| ÅK, 1, 25, 42.1 |
| palaviṃśati nāgasya śuddhasya kṛtacakrikam / | Context |
| ÅK, 1, 25, 61.2 |
| palārdhaṃ śuddhasasyena aṣṭaguñjārasena ca // | Context |
| ÅK, 1, 25, 94.1 |
| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate / | Context |
| ÅK, 1, 26, 40.2 |
| tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ // | Context |
| ÅK, 1, 26, 60.1 |
| anena jīryate sūte nirdhūmaḥ śuddhagandhakaḥ / | Context |
| ÅK, 1, 26, 70.2 |
| tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ // | Context |
| ÅK, 1, 26, 110.1 |
| ekasyāṃ sūtakaṃ śuddhamanyasyāṃ śuddhagandhakam / | Context |
| ÅK, 1, 26, 110.1 |
| ekasyāṃ sūtakaṃ śuddhamanyasyāṃ śuddhagandhakam / | Context |
| ÅK, 2, 1, 15.2 |
| tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // | Context |
| ÅK, 2, 1, 19.2 |
| punarevaṃ prakartavyaṃ suśuddho gandhako bhavet // | Context |
| ÅK, 2, 1, 28.2 |
| bhṛṅgarājadravāntasthaḥ samyak śuddhaḥ sa jāyate // | Context |
| ÅK, 2, 1, 31.1 |
| evaṃ kṛtaṃ saptavāraṃ śuddhaṃ bhavati gandhakam / | Context |
| ÅK, 2, 1, 56.2 |
| evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // | Context |
| ÅK, 2, 1, 58.2 |
| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam // | Context |
| ÅK, 2, 1, 71.2 |
| ebhistulyaṃ śuddhatālaṃ dinamekaṃ vimardayet // | Context |
| ÅK, 2, 1, 98.1 |
| tāmravarṇamayo vāpi tāvacchudhyati mākṣikam / | Context |
| ÅK, 2, 1, 103.2 |
| śuddhaṃ bhavati mākṣīkaṃ sarvayogeṣu yojayet // | Context |
| ÅK, 2, 1, 108.2 |
| eraṇḍatailasarpirbhyāṃ puṭaiḥ śudhyati mākṣikam // | Context |
| ÅK, 2, 1, 126.1 |
| saṃcūrṇya mākṣikaṃ śuddhaṃ mardyamamlena kenacit / | Context |
| ÅK, 2, 1, 135.2 |
| itthaṃ śuddhaṃ ca garuḍaṃ ṭaṅkaṇaṃ nīrajaṃ rasam // | Context |
| ÅK, 2, 1, 355.1 |
| śudhyate ṭaṅkaṇaṃ gairī kaṅkuṣṭhaṃ ca varāṭikā / | Context |
| ÅK, 2, 1, 355.2 |
| śaṅkhaṃ nīlāñjanaṃ caiva pṛthak śodhyaṃ dine dine // | Context |
| ÅK, 2, 1, 356.2 |
| mardayedāyase pātre dinaikaṃ tacca śudhyati // | Context |
| ÅK, 2, 1, 360.1 |
| sauvīraṃ kāntapāṣāṇaḥ śuddhā bhūnāgamṛttikā / | Context |
| ÅK, 2, 1, 361.2 |
| śudhyante nātra sandehaḥ sarve uparasāḥ pṛthak // | Context |
| BhPr, 1, 8, 106.2 |
| hiṅgulaṃ tasya sūtaṃ tu śuddhameva na śodhayet // | Context |
| BhPr, 2, 3, 92.1 |
| śuddhaṃ lauhabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / | Context |
| BhPr, 2, 3, 112.2 |
| bhāvayedātape tīvre vimalā śudhyati dhruvam // | Context |
| BhPr, 2, 3, 122.2 |
| samena kāṃsyapatrāṇi śuddhānyamladravairmuhuḥ // | Context |
| BhPr, 2, 3, 133.2 |
| nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet // | Context |
| BhPr, 2, 3, 137.1 |
| atha snigdhasya śuddhasya ghṛtaṃ tiktakasādhitam / | Context |
| BhPr, 2, 3, 143.3 |
| tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam // | Context |
| BhPr, 2, 3, 182.1 |
| śuddhasūtasamaṃ kuryātpratyekaṃ gairikaṃ sudhīḥ / | Context |
| BhPr, 2, 3, 191.1 |
| śuddhasūtasya gṛhṇīyād bhiṣagbhāgacatuṣṭayam / | Context |
| BhPr, 2, 3, 191.2 |
| śuddhagandhasya bhāgaikaṃ tāvatkṛtrimagandhakam // | Context |
| BhPr, 2, 3, 192.1 |
| athavā pāradasyārdhaṃ śuddhagandhakameva hi / | Context |
| BhPr, 2, 3, 203.2 |
| śuddhameva hi taṃ sūtaṃ sarvakarmasu yojayet // | Context |
| BhPr, 2, 3, 204.2 |
| hanti vīryyaṃ balaṃ rūpaṃ tasmācchuddhaḥ prayujyate // | Context |
| BhPr, 2, 3, 206.3 |
| evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet // | Context |
| BhPr, 2, 3, 221.2 |
| evaṃ yantre caturyāmaṃ pakvaṃ śudhyati tālakam // | Context |
| BhPr, 2, 3, 222.1 |
| sadalaṃ tālakaṃ śuddhaṃ paunarnavarasena tu / | Context |
| BhPr, 2, 3, 233.2 |
| dolāyantreṇa śuddhaḥ syāttataḥ kāryeṣu yojayet // | Context |
| BhPr, 2, 3, 237.2 |
| evaṃ śudhyanti te sarve proktā uparasā hi ye // | Context |
| BhPr, 2, 3, 243.2 |
| secayetpācayedevaṃ saptarātreṇa śudhyati // | Context |
| BhPr, 2, 3, 248.2 |
| śuddhānāṃ māritānāṃ ca teṣāṃ śṛṇu guṇānapi // | Context |
| RAdhy, 1, 41.2 |
| itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ // | Context |
| RAdhy, 1, 55.1 |
| saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam / | Context |
| RAdhy, 1, 63.2 |
| ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham // | Context |
| RAdhy, 1, 157.2 |
| kṣiptvā vai ṣoḍaśāṃśena śuddhagandhakacūrṇakam // | Context |
| RAdhy, 1, 159.2 |
| pāradāt ṣaḍguṇo yāvaj jīryate śuddhagandhakaḥ // | Context |
| RAdhy, 1, 166.2 |
| hema śudhyati // | Context |
| RAdhy, 1, 183.1 |
| ṣoḍaśāṃśaṃ śuddhahemapattraṃ sūteṣu jārayet / | Context |
| RAdhy, 1, 211.2 |
| dvighnāḥ śuddhaśilāyāste bhṛśaṃ cūrṇīkṛtā muhuḥ // | Context |
| RAdhy, 1, 224.1 |
| jīvaśulvasya bhāgaikaṃ dvau bhāgau śuddhahemajau / | Context |
| RAdhy, 1, 238.1 |
| śuddhatāmrasya catvāri palānyāvartayet pṛthak / | Context |
| RAdhy, 1, 270.2 |
| hiṅgulena tathā lohaṃ tāmraṃ ca śuddhagandhakam // | Context |
| RAdhy, 1, 272.2 |
| śuddhagandhakacūrṇaṃ ca tāmrācca dviguṇīkṛtam // | Context |
| RAdhy, 1, 322.2 |
| yāvad vyeti payo madhye sa śuddho gandhako bhavet // | Context |
| RAdhy, 1, 324.1 |
| tailābho ḍhālyate dugdhaṃ jāyate śuddhagandhakaḥ / | Context |
| RAdhy, 1, 325.2 |
| kṛtvā cātyujjvalaṃ tatra śuddhaṃ rasarantīṃ kṣipet // | Context |
| RAdhy, 1, 327.1 |
| gandhakāmalasārasya tathā śuddharasasya ca / | Context |
| RAdhy, 1, 340.1 |
| śuddhasūtasya gadyāṇān bhūdhare daśa vinyaset / | Context |
| RAdhy, 1, 345.1 |
| śuddharūpyasya patrāṇi amunā dravarūpiṇā / | Context |
| RAdhy, 1, 365.1 |
| śuddhasūtasya caturo vallān piṣṭvā ghaṭīdvayam / | Context |
| RAdhy, 1, 366.1 |
| śuddharūpyasya patrāṇi sūte cānena lepayet / | Context |
| RAdhy, 1, 368.2 |
| karpare śuddhasūtaṃ ca kṣiptvādho jvālayenmṛdu // | Context |
| RAdhy, 1, 370.1 |
| śuddhasūtas tvahorātram ekaviṃśativāsaraḥ / | Context |
| RAdhy, 1, 373.2 |
| gālanīyā catuḥṣaṣṭigadyāṇāḥ śuddharūpyajāḥ // | Context |
| RAdhy, 1, 382.1 |
| śodhanaiḥ pañcabhiḥ śuddhāḥ godaṃtī nirviṣībhavet / | Context |
| RAdhy, 1, 384.1 |
| śuddhasūtasya catvāri śuddhatālasya viṃśatim / | Context |
| RAdhy, 1, 384.1 |
| śuddhasūtasya catvāri śuddhatālasya viṃśatim / | Context |
| RAdhy, 1, 393.1 |
| tolayitvā tatastasmāddviguṇaṃ śuddhapāradam / | Context |
| RAdhy, 1, 398.2 |
| yāvat hi sā pīṭhī tat taulyaṃ śuddharūpyakam // | Context |
| RAdhy, 1, 427.1 |
| śuddhasūtasya gadyāṇān vajramūṣāntare daśa / | Context |
| RAdhy, 1, 429.2 |
| niścotyaiva raso grāhyo vastraśuddho 'tinirgulaḥ // | Context |
| RAdhy, 1, 434.1 |
| śuddharūpyasya gadyāṇānmadhye prakṣipya viṃśatim / | Context |
| RAdhy, 1, 446.2 |
| kṣiped bhūnāgajaṃ satvaṃ tanmadhye śuddhapāradam // | Context |
| RAdhy, 1, 449.2 |
| itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ // | Context |
| RAdhy, 1, 465.2 |
| śuddharūpyasya catvāro vallaiko hemarājikāḥ // | Context |
| RAdhy, 1, 466.1 |
| śuddho'ṣṭādaśasaṃskāraiḥ pūrvo yastu pāradaḥ / | Context |
| RArṇ, 10, 6.1 |
| dehalohakaraṃ śuddhaṃ rasendram adhunā śṛṇu / | Context |
| RArṇ, 10, 19.1 |
