| ÅK, 2, 1, 212.2 |
| vahnau kṣiptaṃ bhavedyattalliṅgākāraṃ hyadhūmakam // | Kontext |
| BhPr, 2, 3, 133.1 |
| bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet / | Kontext |
| RArṇ, 1, 24.1 |
| madyamāṃsaratā nityaṃ bhagaliṅgeṣu ye ratāḥ / | Kontext |
| RArṇ, 1, 38.1 |
| kedārādīni liṅgāni pṛthivyāṃ yāni kāni ca / | Kontext |
| RArṇ, 1, 43.1 |
| svayaṃbhūliṅgasāhasraiḥ yatphalaṃ samyagarcanāt / | Kontext |
| RArṇ, 11, 4.1 |
| khallastu pīṭhikā devi rasendro liṅgamucyate / | Kontext |
| RArṇ, 11, 102.2 |
| rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ // | Kontext |
| RCint, 3, 43.2 |
| khalvastu piṇḍikā devi rasendro liṅgamucyate // | Kontext |
| RCint, 8, 215.1 |
| na ca liṅgasya śaithilyaṃ na keśā yānti pakvatām / | Kontext |
| RCūM, 10, 100.2 |
| vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam / | Kontext |
| RPSudh, 5, 109.1 |
| agnau yajjāyate kṣiptaṃ liṃgākāramadhūmakam / | Kontext |
| RPSudh, 6, 90.1 |
| nāgasatvaṃ liṃgadoṣaharaṃ śleṣmavikāranut / | Kontext |
| RPSudh, 7, 8.2 |
| snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham // | Kontext |
| RPSudh, 7, 17.2 |
| taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam // | Kontext |
| RPSudh, 7, 42.2 |
| nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi // | Kontext |
| RPSudh, 7, 43.2 |
| proktaṃ vai tadvārinīlaṃ bhiṣagbhiretairliṃgaiḥ saptabhiḥ kṣepaṇīyam // | Kontext |
| RPSudh, 7, 46.2 |
| ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu // | Kontext |
| RRÅ, V.kh., 1, 29.1 |
| amlena mardayedyāmaṃ tena liṅgaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 1, 30.1 |
| talliṅgaṃ pūjayettatra suśubhair upacārakaiḥ / | Kontext |
| RRÅ, V.kh., 1, 30.2 |
| liṅgakoṭisahasrasya yatphalaṃ samyagarcanāt // | Kontext |
| RRÅ, V.kh., 12, 32.2 |
| khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam // | Kontext |
| RRS, 11, 106.2 |
| liṅgāgre yoninikṣiptaṃ yāvad āyurvaśaṃkaram // | Kontext |
| RRS, 11, 107.2 |
| liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ // | Kontext |
| RRS, 11, 108.2 |
| kṛtvā svaliṅgalepaṃ yoniṃ vidrāvayet strīṇām // | Kontext |
| RRS, 2, 107.1 |
| vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam / | Kontext |
| ŚdhSaṃh, 2, 11, 97.2 |
| bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet // | Kontext |