 6, 3.1 |
| devadālyāḥ śaṅkhapuṣpyā dravairmardya dinatrayam / | Kontext |
| RRÅ, V.kh., 6, 4.1 |
| yāmaikaṃ pūrvajairdrāvairmardya tatpūrvavatpuṭet / | Kontext |
| RRÅ, V.kh., 6, 10.1 |
| mardayennāgacūrṇaṃ tu dinaṃ saṃpuṭagaṃ pacet / | Kontext |
| RRÅ, V.kh., 6, 10.2 |
| samyaggajapuṭenaiva mardya pācyaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 6, 12.2 |
| marditaṃ chāyayā śuṣkaṃ madhunā saha kalkayet // | Kontext |
| RRÅ, V.kh., 6, 19.2 |
| yāmānte śoṣayedgharme punarmardya ca śoṣayet // | Kontext |
| RRÅ, V.kh., 6, 27.2 |
| pūrvavanmarditaṃ dhāmyamevaṃ kuryāttrisaptadhā // | Kontext |
| RRÅ, V.kh., 6, 46.2 |
| marditaṃ tena tāmrasya patralepaṃ tu kārayet // | Kontext |
| RRÅ, V.kh., 6, 53.2 |
| marditaṃ lepayettena tāmrapātraṃ suśodhitam // | Kontext |
| RRÅ, V.kh., 6, 59.1 |
| sarvaṃ jvālāmukhīdrāvairmardayeddinasaptakam / | Kontext |
| RRÅ, V.kh., 6, 73.1 |
| marditaṃ vajramūṣāyāṃ ruddhvā vaktraṃ pidhāya ca / | Kontext |
| RRÅ, V.kh., 6, 77.2 |
| sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam // | Kontext |
| RRÅ, V.kh., 6, 84.2 |
| mardayettu karāṅgulyā jāyate gandhapiṣṭikā // | Kontext |
| RRÅ, V.kh., 6, 86.1 |
| etatpiṣṭidvayaṃ mardya jambīrotthairdravairdinam / | Kontext |
| RRÅ, V.kh., 6, 86.2 |
| pālāśamūlakvāthena mardayecca dinatrayam // | Kontext |
| RRÅ, V.kh., 6, 93.1 |
| palaikaṃ mardayettasyā jambīrāṇāṃ dravairdinam / | Kontext |
| RRÅ, V.kh., 6, 94.1 |
| ūrṇāṃ guñjāṃ kṣipettasminsarvamekatra mardayet / | Kontext |
| RRÅ, V.kh., 6, 98.2 |
| ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet // | Kontext |
| RRÅ, V.kh., 6, 115.1 |
| mardayettaptakhalve tu yāvadbhavati golakaḥ / | Kontext |
| RRÅ, V.kh., 6, 122.1 |
| aṣṭamāṃśaṃ punardattvā pūrvakalkaṃ ca mardayet / | Kontext |
| RRÅ, V.kh., 7, 4.1 |
| pūrvasūtena saṃtulyaṃ yāmamamlena mardayet / | Kontext |
| RRÅ, V.kh., 7, 5.2 |
| mardayetkhalvake gāḍhaṃ tadgolaṃ vastraveṣṭitam // | Kontext |
| RRÅ, V.kh., 7, 7.1 |
| pūrvaṃ yanmarditaṃ sūtaṃ tasya bhāgatrayaṃ bhavet / | Kontext |
| RRÅ, V.kh., 7, 26.1 |
| bhūnāgairmardayedyāmaṃ caṇamātravaṭīkṛtam / | Kontext |
| RRÅ, V.kh., 7, 34.2 |
| śilājatu sasindhūtthaṃ nārīpuṣpeṇa mardayet // | Kontext |
| RRÅ, V.kh., 7, 44.1 |
| marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim / | Kontext |
| RRÅ, V.kh., 7, 44.2 |
| dattvātha mardayedyāmaṃ sarvamunmattavāriṇā // | Kontext |
| RRÅ, V.kh., 7, 45.2 |
| pūrvāṃśaṃ drutasūtaṃ tu taṃ dattvā mardayetpunaḥ // | Kontext |
| RRÅ, V.kh., 7, 54.2 |
| sarvametatsamaṃ mardya kṛṣṇonmattadravair dinam // | Kontext |
| RRÅ, V.kh., 7, 62.1 |
| ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam / | Kontext |
| RRÅ, V.kh., 7, 67.1 |
| ruddhvā gajapuṭe pacyātsamuddhṛtyātha mardayet / | Kontext |
| RRÅ, V.kh., 7, 74.2 |
| śuddhasūtasya māṣārdhaṃ sarvamekatra mardayet // | Kontext |
| RRÅ, V.kh., 7, 80.1 |
| mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā / | Kontext |
| RRÅ, V.kh., 7, 82.1 |
| amlavetasametaistu tadrasaṃ mardayeddinam / | Kontext |