| hema dattvā tataḥ śuddhaṃ tattu stambhen niyāmake / | Context |
| RArṇ, 10, 55.2 |
| vaṅganāgau parityajya śuddho bhavati sūtakaḥ // | Context |
| RArṇ, 11, 8.2 |
| tato mākṣikaśuddhaṃ ca suvarṇaṃ tadanantaram // | Context |
| RArṇ, 11, 94.2 |
| puṭena mārayecchuddhaṃ hema dadyāt tu ṣaḍguṇam // | Context |
| RArṇ, 11, 138.1 |
| śuddhāni hemapattrāṇi śatāṃśena tu lepayet / | Context |
| RArṇ, 12, 139.2 |
| ekaviṃśativāreṇa śulvaṃ śuddhaṃ bhaviṣyati // | Context |
| RArṇ, 12, 187.1 |
| śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam / | Context |
| RArṇ, 12, 339.1 |
| śuddhabaddharasendrastu gandhakaṃ tatra jārayet / | Context |
| RArṇ, 13, 10.2 |
| divyābhiroṣadhībhiśca prāguktaṃ śuddhabandhanam // | Context |
| RArṇ, 14, 3.1 |
| vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasās trayaḥ / | Context |
| RArṇ, 14, 38.1 |
| samāṃśaṃ bhakṣaṇaṃ hema śuddhasūtena kārayet / | Context |
| RArṇ, 14, 77.1 |
| rañjayet śuddhakanakaṃ tīkṣṇaśulvakapālinā / | Context |
| RArṇ, 14, 106.2 |
| bhasmasūtapalaikaṃ tu śuddhaṃ vaṅgaṃ pralepayet // | Context |
| RArṇ, 14, 142.2 |
| catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet // | Context |
| RArṇ, 15, 4.2 |
| samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet // | Context |
| RArṇ, 15, 18.1 |
| palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca / | Context |
| RArṇ, 15, 18.2 |
| śuddhaṃ bhasma bhavet sarvaṃ punarhemaśataṃ kṣipet / | Context |
| RArṇ, 15, 18.3 |
| tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham // | Context |
| RArṇ, 15, 22.1 |
| kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtapalāṃśakam / | Context |
| RArṇ, 15, 25.1 |
| samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet / | Context |
| RArṇ, 15, 46.2 |
| tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam // | Context |
| RArṇ, 15, 63.4 |
| śuddhasūtapalaikaṃ tu palaikaṃ gandhakasya ca / | Context |
| RArṇ, 15, 65.1 |
| palaikaṃ śuddhasūtasya karṣaikaṃ gandhakasya ca / | Context |
| RArṇ, 15, 74.2 |
| samāṃśaṃ bhakṣaṇaṃ hemni śuddhasūtena kārayet // | Context |
| RArṇ, 15, 90.2 |
| śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ // | Context |
| RArṇ, 15, 107.1 |
| śuddhasūtapalaikaṃ ca palaikaṃ tālakasya ca / | Context |
| RArṇ, 15, 109.1 |
| śuddhavaṅgapalaikaṃ ca palaikaṃ sūtakasya ca / | Context |
| RArṇ, 15, 110.2 |
| dve pale śuddhasūtasya dinamekaṃ tu tena vai // | Context |
| RArṇ, 15, 112.1 |
| śuddhanāgapalaikaṃ ca palaikaṃ sūtakasya ca / | Context |
| RArṇ, 15, 114.2 |
| śuddhaśulvaṃ ca tāraṃ ca mākṣikaṃ samabhāgikam / | Context |
| RArṇ, 15, 125.1 |
| pūrvaśuddhena sūtena saha hemnā ca pārvati / | Context |
| RArṇ, 15, 173.1 |
| samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet / | Context |
| RArṇ, 16, 25.1 |
| itthaṃ śuddho bhavet sūtaḥ cintāmaṇiriva svayam / | Context |
| RArṇ, 16, 33.1 |
| taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet / | Context |
| RArṇ, 16, 46.1 |
| vaikrāntanāgakāpālī śuddhatāraṃ tu rañjayet / | Context |
| RArṇ, 16, 47.2 |
| ārakāpālicūrṇaṃ tu śuddhatāraṃ tu rañjayet // | Context |
| RArṇ, 16, 51.1 |
| ravināgakapālī tu śuddhatāraṃ tu rañjayet / | Context |
| RArṇ, 16, 60.1 |
| śuddhanāgapalaikaṃ tu karṣaikaṃ drutasūtakam / | Context |
| RArṇ, 16, 107.0 |
| antarbahiśca baddhāste dharmaśuddhā bhavanti te // | Context |
| RArṇ, 17, 32.2 |
| vedhayet śuddhasūtena śatāṃśena sureśvari // | Context |
| RArṇ, 17, 35.2 |
| trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // | Context |
| RArṇ, 17, 90.2 |
| svalpaṭaṅkaṇavaṅgaṃ ca śuddhaśulve tu vāpayet // | Context |
| RArṇ, 17, 123.1 |
| yāvacchuddhaṃ bhavettāvatpuṭellavaṇabhasmanā / | Context |
| RArṇ, 7, 21.1 |
| kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu / | Context |
| RArṇ, 7, 30.2 |
| śuddho doṣavinirmuktaḥ pītavarṇastu jāyate // | Context |
| RArṇ, 7, 112.2 |
| vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ // | Context |
| RājNigh, 13, 20.2 |
| śuddhākarasamutpannaṃ tāmraṃ śubham asaṃkaram // | Context |
| RājNigh, 13, 31.1 |
| śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī / | Context |
| RājNigh, 13, 53.2 |
| suvarṇakarajaḥ śuddhaḥ sindūro maṅgalapradaḥ // | Context |
| RājNigh, 13, 170.1 |
| sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam / | Context |
| RājNigh, 13, 205.1 |
| śuddhaḥ snigdho nirvraṇo nistuṣo'ntaryo nirmṛṣṭo vyomni nairmalyam eti / | Context |
| RCint, 2, 27.2 |
| sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ // | Context |
| RCint, 3, 47.1 |
| tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ / | Context |
| RCint, 3, 145.1 |
| atyamlitam udvartitatārāriṣṭādipatram atiśuddham / | Context |
| RCint, 3, 160.1 |
| śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena / | Context |
| RCint, 3, 170.1 |
| candrasyaikonapañcāśattathā śuddhasya bhāsvataḥ / | Context |
| RCint, 3, 189.1 |
| iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ / | Context |
| RCint, 3, 192.2 |
| śuddho rasaśca bhuktau vidhinā siddhiprado bhavati // | Context |
| RCint, 4, 16.3 |
| bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam // | Context |
| RCint, 5, 18.1 |
| śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya ca / | Context |
| RCint, 5, 21.1 |
| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Context |
| RCint, 5, 21.1 |
| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Context |
| RCint, 5, 23.1 |
| śuddhagandho haredrogānkuṣṭhamṛtyujvarādikān / | Context |
| RCint, 6, 9.1 |
| piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati / | Context |
| RCint, 6, 10.3 |
| vārān dvādaśa tacchudhyellepāttāpācca secanāt // | Context |
| RCint, 6, 13.2 |
| nirguṇḍīrasamadhye tu śudhyante nātra saṃśayaḥ // | Context |
| RCint, 6, 17.2 |
| śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam // | Context |
| RCint, 6, 18.3 |
| dinaikenaiva śudhyanti bhūnāgādyāstathāvidhaiḥ // | Context |
| RCint, 6, 25.1 |
| śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam / | Context |
| RCint, 6, 27.1 |
| svarṇam āvṛtya tolaikaṃ māṣaikaṃ śuddhagandhakam / | Context |
| RCint, 6, 43.1 |
| mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam / | Context |
| RCint, 7, 23.2 |
| viṣaṃ śuddhaṃ prayatnena nānyatra guṇahānitaḥ // | Context |
| RCint, 7, 57.2 |
| hayamūtrasya nirvāpācchuddhaḥ pratipuṭaṃ bhavet // | Context |
| RCint, 7, 67.1 |
| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Context |
| RCint, 7, 76.2 |
| dolāyantre caturyāmaṃ pakvaṃ śudhyati tālakam // | Context |
| RCint, 7, 77.0 |
| sa śuddhaḥ kāntivīrye ca kurute mṛtyunāśanaḥ // | Context |
| RCint, 7, 95.1 |
| jayantikādrave dolāyantre śudhyenmanaḥśilā / | Context |
| RCint, 7, 98.2 |
| saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ // | Context |
| RCint, 7, 100.3 |
| tutthaṃ śuddhaṃ bhavetkṣaudre puṭitaṃ vā viśeṣataḥ // | Context |
| RCint, 7, 103.2 |
| tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam // | Context |
