| ÅK, 1, 26, 99.2 |
| guḍapuṣpaphalādīnām āhared drutimuttamām // | Kontext |
| ÅK, 1, 26, 120.2 |
| susthālyāṃ kadalīpuṣpanibhāṃ sacchidramūṣikām // | Kontext |
| ÅK, 1, 26, 169.2 |
| dhuttūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭasandhikam // | Kontext |
| ÅK, 2, 1, 51.1 |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam / | Kontext |
| ÅK, 2, 1, 82.2 |
| tāṃ raktapītapuṣpāṇāṃ rasaiḥ pītaiśca bhāvayet // | Kontext |
| ÅK, 2, 1, 98.2 |
| agastipuṣpaniryāsaiḥ śigrumūlaṃ nigharṣayet // | Kontext |
| ÅK, 2, 1, 125.1 |
| sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanādbhavet / | Kontext |
| ÅK, 2, 1, 209.2 |
| svarṇagarbhagirer jātaṃ japāpuṣpanibhaṃ guru // | Kontext |
| ÅK, 2, 1, 362.2 |
| agastipuṣpakumudayavaciñcāmlavetasaiḥ // | Kontext |
| BhPr, 1, 8, 83.1 |
| sauvarṇaṃ tu japāpuṣpavarṇaṃ bhavati tadrasāt / | Kontext |
| BhPr, 1, 8, 130.1 |
| strīpuṣpahārakaṃ svalpaguṇaṃ tatpiṇḍatālakam / | Kontext |
| KaiNigh, 2, 77.1 |
| parīti rītijaṃ puṣpaṃ puṣpaketuśca pauṣpakam / | Kontext |
| RAdhy, 1, 122.1 |
| agastipuṣpatoye ca kumudānāṃ rasena ca / | Kontext |
| RAdhy, 1, 169.1 |
| jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ / | Kontext |
| RAdhy, 1, 170.2 |
| yena sūtena saṃjīrṇaṃ sattvaṃ puṣpākṣasambhavam // | Kontext |
| RAdhy, 1, 305.2 |
| puṣpālyā ghanapuṣpāṇi nisāhāyāṃ pravartayet // | Kontext |
| RArṇ, 11, 110.1 |
| palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam / | Kontext |
| RArṇ, 12, 16.1 |
| niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet / | Kontext |
| RArṇ, 12, 113.1 |
| tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham / | Kontext |
| RArṇ, 12, 123.1 |
| padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī / | Kontext |
| RArṇ, 12, 151.1 |
| raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate / | Kontext |
| RArṇ, 12, 185.1 |
| bījāni sitaguñjāyāḥ puṣpayogena vāpayet / | Kontext |
| RArṇ, 12, 241.1 |
| balipuṣpopahāreṇa tato devīṃ samarcayet / | Kontext |
| RArṇ, 15, 90.1 |
| bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā / | Kontext |
| RArṇ, 15, 92.2 |
| bhāvayet saptavārāṃstu strīpuṣpena ca saptadhā // | Kontext |
| RArṇ, 15, 133.1 |
| cāṇḍālīrākṣasīpuṣparasamadhvājyaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 17, 72.1 |
| bhāvayenmunipuṣpāṇi karavīraṃ manaḥśilām / | Kontext |
| RArṇ, 5, 7.2 |
| etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ / | Kontext |
| RArṇ, 6, 10.2 |
| agastyapuṣpatoyena kumudānāṃ rasena ca // | Kontext |
| RArṇ, 6, 18.2 |
| umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ / | Kontext |
| RArṇ, 6, 22.1 |
| agastyapuṣpatoyena piṣṭvā sūraṇakandake / | Kontext |
| RArṇ, 6, 53.1 |
| raktapuṣpaiḥ sadā pūjyaṃ raktamālyānulepanaiḥ / | Kontext |
| RArṇ, 6, 101.1 |
| śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ / | Kontext |
| RArṇ, 7, 34.0 |
| puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet // | Kontext |
| RArṇ, 7, 78.2 |
| tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet // | Kontext |
| RArṇ, 8, 72.3 |
| śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet // | Kontext |