| RRÅ, V.kh., 7, 92.2 |
| dattvātha mardayedamlairyāvadbhavati golakam // | Kontext |
| RRÅ, V.kh., 7, 93.2 |
| mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ // | Kontext |
| RRÅ, V.kh., 7, 94.2 |
| tanmadhye drutasūtaṃ ca punaḥ kanyāsu mardayet // | Kontext |
| RRÅ, V.kh., 7, 98.2 |
| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 7, 103.1 |
| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 7, 105.1 |
| mardayedamlayogena tasya bhāgacatuṣṭayam / | Kontext |
| RRÅ, V.kh., 7, 106.1 |
| mardayet kanyakādrāvaistadruddhvā bhūdhare pacet / | Kontext |
| RRÅ, V.kh., 7, 107.2 |
| tatastaṃ mardayed amlai ruddhvā mūṣāṃ puṭettathā // | Kontext |
| RRÅ, V.kh., 7, 118.1 |
| mardayetkanyakādrāvairdinamekaṃ tataḥ punaḥ / | Kontext |
| RRÅ, V.kh., 7, 121.2 |
| drutaṃ ca tatsarvamamlavargeṇa mardayet // | Kontext |
| RRÅ, V.kh., 7, 125.1 |
| mardayed gaṃdhakāmlena ruddhvā samyakpuṭe pacet / | Kontext |
| RRÅ, V.kh., 8, 3.2 |
| pacettasmātsamuddhṛtya punastadvacca mardayet // | Kontext |
| RRÅ, V.kh., 8, 33.2 |
| amlena mardayet tāvadyāvadbhavati golakam // | Kontext |
| RRÅ, V.kh., 8, 52.1 |
| mardayeṭṭeṇṭujadrāvair yāvadbhavati golakam / | Kontext |
| RRÅ, V.kh., 8, 53.1 |
| pūrvāṃśaṃ drutasūtaṃ ca dattvā tadvacca mardayet / | Kontext |
| RRÅ, V.kh., 8, 54.2 |
| tulyena tīkṣṇacūrṇena mardayeccāndhitaṃ dhamet // | Kontext |
| RRÅ, V.kh., 8, 58.1 |
| tenaiva mardayetsūtaṃ taptakhalve dinatrayam / | Kontext |
| RRÅ, V.kh., 8, 60.2 |
| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 8, 68.2 |
| mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ // | Kontext |
| RRÅ, V.kh., 8, 73.1 |
| liptvā ruddhvā puṭe pacyātsamuddhṛtyātha mardayet / | Kontext |
| RRÅ, V.kh., 8, 76.1 |
| śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ / | Kontext |
| RRÅ, V.kh., 8, 86.2 |
| strīstanye mardayedyāmaṃ jāyate tārapiṣṭikā // | Kontext |
| RRÅ, V.kh., 8, 98.2 |
| dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet // | Kontext |
| RRÅ, V.kh., 8, 99.2 |
| tataḥ samudralavaṇaṃ tālāṃśaṃ mardayetpṛthak // | Kontext |
| RRÅ, V.kh., 8, 104.1 |
| ityevaṃ mardayennāgaṃ kāntalohāṣṭabhāgakam / | Kontext |
| RRÅ, V.kh., 9, 20.2 |
| mardayedamlayogena dinānte taṃ ca golakam // | Kontext |
| RRÅ, V.kh., 9, 22.2 |
| meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam // | Kontext |
| RRÅ, V.kh., 9, 34.1 |
| āroṭarasatastulyaṃ jambīrairmardayet dinam / | Kontext |
| RRÅ, V.kh., 9, 38.1 |
| cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ / | Kontext |
| RRÅ, V.kh., 9, 43.1 |
| mardayettaptakhalve tu vajramūṣāndhitaṃ pacet / | Kontext |
| RRÅ, V.kh., 9, 43.2 |
| bhūdharākhyapuṭaikena samuddhṛtyātha mardayet // | Kontext |
| RRÅ, V.kh., 9, 56.1 |
| marditaṃ tatsamuddhṛtya pacetkacchapayaṃtrake / | Kontext |
| RRÅ, V.kh., 9, 60.2 |
| mardayedamlavargeṇa taptakhalve dināvadhi // | Kontext |
| RRÅ, V.kh., 9, 64.1 |
| madhunā mardayetkiṃcit tatastena śatāṃśataḥ / | Kontext |
| RRÅ, V.kh., 9, 65.2 |
| tribhāgaṃ drutasūtasya sarvaṃ stanyena mardayet // | Kontext |
