| ÅK, 1, 25, 33.1 | 
	| mṛdulaṃ citrasaṅkāśaṃ tad bījamiti kathyate / | Kontext | 
	| ÅK, 2, 1, 187.2 | 
	| japākusumasaṅkāśo haṃsapādo mahottamaḥ // | Kontext | 
	| ÅK, 2, 1, 191.2 | 
	| sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ // | Kontext | 
	| ÅK, 2, 1, 247.1 | 
	| mayūragrīvasaṅkāśaṃ ghṛṣṭe gokṣīrasannibham / | Kontext | 
	| ÅK, 2, 1, 259.2 | 
	| iṣṭacūrṇasya saṅkāśaścandrikāḍhyo'tirekaḥ // | Kontext | 
	| BhPr, 1, 8, 24.1 | 
	| japākusumasaṅkāśaṃ snigdhaṃ mṛdu ghanakṣamam / | Kontext | 
	| BhPr, 1, 8, 104.2 | 
	| japākusumasaṅkāśo haṃsapādo mahottamaḥ // | Kontext | 
	| BhPr, 2, 3, 53.1 | 
	| japākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam / | Kontext | 
	| KaiNigh, 2, 55.2 | 
	| mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham // | Kontext | 
	| KaiNigh, 2, 124.1 | 
	| kṣārāḥ sarve'gnisaṃkāśāśchedibhedividāraṇāḥ / | Kontext | 
	| RArṇ, 11, 209.1 | 
	| taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari / | Kontext | 
	| RArṇ, 12, 46.1 | 
	| tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam / | Kontext | 
	| RArṇ, 12, 49.1 | 
	| tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam / | Kontext | 
	| RArṇ, 12, 317.1 | 
	| udayādityasaṃkāśo medhāvī priyadarśanaḥ / | Kontext | 
	| RArṇ, 15, 42.3 | 
	| udayāruṇasaṃkāśaḥ sarvalohāni vedhayet // | Kontext | 
	| RArṇ, 15, 48.2 | 
	| bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam / | Kontext | 
	| RArṇ, 16, 32.0 | 
	| indragopakasaṃkāśaṃ jāyate nātra saṃśayaḥ // | Kontext | 
	| RArṇ, 7, 17.2 | 
	| sattvaṃ candrārkasaṃkāśaṃ prayacchati na saṃśayaḥ // | Kontext | 
	| RArṇ, 7, 36.2 | 
	| sattvaṃ kuṭilasaṃkāśaṃ muñcatyeva na saṃśayaḥ // | Kontext | 
	| RArṇ, 7, 42.2 | 
	| indragopakasaṃkāśaṃ sattvaṃ patati śobhanam // | Kontext | 
	| RArṇ, 7, 49.2 | 
	| sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ // | Kontext | 
	| RCint, 4, 13.1 | 
	| yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca / | Kontext | 
	| RCūM, 11, 92.1 | 
	| iṣṭikācūrṇasaṃkāśaścandrikāḍhyo'tirecanaḥ / | Kontext | 
	| RCūM, 14, 84.1 | 
	| yogarair vajrasaṅkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ / | Kontext | 
	| RHT, 16, 13.1 | 
	| kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām / | Kontext | 
	| RPSudh, 4, 41.0 | 
	| cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak // | Kontext | 
	| RRÅ, R.kh., 7, 28.1 | 
	| bhaṅge suvarṇasaṃkāśo 'ntaḥ kṛṣṇo bahiśchaviḥ / | Kontext | 
	| RRÅ, V.kh., 13, 69.0 | 
	| śaṃkhakundendusaṃkāśaṃ sattvaṃ vaikrāṃtajaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 13, 74.2 | 
	| iṃdragopakasaṃkāśaṃ sattvaṃ muñcati śobhanam // | Kontext | 
	| RRÅ, V.kh., 14, 92.2 | 
	| śaṃkhakuṃdendusaṃkāśaṃ tāraṃ bhavati śobhanam // | Kontext | 
	| RRÅ, V.kh., 4, 114.2 | 
	| indragopakasaṃkāśaṃ jāyate pūjayecchivam // | Kontext | 
	| RRÅ, V.kh., 8, 56.3 | 
	| śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam // | Kontext | 
	| RRS, 2, 97.2 | 
	| sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ // | Kontext | 
	| RRS, 3, 128.1 | 
	| iṣṭikācūrṇasaṃkāśaścandrikāḍhyo 'tirecanaḥ / | Kontext | 
	| RRS, 3, 154.2 | 
	| tatsattvaṃ sūtasaṃkāśaṃ pātayennātra saṃśayaḥ // | Kontext | 
	| RRS, 5, 79.1 | 
	| pogarairvajrasaṃkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ / | Kontext |