| ÅK, 1, 26, 72.1 |
| saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ / | Kontext |
| RAdhy, 1, 156.2 |
| loṣṭagartaḥ sudhāliptaścūrṇena saguḍena vā / | Kontext |
| RArṇ, 15, 168.2 |
| kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet // | Kontext |
| RArṇ, 5, 40.0 |
| śuklavargaḥ sudhākūrmaśaṅkhaśuktivarāṭikāḥ // | Kontext |
| RArṇ, 7, 39.2 |
| sudhāmapi tathāvāmat bhukta āśīviṣāmṛte / | Kontext |
| RCint, 4, 2.1 |
| tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti / | Kontext |
| RCint, 7, 65.3 |
| etāni navaratnāni sadṛśāni sudhārasaiḥ // | Kontext |
| RCūM, 10, 73.3 |
| hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // | Kontext |
| RCūM, 10, 73.3 |
| hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // | Kontext |
| RCūM, 10, 141.2 |
| duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi // | Kontext |
| RCūM, 14, 44.2 |
| viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke // | Kontext |
| RCūM, 14, 128.2 |
| nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam // | Kontext |
| RCūM, 15, 2.1 |
| sudhādisarvabhaiṣajyasāraḥ sūte pratiṣṭhitaḥ / | Kontext |
| RCūM, 15, 9.1 |
| ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ / | Kontext |
| RCūM, 15, 67.2 |
| sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // | Kontext |
| RCūM, 16, 56.2 |
| ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ // | Kontext |
| RCūM, 5, 73.2 |
| saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ // | Kontext |
| RHT, 6, 1.2 |
| lavaṇakṣārāmlasudhāsurabhīmūtreṇa kṛtalepe // | Kontext |
| RKDh, 1, 1, 107.1 |
| khaṭīṃ paṭuṃ sudhāṃ bhaktaṃ piṣṭvā samyagvimudrayet / | Kontext |
| RKDh, 1, 1, 243.1 |
| kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet / | Kontext |
| RMañj, 2, 56.1 |
| rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam / | Kontext |
| RPSudh, 5, 69.2 |
| sudhāyukte viṣe vānte parvate marutāhvaye // | Kontext |
| RPSudh, 5, 74.2 |
| sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā // | Kontext |
| RPSudh, 5, 74.2 |
| sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā // | Kontext |
| RPSudh, 7, 35.2 |
| rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt // | Kontext |
| RRS, 2, 87.2 |
| duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi // | Kontext |
| RRS, 2, 121.2 |
| hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // | Kontext |
| RRS, 2, 121.2 |
| hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // | Kontext |
| RRS, 5, 48.2 |
| viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke // | Kontext |