| RRÅ, V.kh., 9, 69.2 |
| mardayettaptakhalve tu tridinānte samuddharet // | Kontext |
| RRÅ, V.kh., 9, 83.1 |
| kārīṣāgnau divārātrau samuddhṛtyātha mardayet / | Kontext |
| RRÅ, V.kh., 9, 84.2 |
| kṣiptvā kāṃcanakadrāvair mardayeddivasatrayam // | Kontext |
| RRÅ, V.kh., 9, 86.1 |
| mardayettriphalādrāvais tatsarvaṃ divasatrayam / | Kontext |
| RRÅ, V.kh., 9, 88.2 |
| evaṃ daśapuṭaiḥ pakvaṃ samuddhṛtyātha mardayet // | Kontext |
| RRÅ, V.kh., 9, 93.2 |
| mardayedamlavargeṇa taptakhalve dinatrayam // | Kontext |
| RRÅ, V.kh., 9, 94.2 |
| ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet // | Kontext |
| RRÅ, V.kh., 9, 99.1 |
| mardayedamlavargeṇa tadvadruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 9, 105.2 |
| tat khoṭaṃ siddhacūrṇaṃ tu gaṃdhakāmlena mardayet // | Kontext |
| RRÅ, V.kh., 9, 110.1 |
| mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ / | Kontext |
| RRÅ, V.kh., 9, 112.1 |
| tattulyaṃ svarṇacūrṇaṃ ca dattvā pittena mardayet / | Kontext |
| RRS, 10, 12.2 |
| samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā // | Kontext |
| RRS, 10, 19.2 |
| samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā // | Kontext |
| RRS, 11, 31.2 |
| sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet // | Kontext |
| RRS, 11, 91.1 |
| pakvamevaṃ mṛtair lohairmarditaṃ vipaced rasam / | Kontext |
| RRS, 11, 99.2 |
| kokilākṣasya cūrṇaṃ ca pāradaṃ mardayed budhaḥ // | Kontext |
| RRS, 11, 106.1 |
| tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam / | Kontext |
| RRS, 11, 110.1 |
| takreṇa mardayitvā gaṇena madanavalayaṃ kuryāt / | Kontext |
| RRS, 11, 112.1 |
| agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ / | Kontext |
| RRS, 11, 113.2 |
| sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam // | Kontext |
| RRS, 11, 116.2 |
| taddravaiḥ saptadhā sūtaṃ kuryānmarditamūrchitam // | Kontext |
| RRS, 11, 121.1 |
| vaṭakṣīreṇa sūtābhrau mardayetpraharatrayam / | Kontext |
| RRS, 2, 25.1 |
| payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / | Kontext |
| RRS, 2, 26.1 |
| pādāṃśaṭaṅkaṇopetaṃ musalīrasamarditam / | Kontext |
| RRS, 2, 69.1 |
| sattvapātanayogena marditaśca vaṭīkṛtaḥ / | Kontext |
| RRS, 2, 88.2 |
| marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet // | Kontext |
| RRS, 2, 98.1 |
| tatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam / | Kontext |
| RRS, 2, 159.2 |
| mardayellohadaṇḍena bhasmībhavati niścitam // | Kontext |
| RRS, 3, 68.0 |
| kṣārāmlair marditā dhmātā sattvaṃ muñcati niścitam // | Kontext |
| RRS, 3, 86.2 |
| tālakaṃ divasadvaṃdvaṃ mardayitvātiyatnataḥ // | Kontext |
| RRS, 4, 36.2 |
| sugandhimūṣikāmāṃsairvartitairmardya veṣṭayet // | Kontext |
| RRS, 4, 69.1 |
| muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam / | Kontext |
| RRS, 5, 35.2 |
| svāṃgaśītāṃ ca tāṃ piṣṭiṃ sāmlatālena marditām / | Kontext |
| RRS, 5, 36.1 |
| mākṣīkacūrṇaluṃgāmlamarditaṃ puṭitaṃ śanaiḥ / | Kontext |
| RRS, 5, 54.1 |