| RCint, 7, 105.3 |
| suśuddhaṃ mākṣikaṃ vidyātsarvarogeṣu yojayet // | Context |
| RCint, 7, 120.0 |
| jambīrapayasā śudhyetkāsīsaṃ ṭaṅkaṇādyapi // | Context |
| RCint, 7, 121.2 |
| vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param // | Context |
| RCint, 7, 122.2 |
| dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet // | Context |
| RCint, 8, 32.1 |
| śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya / | Context |
| RCint, 8, 46.2 |
| rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam / | Context |
| RCint, 8, 52.2 |
| meghabhasma ca ṣaḍbhāgaṃ śuddhagandhasya pañcakam // | Context |
| RCint, 8, 193.2 |
| śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā // | Context |
| RCint, 8, 195.1 |
| madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai / | Context |
| RCint, 8, 199.2 |
| puṭapākena viśuddhaṃ śuddhaṃ syādabhrakaṃ tu punaḥ // | Context |
| RCint, 8, 242.1 |
| śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat / | Context |
| RCint, 8, 244.1 |
| elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram / | Context |
| RCint, 8, 251.1 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ khalve ghṛṣṭvā tu kajjalīm / | Context |
| RCūM, 10, 57.2 |
| dvitrivāreṇa śudhyanti rājāvarttādidhātavaḥ // | Context |
| RCūM, 10, 59.3 |
| āsām ekarasena sāmlapuṭanācchudhyanti dhātvādayaḥ / | Context |
| RCūM, 10, 75.2 |
| nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam // | Context |
| RCūM, 10, 78.1 |
| śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam / | Context |
| RCūM, 10, 100.3 |
| salile'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // | Context |
| RCūM, 10, 117.2 |
| śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā // | Context |
| RCūM, 10, 117.2 |
| śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā // | Context |
| RCūM, 10, 132.1 |
| eraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam / | Context |
| RCūM, 11, 10.2 |
| iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet // | Context |
| RCūM, 11, 19.1 |
| vallena pramitaṃ śuddhaṃ rasendraṃ ca pramardayet / | Context |
| RCūM, 11, 21.2 |
| ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam // | Context |
| RCūM, 11, 23.2 |
| śuddhagandhakasevāyāṃ tyajedrogahitena hi // | Context |
| RCūM, 11, 35.2 |
| toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati // | Context |
| RCūM, 11, 114.1 |
| yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ / | Context |
| RCūM, 12, 29.2 |
| ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam // | Context |
| RCūM, 12, 34.1 |
| śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / | Context |
| RCūM, 12, 54.1 |
| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Context |
| RCūM, 13, 22.2 |
| sarvārdhaśuddhasūtena tasmād dviguṇagandhakaiḥ // | Context |
| RCūM, 14, 1.1 |
| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam / | Context |
| RCūM, 14, 145.2 |
| pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā // | Context |
| RCūM, 14, 148.1 |
| nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret / | Context |
| RCūM, 14, 150.1 |
| drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / | Context |
| RCūM, 14, 209.1 |
| bindumātreṇa tailena śuddho guñjāmito rasaḥ / | Context |
| RCūM, 15, 33.1 |
| mardanasvedasaṃnyāsaiḥ śudhyatīti dineśvaraḥ / | Context |
| RCūM, 15, 69.1 |
| nāgavaṅgau mahādoṣau durjayau śuddhakoṭibhiḥ / | Context |
| RCūM, 15, 69.2 |
| pātanā śodhayedyasmānmahāśuddharaso mataḥ // | Context |
| RCūM, 16, 19.1 |
| taccatuḥṣaṣṭibhāgena sametaṃ śuddhapāradam / | Context |
| RCūM, 4, 44.1 |
| palaviṃśati nāgasya śuddhasya kṛtacakrikam / | Context |
| RCūM, 4, 63.2 |
| palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca // | Context |
| RCūM, 4, 94.2 |
| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate // | Context |
| RCūM, 5, 40.2 |
| tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ // | Context |
| RCūM, 5, 57.1 |
| anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ / | Context |
| RCūM, 5, 72.1 |
| tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ / | Context |
| RHT, 10, 1.3 |
| śuddhā api no dvandve milanti na ca tān raso grasati // | Context |
| RHT, 12, 8.1 |
| sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā / | Context |
| RHT, 12, 9.1 |
| rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā / | Context |
| RHT, 17, 6.1 |
| śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena / | Context |
| RHT, 18, 10.1 |
| amlādyudvartitatārāriṣṭādipatram atiśuddham / | Context |
| RHT, 2, 8.2 |
| tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ // | Context |
| RHT, 3, 8.1 |
| tasminnāgaṃ śuddhaṃ pradrāvya niṣecayecchataṃ vārān / | Context |
| RHT, 5, 17.1 |
| athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam / | Context |
| RHT, 5, 41.2 |
| paścācchuddhaṃ kṛtvā bījavaraṃ yojayettadanu // | Context |
| RHT, 9, 2.2 |
| dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat // | Context |
| RHT, 9, 9.2 |
| śudhyanti rasoparasā dhmātāḥ sattvāni muñcanti // | Context |
| RHT, 9, 10.2 |
| tad drutamātraṃ śudhyati kāntaṃ śaśaraktabhāvanayā // | Context |
| RHT, 9, 11.2 |
| śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye // | Context |
| RHT, 9, 12.2 |
| śudhyati tathā ca rasakaṃ daradaṃ mākṣikamapyevam // | Context |
| RHT, 9, 14.1 |
| śudhyati nāgo vaṃgo ghoṣo raviṇā ca vāramapi munibhiḥ / | Context |
| RHT, 9, 15.2 |
| śudhyati kadalīśikhirasabhāvitapuṭitaṃ tribhirvāraiḥ // | Context |
| RHT, 9, 16.1 |
| sarvaṃ śudhyati loho rajyati suragopasannibho vāpāt / | Context |
| RKDh, 1, 1, 229.1 |
| tayostulyaṃ lohakiṭṭaṃ śuddhamañjanasaṃnibham / | Context |
| RKDh, 1, 1, 233.1 |
| palaikaṃ lohakiṭṭaṃ ca śuddhāñjanasamaprabham / | Context |
| RMañj, 1, 26.2 |
| jāyate śuddhasūto'yaṃ yojayet sarvakarmasu // | Context |
| RMañj, 1, 31.2 |
| pātayetpātanāyantre samyak śuddho bhavedrasaḥ // | Context |
| RMañj, 1, 33.1 |
| dinaikaṃ mardayetpaścācchuddhaṃ ca viniyojayet / | Context |
| RMañj, 2, 11.1 |
| dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam / | Context |
| RMañj, 2, 11.1 |
| dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam / | Context |
| RMañj, 2, 16.1 |
| palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam / | Context |
| RMañj, 2, 20.1 |
| sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam / | Context |
| RMañj, 2, 28.1 |
| gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ samam / | Context |
| RMañj, 2, 39.1 |
| dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ / | Context |
| RMañj, 2, 41.2 |
| mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham // | Context |
| RMañj, 2, 47.2 |
| lohapātre'thavā tāmre palaikaṃ śuddhagandhakam // | Context |
| RMañj, 2, 48.1 |
| mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam / | Context |
| RMañj, 3, 3.1 |