| RArṇ, 8, 76.2 |
| koraṇḍakasya puṣpeṇa bakulasyārjunasya ca // | Kontext |
| RArṇ, 8, 81.1 |
| anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu / | Kontext |
| RArṇ, 8, 82.1 |
| dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca / | Kontext |
| RājNigh, 13, 167.1 |
| yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca / | Kontext |
| RCint, 3, 129.1 |
| anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu / | Kontext |
| RCint, 3, 130.1 |
| dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca / | Kontext |
| RCint, 3, 136.1 |
| yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ / | Kontext |
| RCint, 4, 36.1 |
| agastipuṣpaniryāsairmarditaḥ sūraṇodare / | Kontext |
| RCint, 7, 65.2 |
| vaidūryapuṣpe gomedaṃ mauktikaṃ ca pravālakam / | Kontext |
| RCint, 8, 220.1 |
| madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ / | Kontext |
| RCūM, 10, 97.2 |
| svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru // | Kontext |
| RCūM, 11, 5.2 |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // | Kontext |
| RCūM, 11, 33.3 |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // | Kontext |
| RCūM, 11, 34.1 |
| śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ / | Kontext |
| RCūM, 11, 78.1 |
| kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam / | Kontext |
| RCūM, 11, 79.1 |
| puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam / | Kontext |
| RCūM, 12, 1.1 |
| māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / | Kontext |
| RCūM, 12, 2.1 |
| grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / | Kontext |
| RCūM, 5, 118.2 |
| dhattūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat // | Kontext |
| RCūM, 5, 118.2 |
| dhattūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat // | Kontext |
| RCūM, 9, 2.1 |
| go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet / | Kontext |
| RHT, 18, 12.1 |
| bhūpativartakacūrṇaṃ śirīṣapuṣparasabhāvitaṃ bahuśaḥ / | Kontext |
| RMañj, 2, 32.1 |
| bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu / | Kontext |
| RMañj, 3, 61.1 |
| agastipuṣpaniryāsamarditaṃ sūraṇodare / | Kontext |
| RMañj, 6, 101.2 |
| phalatrayakaṣāyeṇa munipuṣparasena ca // | Kontext |
| RPSudh, 1, 121.1 |
| dhūrtapuṣpasamākārā mūṣāṣṭāṅguladīrghikā / | Kontext |
| RPSudh, 10, 21.2 |
| dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet // | Kontext |
| RPSudh, 5, 105.1 |
| bandhūkapuṣpasadṛśaṃ guru snigdhaṃ suśītalam / | Kontext |
| RPSudh, 6, 4.1 |
| nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam / | Kontext |
| RPSudh, 6, 10.1 |
| vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ / | Kontext |
| RPSudh, 6, 22.2 |
| tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate // | Kontext |
| RPSudh, 6, 39.2 |
| sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ // | Kontext |
| RPSudh, 6, 63.1 |
| kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā / | Kontext |
| RPSudh, 6, 64.2 |
| puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt // | Kontext |
| RPSudh, 6, 65.1 |
| puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā / | Kontext |
| RRÅ, R.kh., 7, 24.2 |
| agastyapuṣpaniryāsaiḥ śigrumūlaṃ vigharṣayet // | Kontext |
| RRÅ, V.kh., 1, 26.2 |
| dhvajachattravitānāḍhyaṃ puṣpamālāvilambitam // | Kontext |
| RRÅ, V.kh., 1, 37.1 |
| anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ / | Kontext |
| RRÅ, V.kh., 1, 41.2 |
| gandhapuṣpākṣatadhūpadīpair naivedyato 'rcayet // | Kontext |
| RRÅ, V.kh., 1, 42.2 |
| tilājyaiḥ pāyasaiḥ puṣpairaṣṭādhikaśataiḥ pṛthak // | Kontext |
| RRÅ, V.kh., 1, 52.2 |
| jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam / | Kontext |
| RRÅ, V.kh., 10, 17.1 |
| śākakiṃśukakoraṇṭaśigrūṇāṃ puṣpamāharet / | Kontext |
| RRÅ, V.kh., 10, 22.0 |
| mañjiṣṭhā brahmapuṣpaṃ ca puṣpaṃ ca karavīrakam // | Kontext |
| RRÅ, V.kh., 10, 22.0 |
| mañjiṣṭhā brahmapuṣpaṃ ca puṣpaṃ ca karavīrakam // | Kontext |
| RRÅ, V.kh., 10, 23.1 |
| sarvāsāṃ vṛkṣajātīnāṃ raktapuṣpāṇi cāharet / | Kontext |
| RRÅ, V.kh., 10, 35.0 |
| yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ // | Kontext |
| RRÅ, V.kh., 10, 40.2 |
| puṣpāṇāṃ raktapītānām ekaikānāṃ dravaṃ haret // | Kontext |
| RRÅ, V.kh., 13, 32.3 |
| sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet // | Kontext |
| RRÅ, V.kh., 13, 37.4 |
| tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet // | Kontext |
| RRÅ, V.kh., 13, 52.2 |
| sattvaṃ kiṃśukapuṣpābhaṃ jāyate nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 13, 57.2 |
| puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam // | Kontext |
| RRÅ, V.kh., 13, 84.2 |
| trikṣāraṃ dhātakīpuṣpaṃ gugguluṃ ca samaṃ samam / | Kontext |
| RRÅ, V.kh., 14, 25.2 |
| siddhabījamidaṃ khyātaṃ dāḍimīpuṣpavad bhavet // | Kontext |
| RRÅ, V.kh., 14, 49.2 |
| brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ // | Kontext |
| RRÅ, V.kh., 15, 79.2 |
| dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā // | Kontext |
| RRÅ, V.kh., 18, 174.1 |
| rajanī tulyakaṃkuṣṭhaṃ brahmapuṣpadravairdinam / | Kontext |
| RRÅ, V.kh., 19, 94.2 |
| chittvātha kadalīpuṣpaṃ tanniryāsena pūrayet // | Kontext |
| RRÅ, V.kh., 19, 100.1 |
| campakaṃ ketakīmallījātīpuṣpāṇi tatpunaḥ / | Kontext |
| RRÅ, V.kh., 19, 101.1 |
| tataḥ puṣpāṇi saṃtyaktvā kastūrīṃ māṣamātrakām / | Kontext |
| RRÅ, V.kh., 19, 103.1 |
| veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam / | Kontext |
| RRÅ, V.kh., 19, 105.2 |
| anyāni ca sugandhīni puṣpāṇi tatra nikṣipet // | Kontext |
| RRÅ, V.kh., 19, 106.1 |
| dinaikaṃ mudritaṃ rakṣet puṣpaṃ niṣpīḍya saṃtyajet / | Kontext |
| RRÅ, V.kh., 19, 109.2 |
| puṣpāṇi bakulasyaiva ratnamālāṃ samaṃ samam // | Kontext |
| RRÅ, V.kh., 19, 111.2 |
| dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret // | Kontext |
| RRÅ, V.kh., 19, 117.1 |
| pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare / | Kontext |
| RRÅ, V.kh., 19, 119.1 |
| pālāśapuṣpapādāṃśaṃ samyakśubhraṃ ca taṇḍulam / | Kontext |
| RRÅ, V.kh., 19, 129.1 |
| jātīpuṣpapalaikaṃ tu niṣkaṃ cūrṇitaṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 19, 131.1 |