| athavā māritaṃ tāmramamlenaikena marditam / | Kontext |
| RRS, 5, 127.2 |
| triḥsaptāhaṃ prayatnena dinaikaṃ mardayetpunaḥ // | Kontext |
| RRS, 5, 128.1 |
| ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet / | Kontext |
| RRS, 5, 133.2 |
| dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ // | Kontext |
| RRS, 5, 159.3 |
| mardayitvā caredbhasma tadrasādiṣu śasyate // | Kontext |
| RRS, 5, 160.3 |
| mardayitvā caredbhasma tadrasādiṣu śasyate // | Kontext |
| RRS, 5, 163.2 |
| mardayetkanakāmbhobhirnimbapatrarasairapi // | Kontext |
| RRS, 5, 165.2 |
| tato guggulatoyena mardayitvā dināṣṭakam // | Kontext |
| RRS, 5, 220.1 |
| dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ / | Kontext |
| RRS, 8, 5.1 |
| dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ / | Kontext |
| RRS, 8, 6.0 |
| sadravā marditā saiva rasapaṅka iti smṛtā // | Kontext |
| RRS, 8, 39.1 |
| vidyādharākhyayantrasthād ārdrakadrāvamarditāt / | Kontext |
| RRS, 8, 44.1 |
| triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam / | Kontext |
| RRS, 8, 67.1 |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak / | Kontext |
| RRS, 9, 61.1 |
| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ / | Kontext |
| RRS, 9, 87.1 |
| tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutā / | Kontext |
| RSK, 1, 10.2 |
| kālāṃśairmarditaḥ sūto bhavecchuddho dinaikataḥ // | Kontext |
| RSK, 1, 27.2 |
| yāmaikaṃ mardayet khalve kācakūpyāṃ vinikṣipet // | Kontext |
| RSK, 1, 31.2 |
| bhūdhātrīhastiśuṇḍībhyāṃ rasaṃ gandhaṃ ca mardayet // | Kontext |
| RSK, 1, 32.2 |
| sūtaṃ gandhakasaṃyuktaṃ kumārīrasamarditam // | Kontext |
| RSK, 1, 35.2 |
| kāñjike mardayitvāgnau puṭanād bhasmatāṃ vrajet // | Kontext |
| RSK, 1, 38.2 |
| pāradaṃ tatpuṭe kṛtvā malayūrasamarditam // | Kontext |
| RSK, 2, 7.1 |
| amlena mardayitvā tu kṛtvā tasya ca golakam / | Kontext |
| RSK, 2, 19.1 |
| pāradaṃ gandhakaṃ tāmraṃ samamamlena mardayet / | Kontext |
| RSK, 2, 40.1 |
| rasahiṅgulagandhena tulyaṃ tanmardayed dṛḍham / | Kontext |
| RSK, 2, 61.2 |
| mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // | Kontext |
| ŚdhSaṃh, 2, 11, 5.1 |
| svarṇācca dviguṇaṃ sūtamamlena saha mardayet / | Kontext |
| ŚdhSaṃh, 2, 11, 29.1 |
| pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet / | Kontext |
| ŚdhSaṃh, 2, 11, 33.2 |
| svāṅgaśītalam uddhṛtya mardayetsūraṇadravaiḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 42.2 |
| tato gajapuṭe paktvā punaramlena mardayet // | Kontext |
| ŚdhSaṃh, 2, 11, 44.2 |
| mardayitvā puṭedvahnau dadyādevaṃ puṭatrayam // | Kontext |
| ŚdhSaṃh, 2, 11, 46.2 |
| mardayetkanyakādrāvairyāmayugmaṃ tataḥ puṭet // | Kontext |
| ŚdhSaṃh, 2, 11, 49.1 |
| dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 58.2 |
| viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 61.2 |
| kṛtvā dhānyābhrakaṃ tattu śoṣayitvātha mardayet // | Kontext |
| ŚdhSaṃh, 2, 11, 67.1 |
| mardayet kāñjikenaiva dinaṃ citrakajai rasaiḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 67.2 |