| ete uparasāḥ proktāḥ śodhyā drāvyāśca mārayet / | Context |
| RMañj, 3, 7.2 |
| rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam // | Context |
| RMañj, 3, 9.2 |
| tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet // | Context |
| RMañj, 3, 10.2 |
| tena śuddho bhavatyeṣa dhātūṇāṃ prāṇamūrchakaḥ // | Context |
| RMañj, 3, 12.1 |
| tena śuddho bhavedgandhaḥ sarvayogeṣu yojayet / | Context |
| RMañj, 3, 33.1 |
| vaikrāntaṃ vajravacchuddhaṃ dhmātaṃ taṃ hayamūtrake / | Context |
| RMañj, 3, 39.2 |
| ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam // | Context |
| RMañj, 3, 56.2 |
| niścandrakaṃ bhaved vyoma śuddhadeho rasāyanam // | Context |
| RMañj, 3, 70.1 |
| śuddhaḥsyāttālakaḥ svinnaḥ kūṣmāṇḍasalile tataḥ / | Context |
| RMañj, 3, 72.1 |
| palamekaṃ śuddhatālaṃ kaumārīrasamarditam / | Context |
| RMañj, 3, 77.2 |
| trividhaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam // | Context |
| RMañj, 3, 97.2 |
| ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ // | Context |
| RMañj, 3, 98.1 |
| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Context |
| RMañj, 5, 5.1 |
| śuddhasūtasamaṃ hema khalve kuryācca golakam / | Context |
| RMañj, 5, 18.1 |
| tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam / | Context |
| RMañj, 5, 28.2 |
| śudhyate nātra sandeho māraṇaṃ vāpyathocyate // | Context |
| RMañj, 5, 52.1 |
| śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ / | Context |
| RMañj, 6, 37.1 |
| pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet / | Context |
| RMañj, 6, 40.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam / | Context |
| RMañj, 6, 47.2 |
| sarvametatsamaṃ śuddhaṃ kāravellyā dravairdinam // | Context |
| RMañj, 6, 67.0 |
| śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam // | Context |
| RMañj, 6, 76.1 |
| śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam / | Context |
| RMañj, 6, 130.0 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ tathā // | Context |
| RMañj, 6, 145.1 |
| śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam / | Context |
| RMañj, 6, 174.0 |
| gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam // | Context |
| RMañj, 6, 203.1 |
| śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāphalatrayam / | Context |
| RMañj, 6, 217.2 |
| śuddhatāpyaṃ śilā vyoṣaṃ triphalāṅkolabījakam // | Context |
| RMañj, 6, 260.1 |
| śuddhasūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham / | Context |
| RMañj, 6, 268.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam / | Context |
| RMañj, 6, 271.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī / | Context |
| RMañj, 6, 296.1 |
| śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam / | Context |
| RMañj, 6, 301.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ / | Context |
| RMañj, 6, 303.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ / | Context |
| RMañj, 6, 307.1 |
| paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā / | Context |
| RMañj, 6, 315.1 |
| śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet / | Context |
| RMañj, 6, 320.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ mardyaṃ yāmacatuṣṭayam / | Context |
| RMañj, 6, 326.1 |
| śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam / | Context |
| RMañj, 6, 326.1 |
| śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam / | Context |
| RMañj, 6, 330.2 |
| śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam // | Context |
| RPSudh, 1, 81.2 |
| lohasaṃpuṭamadhye tu nikṣiptaṃ śuddhapāradam // | Context |
| RPSudh, 1, 123.1 |
| śuddhaṃ sujāritaṃ sūtaṃ mūṣāmadhye nidhāpayet / | Context |
| RPSudh, 1, 138.1 |
| tāpyasattvaṃ tathā nāgaṃ śuddhaṃ krāmaṇakaṃ tathā / | Context |
| RPSudh, 1, 161.1 |
| samyak sūtavaraḥ śuddho dehalohakaraḥ sadā / | Context |
| RPSudh, 2, 7.2 |
| śuddho rākṣasavaktraśca rasaścābhrakajāritaḥ // | Context |
| RPSudh, 2, 18.1 |
| śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet / | Context |
| RPSudh, 2, 24.1 |
| śuddhaṃ rasavaraṃ samyak tathaivāmbarabhakṣitam / | Context |
| RPSudh, 2, 59.2 |
| tolakaṃ śuddhasūtaṃ ca mardayetkanyakārase // | Context |
| RPSudh, 3, 6.2 |
| pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ // | Context |
| RPSudh, 3, 53.1 |
| śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ / | Context |
| RPSudh, 3, 53.1 |
| śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ / | Context |
| RPSudh, 3, 54.2 |
| krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena // | Context |
| RPSudh, 3, 58.2 |
| gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī // | Context |
| RPSudh, 3, 60.1 |
| sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca / | Context |
| RPSudh, 4, 2.1 |
| suvarṇaṃ rajataṃ ceti śuddhalohamudīritam / | Context |
| RPSudh, 4, 10.2 |
| evaṃ puṭatrayaṃ dattvā śuddhaṃ hema samuddharet // | Context |
| RPSudh, 4, 11.1 |
| na tu śuddhasya hemnaśca śodhanaṃ kārayedbhiṣak / | Context |
| RPSudh, 4, 23.3 |
| tacchuddhaṃ kaladhūtaṃ hi sarvakāryakaraṃ param // | Context |
| RPSudh, 4, 33.1 |
| śuddhaṃ bhasmīkṛtaṃ rūpyaṃ sāraghājyasamanvitam / | Context |
| RPSudh, 4, 44.2 |
| śuddhatāmrasya patrāṇi kartavyāni prayatnataḥ // | Context |
| RPSudh, 4, 51.1 |
| śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham / | Context |
| RPSudh, 4, 63.1 |
| śuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret / | Context |
| RPSudh, 4, 64.2 |
| lepo'pi naiva jāyeta śuddhakāṃtasya lakṣaṇam // | Context |
| RPSudh, 4, 66.2 |
| kāṃtādisarvalohaṃ hi śudhyatyeva na saṃśayaḥ // | Context |
| RPSudh, 4, 67.2 |
| nirvāpitaṃ bhavecchuddhaṃ satyaṃ guruvaco yathā // | Context |
| RPSudh, 4, 79.2 |
| yacchuddhaṃ saralaṃ śubhraṃ khuraṃ tadabhidhīyate // | Context |
| RPSudh, 4, 80.1 |
| bhallātakabhave taile khuraṃ śudhyati ḍhālitam / | Context |
| RPSudh, 4, 84.2 |
| śuddhabaṃgasya patrāṇi samānyeva tu kārayet // | Context |
| RPSudh, 4, 95.2 |
| kṛṣṇavarṇaṃ bahiḥ śuddhaṃ nāgaṃ hitamato'nyathā // | Context |
| RPSudh, 4, 97.1 |
| śuddhanāgasya patrāṇi sadalānyeva kārayet / | Context |
| RPSudh, 4, 112.1 |
| taptaṃ kāṃsyaṃ gavāṃ mūtre saptavāreṇa śudhyati / | Context |
| RPSudh, 4, 113.2 |
| śuddhe kāṃsyabhave pātre sarvameva hi bhojanam / | Context |
| RPSudh, 5, 62.1 |
| kvāthe kulatthaje svinno vaikrāṃtaḥ śudhyati dhruvam / | Context |
| RPSudh, 5, 71.2 |
| dolāyantreṇa yāmau dvau śudhyatyeva hi sasyakam // | Context |
| RPSudh, 5, 94.1 |
| vāsārase mardito hi śuddho'tivimalo bhavet / | Context |
| RPSudh, 5, 109.2 |
| udake ca vilīyeta tacchuddhaṃ ca vidhīyate // | Context |
| RPSudh, 5, 124.1 |
| kharparaṃ retitaṃ śuddhaṃ sthāpitaṃ naramūtrake / | Context |
| RPSudh, 6, 4.3 |
| cūrṇatoyena vā svinnaṃ dolāyaṃtreṇa śudhyati // | Context |
| RPSudh, 6, 15.1 |
| dhānyāmle tuvarī kṣiptā śudhyati tridinena vai / | Context |
| RPSudh, 6, 48.1 |
| kalāṃśavyoṣasaṃyuktaṃ śuddhagandhakacūrṇakam / | Context |