| dravanti tāni puṣpāṇi yuñjyādyogeṣu taddravam / | Kontext |
| RRÅ, V.kh., 19, 131.2 |
| anenaiva prakāreṇa puṣpāṇāṃ ca pṛthak pṛthak / | Kontext |
| RRÅ, V.kh., 2, 29.1 |
| gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam / | Kontext |
| RRÅ, V.kh., 2, 31.2 |
| peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām // | Kontext |
| RRÅ, V.kh., 2, 32.1 |
| puṣpāṇi caiva vākucyāḥ pañcāṅgaṃ nimbakasya ca / | Kontext |
| RRÅ, V.kh., 20, 71.1 |
| padminīpatrapuṣpābhā vijñeyā sthalapadminī / | Kontext |
| RRÅ, V.kh., 3, 27.1 |
| ciñcābījaṃ meṣaśṛṃgī strīpuṣpaṃ cāmlavetasam / | Kontext |
| RRÅ, V.kh., 3, 46.1 |
| gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā / | Kontext |
| RRÅ, V.kh., 3, 89.2 |
| agastipuṣpakumudayavaciñcāmlavetasaiḥ // | Kontext |
| RRÅ, V.kh., 4, 94.1 |
| pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi / | Kontext |
| RRÅ, V.kh., 5, 18.2 |
| rasaiḥ śirīṣapuṣpasya ārdrakasya rasaiḥ samaiḥ // | Kontext |
| RRÅ, V.kh., 6, 1.1 |
| nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam / | Kontext |
| RRÅ, V.kh., 6, 26.1 |
| śākakiṃśukakoraṇṭapuṣpāṇāṃ grāhayedrasam / | Kontext |
| RRÅ, V.kh., 6, 53.1 |
| ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham / | Kontext |
| RRÅ, V.kh., 6, 70.2 |
| nīlapuṣpā śvetapatrā picchilātirasā tu sā // | Kontext |
| RRÅ, V.kh., 6, 80.2 |
| munipuṣpaistryahaṃ bhāvyā atiraktā manaḥśilā // | Kontext |
| RRÅ, V.kh., 7, 33.1 |
| piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet / | Kontext |
| RRÅ, V.kh., 7, 34.2 |
| śilājatu sasindhūtthaṃ nārīpuṣpeṇa mardayet // | Kontext |
| RRÅ, V.kh., 7, 110.2 |
| śatavāraṃ prayatnena strīpuṣpeṇa tu saptadhā // | Kontext |
| RRÅ, V.kh., 8, 24.1 |
| śvetapālāśapuṣpāṇi chāyāśuṣkāṇi cūrṇayet / | Kontext |
| RRÅ, V.kh., 8, 26.1 |
| tatpuṣpaṃ haritālaṃ ca meṣīdugdhena peṣayet / | Kontext |
| RRÅ, V.kh., 8, 27.2 |
| takreṇa tāni puṣpāṇi bhāvayitvā trisaptadhā // | Kontext |
| RRS, 10, 23.2 |
| dhattūrapuṣpavac cordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat // | Kontext |
| RRS, 10, 23.2 |
| dhattūrapuṣpavac cordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat // | Kontext |
| RRS, 10, 75.2 |
| go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet // | Kontext |
| RRS, 2, 104.1 |
| svarṇagarbhagirerjāto japāpuṣpanibho guruḥ / | Kontext |
| RRS, 3, 17.2 |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // | Kontext |
| RRS, 3, 52.0 |
| kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam // | Kontext |
| RRS, 3, 54.1 |
| puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāmlam atīva netryam / | Kontext |
| RRS, 3, 72.2 |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // | Kontext |
| RRS, 3, 73.1 |
| śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ / | Kontext |
| RRS, 3, 162.1 |
| śirīṣapuṣpārdrarasai rājāvartaṃ viśodhayet // | Kontext |
| RRS, 4, 6.1 |
| māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / | Kontext |
| RRS, 4, 7.1 |
| grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / | Kontext |
| ŚdhSaṃh, 2, 12, 80.2 |
| nāsikādiṣu rakteṣu rasaṃ dāḍimapuṣpajam // | Kontext |