| ÅK, 2, 1, 272.2 | 
	| sīsasattvaṃ marucchleṣmaśamanaṃ rasabandhanam utkṛṣṭaṃ keśarañjanamuttamam // | Kontext | 
	| ÅK, 2, 1, 326.2 | 
	| piṭakāgaṇḍamālādyā naśyanti ca marudgadāḥ // | Kontext | 
	| RājNigh, 13, 42.2 | 
	| paktiśūlaṃ marucchūlaṃ mehagulmārtiśophanut // | Kontext | 
	| RCūM, 10, 86.2 | 
	| marutpittaharo vṛṣyo vimalo'tirasāyanaḥ // | Kontext | 
	| RCūM, 10, 94.2 | 
	| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān // | Kontext | 
	| RCūM, 11, 112.1 | 
	| sīsasattvaṃ marucchleṣmaśamanaṃ puṃgadāpaham / | Kontext | 
	| RRÅ, V.kh., 1, 1.1 | 
	| yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ / | Kontext | 
	| RRS, 2, 90.2 | 
	| marutpittaharo vṛṣyo vimalo 'tirasāyanaḥ // | Kontext | 
	| RRS, 2, 101.2 | 
	| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān // | Kontext |