| RPSudh, 6, 80.3 |
| sakṛt saṃjāyate śuddhaḥ sarvakāryeṣu yojayet // | Context |
| RPSudh, 7, 14.1 |
| tārkṣyaṃ snigdhaṃ bhāsuraṃ śaṣpavarṇaṃ gātraiḥ śuddhaṃ bhāravadraśmiyuktam / | Context |
| RPSudh, 7, 45.2 |
| susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu // | Context |
| RPSudh, 7, 54.2 |
| amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam // | Context |
| RRÅ, R.kh., 2, 2.3 |
| yāvatsūtaṃ na śuddhaṃ na ca mṛtamatha no mūrchitaṃ gandhabandhaṃ / | Context |
| RRÅ, R.kh., 2, 2.4 |
| no vajraṃ māritaṃ vā na ca gaganavadho śuddhāḥ / | Context |
| RRÅ, R.kh., 2, 10.1 |
| jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi / | Context |
| RRÅ, R.kh., 2, 11.3 |
| dinaikaṃ pātanāyantre śuddhaṃ ca viniyojayet // | Context |
| RRÅ, R.kh., 2, 12.2 |
| pātayet pātanāyantre samyak śuddho bhavedrasaḥ // | Context |
| RRÅ, R.kh., 2, 15.1 |
| athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe / | Context |
| RRÅ, R.kh., 2, 31.2 |
| saptavāraṃ prayatnena śodhyaṃ peṣyaṃ punaḥ punaḥ // | Context |
| RRÅ, R.kh., 2, 41.2 |
| dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam // | Context |
| RRÅ, R.kh., 2, 41.2 |
| dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam // | Context |
| RRÅ, R.kh., 3, 8.2 |
| ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet // | Context |
| RRÅ, R.kh., 4, 1.1 |
| athātaḥ śuddhasūtasya mūrcchanā vidhirucyate / | Context |
| RRÅ, R.kh., 4, 5.1 |
| gandhakaṃ madhusāraṃ ca śuddhasūtaṃ samaṃ samam / | Context |
| RRÅ, R.kh., 4, 7.2 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet // | Context |
| RRÅ, R.kh., 4, 29.1 |
| atha sūtasya śuddhasya mūrchitasyāpyayaṃ vidhiḥ / | Context |
| RRÅ, R.kh., 4, 32.1 |
| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Context |
| RRÅ, R.kh., 4, 32.1 |
| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Context |
| RRÅ, R.kh., 4, 41.1 |
| śuddhasūtaṃ samaṃ paścāt kṣipedgandhapalaṃ tataḥ / | Context |
| RRÅ, R.kh., 5, 3.0 |
| ete uparasāḥ śodhyāḥ māryā drāvyāḥ puṭe kvacit // | Context |
| RRÅ, R.kh., 5, 6.2 |
| tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // | Context |
| RRÅ, R.kh., 5, 9.1 |
| śuddho gandho haredrogān kuṣṭhamṛtyujvarādikān / | Context |
| RRÅ, R.kh., 5, 15.2 |
| pāṇḍutāpagurutvaṃ ca tasmācchuddhaṃ tu kārayet // | Context |
| RRÅ, R.kh., 5, 25.2 |
| secayettāni pratyekaṃ saptarātreṇa śudhyati // | Context |
| RRÅ, R.kh., 5, 30.0 |
| vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet // | Context |
| RRÅ, R.kh., 6, 10.0 |
| adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet // | Context |
| RRÅ, R.kh., 6, 25.1 |
| dhānyābhrakasya śuddhasya daśāṃśaṃ maricaṃ kṣipet / | Context |
| RRÅ, R.kh., 7, 5.2 |
| evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // | Context |
| RRÅ, R.kh., 7, 7.2 |
| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakaḥ // | Context |
| RRÅ, R.kh., 7, 9.2 |
| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Context |
| RRÅ, R.kh., 7, 13.2 |
| dolāyantreṇa samyaktacchuddhaṃ yogeṣu yojayet // | Context |
| RRÅ, R.kh., 7, 18.1 |
| bhāvayedātape tīvre vimalā śudhyati dhruvam // | Context |
| RRÅ, R.kh., 7, 24.1 |
| tāmravarṇamayo yāti tāvacchudhyati mākṣikam / | Context |
| RRÅ, R.kh., 7, 27.3 |
| etacchuddhalohānāṃ yuktasthāne māraṇe yojyam // | Context |
| RRÅ, R.kh., 7, 39.2 |
| sauvīraṃ kāntapāṣāṇaṃ śuddhabhūnāgamṛttikā // | Context |
| RRÅ, R.kh., 7, 41.2 |
| śudhyante nātra sandehaḥ sarveṣu paramā amī // | Context |
| RRÅ, R.kh., 8, 5.2 |
| śuddhānāṃ sarvalauhānāṃ māraṇe rītirīdṛśī // | Context |
| RRÅ, R.kh., 8, 6.2 |
| aśuddhaṃ svarṇaṃ sūtaṃ ca tasmācchuddhaṃ tu mārayet // | Context |
| RRÅ, R.kh., 8, 8.1 |
| piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati / | Context |
| RRÅ, R.kh., 8, 9.0 |
| saindhavaṃ bhūmibhasmāpi svarṇaṃ śudhyati pūrvavat // | Context |
| RRÅ, R.kh., 8, 16.2 |
| śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca mahāmlakaiḥ // | Context |
| RRÅ, R.kh., 8, 17.2 |
| śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam // | Context |
| RRÅ, R.kh., 8, 25.2 |
| śuddhamākṣikaṃ bhāgaikaṃ bhāgaṃ tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet // | Context |
| RRÅ, R.kh., 8, 28.2 |
| hemamārabhya tolaikaṃ māṣaikaṃ śuddhanāgakam // | Context |
| RRÅ, R.kh., 8, 29.1 |
| liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ / | Context |
| RRÅ, R.kh., 8, 32.2 |
| aśuddhamamṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ // | Context |
| RRÅ, R.kh., 8, 37.2 |
| tārapatraistribhir bhāgair bhāgaikaṃ śuddhamākṣikam // | Context |
| RRÅ, R.kh., 8, 50.2 |
| śudhyate nātra sandeho māraṇaṃ kathyate'dhunā // | Context |
| RRÅ, R.kh., 8, 77.2 |
| tanmadhye bhāvitaṃ nāgaṃ śuddhaṃ sekaṃ tu saptadhā // | Context |
| RRÅ, R.kh., 9, 1.2 |
| hṛtpīḍāṃ ca tṛṣāṃ jāḍyaṃ tasmācchuddhaṃ ca mārayet // | Context |
| RRÅ, R.kh., 9, 47.1 |
| śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm / | Context |
| RRÅ, R.kh., 9, 66.1 |
| maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet / | Context |
| RRÅ, V.kh., 10, 2.1 |
| tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ / | Context |
| RRÅ, V.kh., 10, 12.1 |
| evaṃ śataguṇaṃ vāhyaṃ śuddhahemni dhaman dhaman / | Context |
| RRÅ, V.kh., 11, 36.2 |
| aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ // | Context |
| RRÅ, V.kh., 12, 3.1 |
| palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet / | Context |
| RRÅ, V.kh., 12, 7.2 |
| iṣṭikāgartamadhye tu samyak śuddharasaṃ kṣipet // | Context |
| RRÅ, V.kh., 12, 27.2 |
| dhānyābhraṃ gaṃdhakaṃ śuddhaṃ pratyekaṃ daśaniṣkakam // | Context |
| RRÅ, V.kh., 12, 71.2 |
| śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam // | Context |
| RRÅ, V.kh., 13, 15.1 |
| kaṭhinoparasāścānye śuddhā bhūnāgamṛttikā / | Context |
| RRÅ, V.kh., 13, 19.1 |
| dhānyābhraṃ daśabhāgaṃ syāt śuddhanāgaṃ tribhāgakam / | Context |
| RRÅ, V.kh., 13, 33.0 |
| vimalānāṃ ca śuddhānāṃ samyaksyāttāpyavadvidhiḥ // | Context |
| RRÅ, V.kh., 13, 34.1 |
| suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit / | Context |
| RRÅ, V.kh., 13, 47.2 |
| ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ // | Context |
| RRÅ, V.kh., 13, 105.1 |
| svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam / | Context |
| RRÅ, V.kh., 14, 21.2 |
| tāpyasattvaṃ ghoṣatāmraṃ śuddhahema samaṃ samam // | Context |
| RRÅ, V.kh., 14, 28.1 |
| athātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam / | Context |
| RRÅ, V.kh., 14, 28.2 |
| atha śuddhasya sattvasya jārayetpūrvabhāṣitam / | Context |
| RRÅ, V.kh., 14, 34.1 |
| vyomasattvaṃ tāpyasattvaṃ śulbaṃ śuddhaṃ samaṃ samam / | Context |
| RRÅ, V.kh., 14, 38.1 |
| pūrvavat śuddhasūtasya pūrvasaṃskṛtagaṃdhakam / | Context |
| RRÅ, V.kh., 14, 52.2 |
| śuddhaṃ vā drāvitaṃ nāgaṃ vedhaṃ syātkrāmaṇena vai / | Context |
| RRÅ, V.kh., 14, 57.2 |
| śuddhatāpyasya cūrṇaṃ ca tāmrasya dviguṇaṃ bhavet // | Context |