| tato gajapuṭaṃ dadyāttasmāduddhṛtya mardayet // | Kontext |
| ŚdhSaṃh, 2, 11, 69.1 |
| marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim / | Kontext |
| ŚdhSaṃh, 2, 11, 93.1 |
| godugdhais triphalākvāthair bhṛṅgadrāvaiśca mardayet / | Kontext |
| ŚdhSaṃh, 2, 11, 95.1 |
| mardayitvā tato nīraṃ gṛhṇīyādvastragālitam / | Kontext |
| ŚdhSaṃh, 2, 12, 5.2 |
| dinaikaṃ mardayetsūtaṃ kumārīsaṃbhavair dravaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 6.1 |
| tathā citrakajaiḥ kvāthairmardayedekavāsaram / | Kontext |
| ŚdhSaṃh, 2, 12, 6.2 |
| kākamācīrasais tadvad dinamekaṃ ca mardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 8.2 |
| mardayennimbukarasairdinamekam anāratam // | Kontext |
| ŚdhSaṃh, 2, 12, 20.2 |
| etair marditaḥ sūtaśchinnapakṣaḥ prajāyate // | Kontext |
| ŚdhSaṃh, 2, 12, 30.1 |
| yāmaikaṃ mardayedamlairbhāgaṃ kṛtvā samāṃśakam / | Kontext |
| ŚdhSaṃh, 2, 12, 46.1 |
| mardayellepayettena tāmrapātrodaraṃ bhiṣak / | Kontext |
| ŚdhSaṃh, 2, 12, 51.1 |
| karṣaṃ karṣaṃ prayoktavyaṃ mardayet triphalāmbubhiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 57.2 |
| ekatra mardayeccūrṇamindravāruṇikārasaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 89.2 |
| teṣu sarvasamaṃ gandhaṃ kṣiptvā caikatra mardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 97.2 |
| tayoḥ svāddviguṇo gandho mardayetkāñcanārakaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 99.2 |
| mardayedārdrakarasaiś citrakasvarasena ca // | Kontext |
| ŚdhSaṃh, 2, 12, 109.1 |
| ekatra mardayetsarvaṃ pakvanimbūkajai rasaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 131.2 |
| mardayeddhūrtajadrāvairdinamekaṃ ca śoṣayet // | Kontext |
| ŚdhSaṃh, 2, 12, 135.2 |
| mardayeddinamekaṃ tu tattulyaṃ trikaṭu kṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 144.1 |
| vaṅgabhasma tribhāgaṃ syātsarvamekatra mardayet / | Kontext |
| ŚdhSaṃh, 2, 12, 154.1 |
| tayoḥ samaṃ tīkṣṇacūrṇaṃ mardayetkanyakādravaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 167.2 |
| tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 171.1 |
| mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu / | Kontext |
| ŚdhSaṃh, 2, 12, 213.2 |
| śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam // | Kontext |
| ŚdhSaṃh, 2, 12, 218.1 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham / | Kontext |
| ŚdhSaṃh, 2, 12, 223.2 |
| viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 225.2 |
| mardayedbhāvayetsarvamekaviṃśativārakam // | Kontext |
| ŚdhSaṃh, 2, 12, 228.2 |
| tiktakośātakīdrāvairdinaikaṃ mardayeddṛḍham // | Kontext |
| ŚdhSaṃh, 2, 12, 236.1 |
| mardayeddinamekaṃ tu rasairamlaphalodbhavaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 248.2 |
| dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān // | Kontext |
| ŚdhSaṃh, 2, 12, 249.2 |
| puṭenmadhyapuṭenaiva tata uddhṛtya mardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 268.1 |
| rasaiḥ karṣāṃśakānetān mardayed irimedajaiḥ / | Kontext |