| ÅK, 2, 1, 209.2 | 
	| svarṇagarbhagirer jātaṃ japāpuṣpanibhaṃ guru // | Kontext | 
	| ÅK, 2, 1, 210.2 | 
	| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // | Kontext | 
	| ÅK, 2, 1, 211.2 | 
	| tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // | Kontext | 
	| ÅK, 2, 1, 255.1 | 
	| mahāgiriṣu pāṣāṇāntasthito rasaḥ / | Kontext | 
	| ÅK, 2, 1, 271.2 | 
	| arjunasya gireḥ pārśve jātaṃ podāraśṛṅgikam // | Kontext | 
	| BhPr, 1, 8, 1.2 | 
	| sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ // | Kontext | 
	| BhPr, 1, 8, 96.1 | 
	| malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade / | Kontext | 
	| BhPr, 1, 8, 97.2 | 
	| dehasya jāḍyaṃ giriṇā sadā syāccāñcalyato vīryahṛtiśca puṃsām / | Kontext | 
	| BhPr, 1, 8, 114.2 | 
	| tebhya eva samutpannaṃ tattadgiriṣu cābhrakam // | Kontext | 
	| BhPr, 2, 3, 71.1 | 
	| vaṅgaṃ ca girijaṃ tacca khurakaṃ miśrakaṃ dvidhā / | Kontext | 
	| BhPr, 2, 3, 80.1 | 
	| yaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe / | Kontext | 
	| RArṇ, 10, 49.2 | 
	| pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ // | Kontext | 
	| RArṇ, 11, 141.2 | 
	| vedhayennātra saṃdeho giripātālabhūtalam // | Kontext | 
	| RArṇ, 12, 74.0 | 
	| adivyāstu tṛṇauṣadhyo jāyante girigahvare // | Kontext | 
	| RArṇ, 12, 152.1 | 
	| sā sthitā gomatītīre gaṅgāyām arbude girau / | Kontext | 
	| RArṇ, 7, 20.2 | 
	| jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ // | Kontext | 
	| RArṇ, 7, 26.1 | 
	| sārayet puṭapākena capalaṃ girimastake / | Kontext | 
	| RArṇ, 7, 109.2 | 
	| eṣāṃ rase ḍhālayettat giridoṣanivṛttaye // | Kontext | 
	| RArṇ, 8, 2.3 | 
	| giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te // | Kontext | 
	| RCint, 3, 11.2 | 
	| giridoṣaṃ trikaṭunā kanyātoyena yatnataḥ // | Kontext | 
	| RCint, 6, 15.2 | 
	| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Kontext | 
	| RCint, 8, 218.1 | 
	| hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ / | Kontext | 
	| RCūM, 10, 72.1 | 
	| viṣeṇāmṛtayuktena girau ca marutāhvaye / | Kontext | 
	| RCūM, 10, 97.2 | 
	| svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru // | Kontext | 
	| RCūM, 10, 98.2 | 
	| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // | Kontext | 
	| RCūM, 10, 99.2 | 
	| tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // | Kontext | 
	| RCūM, 11, 105.1 | 
	| mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ / | Kontext | 
	| RCūM, 11, 111.2 | 
	| arbudasya gireḥ pārśve jātaṃ boddāraśṛṅgakam // | Kontext | 
	| RCūM, 14, 7.1 | 
	| tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet / | Kontext | 
	| RCūM, 14, 90.1 | 
	| kvāpi kvāpi giriśreṣṭhe sulabho bhrāmakopalaḥ / | Kontext | 
	| RCūM, 14, 97.2 | 
	| triphalākvathite nūnaṃ giridoṣam ayastyajet // | Kontext | 
	| RCūM, 15, 44.2 | 
	| tribhirvāraistyajatyeva girijām ātmakañcukām // | Kontext | 
	| RCūM, 9, 4.2 | 
	| mūlakas tintiḍībodhiraktarājagiris tathā // | Kontext | 
	| RHT, 11, 5.2 | 
	| dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt // | Kontext | 
	| RMañj, 1, 17.1 | 
	| nāgo vaṅgo'gnicāpalyam asahyatvaṃ viṣaṃ giriḥ / | Kontext | 
	| RMañj, 1, 25.1 | 
	| kaṭutrayaṃ giriṃ hanti asahyatvaṃ trikaṇṭakaḥ / | Kontext | 
	| RMañj, 5, 51.2 | 
	| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Kontext | 
	| RPSudh, 4, 60.1 | 
	| yatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ / | Kontext | 
	| RPSudh, 5, 105.2 | 
	| rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam // | Kontext | 
	| RPSudh, 5, 107.1 | 
	| tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam / | Kontext | 
	| RPSudh, 5, 108.1 | 
	| śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru / | Kontext | 
	| RPSudh, 6, 87.1 | 
	| mahāgirau śilāntastho raktavarṇacyuto rasaḥ / | Kontext | 
	| RPSudh, 6, 89.2 | 
	| arbudasya gireḥ pārśve nāmnā vodāraśṛṅgakam // | Kontext | 
	| RRÅ, R.kh., 1, 27.1 | 
	| nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ / | Kontext | 
	| RRÅ, R.kh., 1, 29.1 | 
	| gireḥ sphoṭo hyasahyāgner doṣānmoha upajāyate / | Kontext | 
	| RRÅ, R.kh., 2, 7.1 | 
	| kaṭutrayaṃ giriṃ hanti asahyāgniṃ trikaṇṭakaḥ / | Kontext | 
	| RRÅ, R.kh., 9, 7.2 | 
	| evaṃ pralīyate doṣo girijo lauhasambhavaḥ // | Kontext | 
	| RRÅ, V.kh., 18, 182.1 | 
	| tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam / | Kontext | 
	| RRS, 11, 22.2 | 
	| bhūmijā girijā vārjās te ca dve nāgavaṅgajau // | Kontext | 
	| RRS, 11, 25.1 | 
	| bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca / | Kontext | 
	| RRS, 2, 104.1 | 
	| svarṇagarbhagirerjāto japāpuṣpanibho guruḥ / | Kontext | 
	| RRS, 2, 105.1 | 
	| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru / | Kontext | 
	| RRS, 2, 106.1 | 
	| tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru / | Kontext | 
	| RRS, 2, 119.2 | 
	| viṣeṇāmṛtayuktena girau marakatāhvaye / | Kontext | 
	| RRS, 3, 145.1 | 
	| mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ / | Kontext | 
	| RRS, 3, 155.2 | 
	| arbudasya gireḥ pārśve jātaṃ mṛddāraśṛṅgakam // | Kontext | 
	| RRS, 5, 8.1 | 
	| tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet / | Kontext | 
	| RRS, 5, 103.2 | 
	| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Kontext | 
	| RRS, 5, 104.2 | 
	| triphalākvathite nūnaṃ giridoṣam ayastyajet // | Kontext |