| RRÅ, V.kh., 15, 39.2 |
| gaṃdhakaṃ cūrṇitaṃ śuddhaṃ patrāṇāṃ tu caturguṇam // | Context |
| RRÅ, V.kh., 15, 44.1 |
| śuddhasūtaṃ dṛḍhaṃ mardyaṃ rajanīcūrṇasaṃyutam / | Context |
| RRÅ, V.kh., 15, 60.2 |
| rañjitaṃ pakvabījaṃ ca śuddhaṃ tāmraṃ ca hāṭakam // | Context |
| RRÅ, V.kh., 15, 80.1 |
| dravairebhiḥ śuddhagaṃdhaṃ bhāvayeddinasaptakam / | Context |
| RRÅ, V.kh., 15, 80.2 |
| iṣṭikāgarbhamadhye tu suśuddhaṃ pāradaṃ kṣipet // | Context |
| RRÅ, V.kh., 15, 96.2 |
| mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet // | Context |
| RRÅ, V.kh., 15, 102.1 |
| athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca / | Context |
| RRÅ, V.kh., 15, 105.1 |
| bhāgadvayaṃ śuddhatāraṃ bhāgaikaṃ śuddhahāṭakam / | Context |
| RRÅ, V.kh., 15, 105.1 |
| bhāgadvayaṃ śuddhatāraṃ bhāgaikaṃ śuddhahāṭakam / | Context |
| RRÅ, V.kh., 15, 108.1 |
| suśuddhaṃ nāgacūrṇaṃ tu pūrvavaccābhiṣekitam / | Context |
| RRÅ, V.kh., 16, 15.1 |
| taptakhalve śuddhasūtaṃ jīvadbhūnāgasaṃyutam / | Context |
| RRÅ, V.kh., 16, 42.1 |
| raktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam / | Context |
| RRÅ, V.kh., 16, 44.1 |
| śuddhasūtaṃ palaikaṃ tu trayamekatra mardayet / | Context |
| RRÅ, V.kh., 16, 55.1 |
| pītavarṇaṃ tu vaikrāṃtaṃ śuddhaṃ bhāvyaṃ dināvadhi / | Context |
| RRÅ, V.kh., 16, 65.1 |
| śuddhasūtasya bhāgaikaṃ taptakhalve dināvadhi / | Context |
| RRÅ, V.kh., 16, 71.1 |
| śvetavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ pūrvavat kramāt / | Context |
| RRÅ, V.kh., 16, 75.1 |
| tāmravarṇaṃ tu vaikrāṃtaṃ śuddhahiṃgulasaṃyutam / | Context |
| RRÅ, V.kh., 16, 77.2 |
| śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham // | Context |
| RRÅ, V.kh., 16, 85.1 |
| raktavaikrāṃtasatvaṃ ca śuddhasūtaṃ samaṃ samam / | Context |
| RRÅ, V.kh., 16, 93.1 |
| suvarṇabhāgāścatvāro dvibhāgaṃ śuddhapāradam / | Context |
| RRÅ, V.kh., 16, 95.1 |
| suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat / | Context |
| RRÅ, V.kh., 16, 96.2 |
| śuddhatāraṃ śatāṃśena tattāraṃ kāṃcanaṃ bhavet // | Context |
| RRÅ, V.kh., 16, 98.1 |
| suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat / | Context |
| RRÅ, V.kh., 16, 104.1 |
| palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet / | Context |
| RRÅ, V.kh., 16, 113.1 |
| śataniṣkaṃ śuddhasūtaṃ daśaniṣkaṃ tu gaṃdhakam / | Context |
| RRÅ, V.kh., 17, 2.1 |
| śuddhakṛṣṇābhrapatrāṇi pīlutailena lepayet / | Context |
| RRÅ, V.kh., 18, 99.1 |
| vajrabhasma śuddhahema vyomasatvamayorajaḥ / | Context |
| RRÅ, V.kh., 18, 134.1 |
| bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ mṛtavajrakam / | Context |
| RRÅ, V.kh., 18, 176.2 |
| śuddhahāṭakapatrāṇi ruddhvā gajapuṭe pacet // | Context |
| RRÅ, V.kh., 19, 63.1 |
| asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet / | Context |
| RRÅ, V.kh., 19, 64.0 |
| nirvāte lambitaṃ rakṣet hiṃgu syācchuddhahiṃguvat // | Context |
| RRÅ, V.kh., 19, 68.1 |
| dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ / | Context |
| RRÅ, V.kh., 19, 101.2 |
| māṣaikaṃ śuddhakarpūre tasminneva vinikṣipet // | Context |
| RRÅ, V.kh., 2, 21.1 |
| evaṃ saptadinaiḥ śuddhaṃ vajraṃ syānnātra saṃśayaḥ / | Context |
| RRÅ, V.kh., 2, 25.2 |
| śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhamettu tat // | Context |
| RRÅ, V.kh., 2, 41.2 |
| pātayetpātanāyaṃtre samyak śuddho bhavedrasaḥ // | Context |
| RRÅ, V.kh., 2, 44.3 |
| ityevaṃ saptadhā kuryāt samyak śuddho bhavedrasaḥ // | Context |
| RRÅ, V.kh., 2, 51.0 |
| saptakañcukanirmuktaḥ khyāto'yaṃ śuddhasūtakaḥ // | Context |
| RRÅ, V.kh., 2, 52.2 |
| ityevaṃ saptadhā kuryāt samyak śuddho bhaved rasaḥ // | Context |
| RRÅ, V.kh., 20, 2.1 |
| tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam / | Context |
| RRÅ, V.kh., 20, 15.1 |
| ekavīrādravairmardyaṃ tridinaṃ śuddhapāradam / | Context |
| RRÅ, V.kh., 20, 23.1 |
| śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam / | Context |
| RRÅ, V.kh., 20, 31.2 |
| śuddhasūtaṃ palaikaṃ ca sarvatulyā manaḥśilā / | Context |
| RRÅ, V.kh., 20, 35.2 |
| samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam // | Context |
| RRÅ, V.kh., 20, 41.1 |
| candravallyā dravairmardyaṃ tridinaṃ śuddhapāradam / | Context |
| RRÅ, V.kh., 20, 53.1 |
| haṃsapādyā dravairmardyaṃ saptāhaṃ śuddhapāradam / | Context |
| RRÅ, V.kh., 20, 63.2 |
| sūtābhraṃ gaṃdhakaṃ śuddhaṃ tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam // | Context |
| RRÅ, V.kh., 20, 64.1 |
| śuddhāni tāmrapatrāṇi tena kalkena lepayet / | Context |
| RRÅ, V.kh., 20, 78.1 |
| raktacitrakamūlaṃ tu kāṃjikaṃ śuddhapāradam / | Context |
| RRÅ, V.kh., 20, 90.1 |
| saptāhaṃ pāradaṃ śuddhaṃ tatastāmraṃ pralepayet / | Context |
| RRÅ, V.kh., 20, 97.1 |
| śuddhatāmrapalaṃ śvetaṃ viṃśatyuttarakaṃ śatam / | Context |
| RRÅ, V.kh., 20, 98.2 |
| tāraṃ tajjāyate svarṇaṃ suśuddhā baddharītikā // | Context |
| RRÅ, V.kh., 20, 99.1 |
| bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi / | Context |
| RRÅ, V.kh., 20, 103.1 |
| mukhaṃ tasya bhavettīvraṃ śuddhaṃ baṃgaṃ dravatyalam / | Context |
| RRÅ, V.kh., 20, 107.1 |
| śuddhanāgaṃ drutaṃ kṣepyaṃ taile eraṇḍake punaḥ / | Context |
| RRÅ, V.kh., 20, 127.1 |
| pāradaṃ śuddhahemātha satvaṃ bhūnāgasaṃbhavam / | Context |
| RRÅ, V.kh., 3, 66.2 |
| śudhyanti ṭaṅkaṇaṃ śaṃkho varāṭāñjanagairikam / | Context |
| RRÅ, V.kh., 3, 66.3 |
| kāsīsaṃ bhūkhagaṃ caiva śuddhaṃ yogeṣu yojayet // | Context |
| RRÅ, V.kh., 3, 75.2 |
| bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat // | Context |
| RRÅ, V.kh., 3, 76.1 |
| atha śuddhasya gandhasya tailapātanamucyate / | Context |
| RRÅ, V.kh., 3, 97.1 |
| śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe / | Context |
| RRÅ, V.kh., 4, 2.1 |
| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Context |
| RRÅ, V.kh., 4, 2.1 |
| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Context |
| RRÅ, V.kh., 4, 3.2 |
| bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ śuddhahāṭakam // | Context |
| RRÅ, V.kh., 4, 3.2 |
| bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ śuddhahāṭakam // | Context |
| RRÅ, V.kh., 4, 14.2 |
| palaikaṃ pāradaṃ śuddham ātape kharpare kṣipet // | Context |
| RRÅ, V.kh., 4, 16.1 |
| tilaparṇīrasenaiva saptadhā śuddhagaṃdhakam / | Context |
| RRÅ, V.kh., 4, 17.1 |
| śuddhaṃ sūtaṃ palaikaṃ ca mūṣāyāṃ hi nidhāpayet / | Context |
| RRÅ, V.kh., 4, 17.2 |
| śuddhasvarṇasya gulikāṃ niṣkamātrāṃ vinikṣipet // | Context |
| RRÅ, V.kh., 4, 25.2 |
| śuddhasūtaṃ palaṃ cārdhaṃ karpūraṃ pūrvatulyakam // | Context |
| RRÅ, V.kh., 4, 29.1 |
| pāradasya palaikaṃ tu karṣaikaṃ śuddhagandhakam / | Context |
| RRÅ, V.kh., 4, 30.2 |
| śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam // | Context |
| RRÅ, V.kh., 4, 30.2 |
| śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam // | Context |
| RRÅ, V.kh., 4, 71.1 |
| śuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam / | Context |
