| ÅK, 1, 26, 146.2 |
| evaṃ dvitīyaṃ pātraṃ tu tṛtīyamapi tadvidham // | Kontext |
| ÅK, 2, 1, 238.2 |
| sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu // | Kontext |
| BhPr, 1, 8, 16.1 |
| dvitīyād apatannetrād aśrubindustu vāmakāt / | Kontext |
| KaiNigh, 2, 58.2 |
| dvitīyaṃ puṣpakāśīśaṃ lomaśaṃ ca malīmasam // | Kontext |
| RAdhy, 1, 17.1 |
| maladoṣo bhavedeko dvitīyo vahnisambhavaḥ / | Kontext |
| RAdhy, 1, 26.2 |
| dvitīyo mardano nāma tṛtīyaḥ śodhano mataḥ // | Kontext |
| RAdhy, 1, 128.2 |
| dvitīye kākaviṣṭhābhaṃ tṛtīye tailako bhavet // | Kontext |
| RAdhy, 1, 350.1 |
| prakāreṇa dvitīyena hemasyāttithivarṇakam / | Kontext |
| RAdhy, 1, 398.1 |
| dvitīyāṃ copari dattvā kāryā veḍhinikā budhaiḥ / | Kontext |
| RAdhy, 1, 406.1 |
| vidhinānena kartavyaṃ cātyamlaṃ dvitīyaṃ jalam / | Kontext |
| RAdhy, 1, 412.1 |
| ekasyāṃ gālitāyāṃ ca dvitīyāṃ prakṣipetsudhīḥ / | Kontext |
| RAdhy, 1, 419.2 |
| dvitīyapariṇā tajjñaiḥ kartavyā cābhrakī drutiḥ // | Kontext |
| RArṇ, 11, 52.2 |
| jalaukāvaddvitīye ca grāsayoge sureśvari // | Kontext |
| RArṇ, 12, 54.1 |
| dvitīye vāsare prāpte vajraratnaṃ tu ghātayet / | Kontext |
| RArṇ, 12, 59.2 |
| mantrasiṃhāsanī nāma dvitīyā devi khecarī / | Kontext |
| RArṇ, 12, 325.1 |
| dvitīyasāraṇāṃ prāpya bhakṣayenmadhusarpiṣā / | Kontext |
| RArṇ, 12, 327.1 |
| dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati / | Kontext |
| RArṇ, 12, 332.1 |
| dvitīyasāraṇāyogādayutaṃ vedhayettu sā / | Kontext |
| RArṇ, 14, 9.2 |
| triguṇena tu sūtena dvitīyā saṃkalī bhavet // | Kontext |
| RArṇ, 15, 186.0 |
| dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam // | Kontext |
| RArṇ, 16, 25.2 |
| sadevaiḥ pūjyate siddhaiḥ dvitīya iva śaṃkaraḥ // | Kontext |
| RArṇ, 17, 50.1 |
| prathame samakalkena dvitīye tu tadardhakam / | Kontext |
| RArṇ, 4, 27.1 |
| dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet / | Kontext |
| RājNigh, 13, 79.1 |
| dvitīyaṃ puṣpakāsīsaṃ vatsakaṃ ca malīmasam / | Kontext |
| RājNigh, 13, 103.1 |
| dvitīyaṃ kharparītutthaṃ kharparī rasakaṃ tathā / | Kontext |
| RCint, 3, 110.2 |
| jalaukāvad dvitīye tu grāsayoge sureśvari // | Kontext |
| RCint, 6, 49.1 |
| prathame rajanīcūrṇaṃ dvitīye ca yavānikām / | Kontext |
| RCint, 7, 30.1 |
| prathame sārṣapī mātrā dvitīye sarṣapadvayam / | Kontext |
| RCint, 7, 32.1 |
| kramahānyā tathā deyaṃ dvitīye saptake viṣam / | Kontext |
| RCint, 7, 38.1 |
| saṃtāpaḥ prathame vege dvitīye vepathurbhavet / | Kontext |
| RCint, 8, 187.1 |
| ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam / | Kontext |
| RCūM, 10, 87.1 |
| pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ / | Kontext |
| RCūM, 10, 111.2 |
| sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu // | Kontext |
| RCūM, 11, 85.1 |
| pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam / | Kontext |
| RCūM, 12, 4.1 |
| māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca / | Kontext |
| RCūM, 14, 135.2 |
| kaṭvalābugataṃ vaṅgaṃ dvitīyaṃ pariśudhyati // | Kontext |
| RHT, 2, 21.1 |
| iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ // | Kontext |
| RKDh, 1, 1, 236.2 |
| kācakūpī dvitīyā tu tṛtīyo lohasaṃpuṭaḥ // | Kontext |
| RKDh, 1, 2, 43.3 |
| dvitīyādipuṭe punargandhaṃ dattvā nimbūrasena mardayitvā kukkuṭapuṭaṃ dadyāt / | Kontext |
| RMañj, 4, 16.1 |
| prathame sarṣapī mātrā dvitīye sarṣapadvayam / | Kontext |
| RMañj, 4, 18.1 |
| kramahāniṃ tathā pakṣe dvitīyaṃ saptakaṃ viṣam / | Kontext |
| RMañj, 4, 24.1 |
| prathame vega udvego dvitīye vepathurbhavet / | Kontext |
| RPSudh, 1, 49.2 |
| iyanmānā dvitīyā ca kartavyā sthālikā śubhā // | Kontext |
| RPSudh, 1, 76.1 |
| dvitīyo dīpanasyaivaṃ prakāraḥ kathito mayā / | Kontext |
| RPSudh, 1, 127.2 |
| pidhānena dvitīyena mūṣāvaktraṃ nirundhayet // | Kontext |
| RPSudh, 2, 35.1 |
| vajrabaṃdhaṃ dvitīyaṃ tu krameṇaiva yathātatham / | Kontext |
| RPSudh, 4, 3.1 |
| pūtilohaṃ nigaditaṃ dvitīyaṃ rasavedinā / | Kontext |
| RPSudh, 5, 92.2 |
| dvitīyo rūpyavimalo rūpyavad dṛśyate khalu // | Kontext |
| RPSudh, 6, 81.1 |
| pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam / | Kontext |
| RPSudh, 7, 3.2 |
| dvitīyaṃ nīlagandhi syād ghanaṃ raktaṃ suśobhanam // | Kontext |
| RRS, 11, 97.1 |
| dvitīyātra mayā proktā jalaukā drāvaṇe hitā / | Kontext |
| RRS, 2, 91.1 |
| pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ / | Kontext |
| RRS, 2, 143.1 |
| sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu / | Kontext |
| RRS, 3, 46.0 |
| pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam // | Kontext |
| RRS, 3, 63.0 |
| phaṭakī phullikā ceti dvitīyā parikīrtitā // | Kontext |
| RRS, 4, 9.0 |
| māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca // | Kontext |
| RRS, 5, 157.2 |
| kaṭphalāṃbugataṃ vaṃgaṃ dvitīyaṃ pariśudhyati // | Kontext |