| RRÅ, V.kh., 4, 91.1 |
| caturdhā vimalā śuddhā teṣvekā palamātrakam / | Context |
| RRÅ, V.kh., 4, 91.2 |
| dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam // | Context |
| RRÅ, V.kh., 4, 91.2 |
| dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam // | Context |
| RRÅ, V.kh., 4, 95.1 |
| śuddhāni tārapatrāṇi liptvā ruddhvā dhameddhaṭhāt / | Context |
| RRÅ, V.kh., 4, 107.2 |
| śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi // | Context |
| RRÅ, V.kh., 4, 109.1 |
| karṣadvayaṃ śuddhagandhaṃ yāmaṃ sarvaṃ vicūrṇayet / | Context |
| RRÅ, V.kh., 4, 139.1 |
| śuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam / | Context |
| RRÅ, V.kh., 4, 159.1 |
| śuddhasūtasamā rājī sūtapādaṃ ca gandhakam / | Context |
| RRÅ, V.kh., 5, 2.1 |
| vaikrāntasattvabhāgaikaṃ śuddhavaikrāntameva vā / | Context |
| RRÅ, V.kh., 5, 12.1 |
| tenaiva madhunāktena śuddhaṃ hāṭakapatrakam / | Context |
| RRÅ, V.kh., 5, 24.2 |
| tadardhaṃ hiṅgulaṃ śuddhaṃ kṣiptvā tasminvimardayet // | Context |
| RRÅ, V.kh., 5, 36.1 |
| tāmratulyaṃ śuddhahema samāvartya tu pattrayet / | Context |
| RRÅ, V.kh., 5, 49.1 |
| athānyasya ca tāmrasya nāgaśuddhasya kārayet / | Context |
| RRÅ, V.kh., 5, 51.2 |
| raupyaṃ bhāgadvayaṃ śuddhaṃ sarvamāvartayettataḥ // | Context |
| RRÅ, V.kh., 6, 24.1 |
| tasmiṃstaile pūrvanāgamathavā śuddhanāgakam / | Context |
| RRÅ, V.kh., 6, 25.2 |
| śuddhanāgasya cūrṇaṃ tu samaṃ bhūnāgacūrṇakam // | Context |
| RRÅ, V.kh., 6, 28.2 |
| śuddhanāgapalaikena mūṣā kāryā suvartulā // | Context |
| RRÅ, V.kh., 6, 29.1 |
| palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam / | Context |
| RRÅ, V.kh., 6, 57.2 |
| jvālāmukhīdravairmardyaṃ palaikaṃ śuddhapāradam // | Context |
| RRÅ, V.kh., 6, 60.1 |
| tatkhoṭaṃ bhāgamekaṃ tu śuddhatāmraṃ catuṣṭayam / | Context |
| RRÅ, V.kh., 6, 64.1 |
| samyak śuddhasya tāmrasya ruddhvā gajapuṭe pacet / | Context |
| RRÅ, V.kh., 6, 71.1 |
| taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet / | Context |
| RRÅ, V.kh., 6, 79.1 |
| śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet / | Context |
| RRÅ, V.kh., 6, 83.2 |
| śuddhasūtapalakaṃ tu karṣaikaṃ gandhakasya ca // | Context |
| RRÅ, V.kh., 6, 85.1 |
| dhānyābhrakasya bhāgaikaṃ bhāgāṣṭau śuddhapāradam / | Context |
| RRÅ, V.kh., 6, 104.2 |
| sūkṣmacūrṇaṃ tataḥ kṛtvā triguṇe śuddhapārade // | Context |
| RRÅ, V.kh., 6, 112.1 |
| śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat / | Context |
| RRÅ, V.kh., 7, 2.2 |
| śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet // | Context |
| RRÅ, V.kh., 7, 22.2 |
| tacchuddhaṃ jāyate khoṭam abhīkṣṇaṃ nātra saṃśayaḥ // | Context |
| RRÅ, V.kh., 7, 57.2 |
| tataḥ śuddhasuvarṇena sārayetsāraṇātrayam // | Context |
| RRÅ, V.kh., 7, 59.1 |
| tasmāccaturguṇaṃ nāgaṃ śuddhaṃ taddrāvitaṃ pṛthak / | Context |
| RRÅ, V.kh., 7, 60.1 |
| tattulyaṃ mākṣikaṃ śuddhamekīkṛtya vimardayet / | Context |
| RRÅ, V.kh., 7, 66.2 |
| śuddhāni nāgapatrāṇi samamānena lepayet // | Context |
| RRÅ, V.kh., 7, 74.1 |
| asya baddhasya māṣaikaṃ māṣārdhaṃ śuddhahāṭakam / | Context |
| RRÅ, V.kh., 7, 74.2 |
| śuddhasūtasya māṣārdhaṃ sarvamekatra mardayet // | Context |
| RRÅ, V.kh., 7, 79.1 |
| kṣīreṇottaravāruṇyās tridinaṃ śuddhapāradam / | Context |
| RRÅ, V.kh., 8, 33.1 |
| asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam / | Context |
| RRÅ, V.kh., 8, 76.1 |
| śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ / | Context |
| RRÅ, V.kh., 8, 79.1 |
| adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ / | Context |
| RRÅ, V.kh., 8, 86.1 |
| śuddhasūtatrayo bhāgā bhāgaikaṃ tāmrapatrakam / | Context |
| RRÅ, V.kh., 8, 92.0 |
| tārārdhena samāvartya śuddhaṃ tāraṃ bhavettu tat // | Context |
| RRÅ, V.kh., 8, 98.1 |
| suśuddhaṃ tālakaṃ sūtaṃ sāmudralavaṇaṃ samam / | Context |
| RRÅ, V.kh., 8, 106.2 |
| asya khoṭasya bhāgaikaṃ tribhāgaṃ śuddhatāmrakam // | Context |
| RRÅ, V.kh., 8, 107.2 |
| tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham // | Context |
| RRÅ, V.kh., 8, 111.1 |
| tattulyaṃ śuddhatāraṃ ca mṛtotthaṃ baṃgabhasmakam / | Context |
| RRÅ, V.kh., 8, 113.1 |
| śuddhasūtaṃ mṛtaṃ baṃgaṃ śvetābhraṃ ṭaṃkaṇaṃ samam / | Context |
| RRÅ, V.kh., 8, 114.1 |
| yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham / | Context |
| RRÅ, V.kh., 8, 118.2 |
| tataḥ śuddhena tāreṇa samāvartya samena tu / | Context |
| RRÅ, V.kh., 8, 118.3 |
| tattāraṃ jāyate śuddhaṃ himakundendusannibham / | Context |
| RRÅ, V.kh., 8, 125.1 |
| ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet / | Context |
| RRÅ, V.kh., 8, 128.0 |
| tārārdhaṃ ca drutaṃ drāvyaṃ śuddhaṃ bhavati pūrvavat // | Context |
| RRÅ, V.kh., 8, 131.3 |
| tārārdhena samāvartya śuddhatāraṃ bhavettu tat // | Context |
| RRÅ, V.kh., 8, 133.1 |
| ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat / | Context |
| RRÅ, V.kh., 8, 144.1 |
| abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge / | Context |
| RRÅ, V.kh., 9, 9.2 |
| nāgasya ca trayo bhāgāḥ ṣaṭ śuddhasya ca pāradāt // | Context |
| RRÅ, V.kh., 9, 33.2 |
| etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet // | Context |
| RRÅ, V.kh., 9, 47.1 |
| gostanākāramūṣāyāṃ sūtaṃ śuddhaṃ vinikṣipet / | Context |
| RRÅ, V.kh., 9, 60.1 |
| bhāgaikaṃ mṛtavajrasya śuddhasūtasya ṣoḍaśa / | Context |
| RRÅ, V.kh., 9, 69.1 |
| śuddhasūtaṃ mṛtaṃ vajraṃ haṃsapādyā dravaiḥ samam / | Context |
| RRÅ, V.kh., 9, 71.1 |
| samuddhṛtya punastasmin śuddhasūtaṃ samaṃ kṣipet / | Context |
| RRÅ, V.kh., 9, 73.1 |
| asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam / | Context |
| RRÅ, V.kh., 9, 80.1 |
| khoṭatulyaṃ śuddhahema sarvamekatra drāvayet / | Context |
| RRÅ, V.kh., 9, 82.1 |
| tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam / | Context |
| RRÅ, V.kh., 9, 95.1 |
| śuddhena sūtarājena triguṇena ca saṃyutam / | Context |
| RRÅ, V.kh., 9, 101.1 |
| mṛtavajrasya bhāgaikaṃ śuddhasūtasya ṣoḍaśa / | Context |
| RRÅ, V.kh., 9, 115.1 |
| drutasūtena vajreṇa vajraiḥ śuddharasena vā / | Context |
| RRÅ, V.kh., 9, 115.2 |
| mṛtasūtena vajreṇa vajraiḥ śuddharasena vā // | Context |
| RRS, 11, 18.0 |
| śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ // | Context |
| RRS, 11, 37.2 |
| vaṅganāgau parityajya śuddho bhavati sūtakaḥ // | Context |
| RRS, 11, 46.2 |
| tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam // | Context |
| RRS, 2, 35.2 |
| iti śuddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane // | Context |
| RRS, 2, 78.1 |
| eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam / | Context |
| RRS, 2, 107.2 |
| salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // | Context |
| RRS, 2, 110.0 |
| kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu // | Context |
| RRS, 2, 124.3 |
| gomahiṣyājamūtreṣu śudhyate pañcakharparam // | Context |
| RRS, 2, 129.1 |
| śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam / | Context |
| RRS, 2, 146.2 |
| śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate // | Context |
| RRS, 2, 149.2 |
| śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā // | Context |
| RRS, 2, 149.2 |
| śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā // | Context |
| RRS, 2, 154.2 |
| mūkamūṣāgataṃ dhmātaṃ śuddhaṃ sattvaṃ vimuñcati // | Context |
| RRS, 3, 23.1 |
| iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet / | Context |
| RRS, 3, 34.1 |
| ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam / | Context |
| RRS, 3, 35.2 |
| śuddhagandhakasevāyāṃ tyajedyogayutena hi // | Context |
| RRS, 3, 45.1 |
| śuddhagandho haredrogānkuṣṭhamṛtyujarādikān / | Context |
| RRS, 3, 74.2 |
| toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati // | Context |
| RRS, 3, 79.2 |
| evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // | Context |
| RRS, 3, 88.3 |
| kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet // | Context |
| RRS, 3, 95.2 |
| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Context |
| RRS, 3, 120.2 |
| śudhyanti rasoparasā dhmātā muñcanti sattvāni // | Context |
| RRS, 3, 131.2 |
| svedayeddhaṇḍikāmadhye śuddho bhavati mūṣakaḥ // | Context |
| RRS, 3, 132.0 |
| tālavadgrāhayetsattvaṃ śuddhaṃ śubhraṃ prayojayet // | Context |
| RRS, 3, 158.1 |
| yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ / | Context |
| RRS, 3, 161.2 |
| dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ // | Context |
| RRS, 4, 35.2 |
| ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam // | Context |
| RRS, 4, 39.2 |
| śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / | Context |
| RRS, 4, 60.1 |
| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Context |
| RRS, 5, 1.1 |
| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam / | Context |
| RRS, 5, 11.2 |
| aśuddhamamṛtaṃ svarṇaṃ tasmācchuddhaṃ ca mārayet // | Context |
| RRS, 5, 30.2 |
| aśuddhaṃ na mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ // | Context |
| RRS, 5, 38.1 |
| tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam / | Context |
| RRS, 5, 52.2 |
| śudhyate nātra saṃdeho māraṇaṃ cāpyathocyate // | Context |
| RRS, 5, 97.2 |
| tasmātsarvaprayatnena śuddhaṃ lohaṃ ca mārayet // | Context |
| RRS, 5, 130.2 |
| evaṃ śuddhāni lohāni piṣṭānyamlena kenacit // | Context |
| RRS, 5, 133.1 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ khallena kṛtakajjalam / | Context |
| RRS, 5, 158.1 |
| śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ / | Context |
| RRS, 5, 170.2 |
| pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā // | Context |
| RRS, 5, 172.3 |
| nāgaḥ śuddho bhavedevaṃ mūrchāsphoṭādi nācaret // | Context |
| RRS, 5, 174.2 |
| palaviṃśatikaṃ śuddhamadhastīvrānalaṃ kṣipet // | Context |
| RRS, 5, 175.1 |
| drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / | Context |
| RRS, 5, 211.3 |
| ruddhvā gajapuṭe pakvaṃ śuddhabhasmatvamāpnuyāt // | Context |
| RRS, 9, 64.3 |
| anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ // | Context |
| RSK, 1, 10.2 |
| kālāṃśairmarditaḥ sūto bhavecchuddho dinaikataḥ // | Context |
| RSK, 1, 27.1 |
| gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ trayam / | Context |
| RSK, 1, 47.2 |
| śuddhakāyaśca pathyāśī seveta pūjyapūjanāt // | Context |
| RSK, 2, 2.1 |
| śuddhā mṛtā nirutthāśca sarvarogaharāḥ smṛtāḥ / | Context |
| ŚdhSaṃh, 2, 11, 25.2 |
| samenārasya patrāṇi śuddhānyamladravair muhuḥ // | Context |
| ŚdhSaṃh, 2, 11, 44.1 |
| śuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / | Context |
| ŚdhSaṃh, 2, 11, 58.1 |
| bhāvayedātape tīvre vimalā śudhyati dhruvam / | Context |
| ŚdhSaṃh, 2, 11, 61.1 |
| bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam / | Context |
| ŚdhSaṃh, 2, 11, 66.2 |
| śuddhaṃ dhānyābhrakaṃ mustaṃ śuṇṭhīṣaḍbhāgayojitam // | Context |
| ŚdhSaṃh, 2, 11, 71.1 |
| dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet / | Context |
| ŚdhSaṃh, 2, 11, 75.1 |
| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam / | Context |
| ŚdhSaṃh, 2, 11, 93.2 |
| ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet // | Context |
| ŚdhSaṃh, 2, 11, 93.2 |
| ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet // | Context |
| ŚdhSaṃh, 2, 11, 98.1 |
| nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet / | Context |
| ŚdhSaṃh, 2, 12, 17.2 |
| tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet // | Context |
| ŚdhSaṃh, 2, 12, 45.2 |
| sarvametatsamaṃ śuddhaṃ kāravellīrasair dinam // | Context |
| ŚdhSaṃh, 2, 12, 56.1 |
| bhāgaikaḥ syādrasācchuddhād aileyaḥ pippalī śivā / | Context |
| ŚdhSaṃh, 2, 12, 59.1 |
| śuddho bubhukṣitaḥ sūto bhāgadvayamito bhavet / | Context |
| ŚdhSaṃh, 2, 12, 114.1 |
| śuddhasūto viṣaṃ gandhaḥ pratyekaṃ śāṇasaṃmitam / | Context |
| ŚdhSaṃh, 2, 12, 131.1 |
| śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām / | Context |
| ŚdhSaṃh, 2, 12, 149.2 |
| pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet // | Context |
| ŚdhSaṃh, 2, 12, 153.2 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ kuryātkhalvena kajjalīm // | Context |
| ŚdhSaṃh, 2, 12, 162.2 |
| pāradaṃ gandhakaṃ śuddhaṃ mṛtalohaṃ ca ṭaṅkaṇam // | Context |
| ŚdhSaṃh, 2, 12, 166.2 |
| śuddhaṃ sūtaṃ mṛtaṃ lohaṃ tāpyaṃ gandhakatālake // | Context |
| ŚdhSaṃh, 2, 12, 170.2 |
| gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajairdravaiḥ // | Context |
| ŚdhSaṃh, 2, 12, 172.2 |
| tattāmraṃ śuddhasūtaṃ ca gandhakaṃ ca samaṃ samam // | Context |
| ŚdhSaṃh, 2, 12, 175.1 |
| tālaṃ tāpyaṃ śilā sūtaṃ śuddhaṃ saindhavaṭaṅkaṇe / | Context |
| ŚdhSaṃh, 2, 12, 184.1 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ mardyaṃ kanyādravairdinam / | Context |
| ŚdhSaṃh, 2, 12, 185.1 |
| sūtakāddviguṇenaiva śuddhenādhomukhena ca / | Context |
| ŚdhSaṃh, 2, 12, 194.2 |
| śuddhaṃ sūtaṃ caturgandhaṃ palaṃ yāmaṃ vicūrṇayet // | Context |
| ŚdhSaṃh, 2, 12, 196.1 |
| māṣaikaṃ mṛtavajraṃ ca tālaṃ śuddhaṃ paladvayam / | Context |
| ŚdhSaṃh, 2, 12, 204.2 |
| śuddhaṃ tāpyaṃ śilā vyoma triphalāṃ kolabījakam // | Context |
| ŚdhSaṃh, 2, 12, 213.2 |
| śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam // | Context |
| ŚdhSaṃh, 2, 12, 218.1 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham / | Context |
| ŚdhSaṃh, 2, 12, 218.2 |
| dvayostulyaṃ śuddhatāmraṃ saṃpuṭe tannirodhayet // | Context |
| ŚdhSaṃh, 2, 12, 222.1 |
| śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāṃ phalatrayam / | Context |
| ŚdhSaṃh, 2, 12, 224.2 |
| śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samaṃ sarvaṃ vicūrṇayet // | Context |
| ŚdhSaṃh, 2, 12, 275.2 |
| śuddharasendraṃ bhāgaikaṃ dvibhāgaṃ śuddhagandhakam // | Context |
| ŚdhSaṃh, 2, 12, 275.2 |
| śuddharasendraṃ bhāgaikaṃ dvibhāgaṃ śuddhagandhakam // | Context |
| ŚdhSaṃh, 2, 12, 290.0 |
| no preview | Context |
| ŚdhSaṃh, 2, 12, 293.1 |
| śudhyatyevaṃ viṣaṃ tacca yogyaṃ bhavati cārtijit / | Context |