| ÅK, 2, 1, 216.1 | 
	| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam / | Kontext | 
	| ÅK, 2, 1, 219.1 | 
	| yāsāṃ chede na raktaṃ prabhavati satataṃ raktabhūmau / | Kontext | 
	| BhPr, 1, 8, 8.1 | 
	| dāhe raktaṃ sitaṃ chede niṣeke kuṅkumaprabham / | Kontext | 
	| BhPr, 1, 8, 9.2 | 
	| dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghu sphuṭam // | Kontext | 
	| BhPr, 1, 8, 18.1 | 
	| snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam / | Kontext | 
	| BhPr, 1, 8, 19.2 | 
	| dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // | Kontext | 
	| BhPr, 2, 3, 1.1 | 
	| dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham / | Kontext | 
	| BhPr, 2, 3, 2.1 | 
	| tacchede kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / | Kontext | 
	| BhPr, 2, 3, 2.2 | 
	| dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet // | Kontext | 
	| BhPr, 2, 3, 43.1 | 
	| guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam / | Kontext | 
	| BhPr, 2, 3, 44.2 | 
	| dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // | Kontext | 
	| RArṇ, 12, 77.1 | 
	| pattre pāke kaṭe chede naiva tiṣṭhati kāñcane / | Kontext | 
	| RArṇ, 14, 126.2 | 
	| pattre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet // | Kontext | 
	| RArṇ, 16, 88.1 | 
	| vedhayet sarvalohāni chede dāhe na saṃśayaḥ / | Kontext | 
	| RArṇ, 17, 51.0 | 
	| pattre dāhe kaṣe chede hema taccākṣayaṃ bhavet // | Kontext | 
	| RArṇ, 17, 58.2 | 
	| śukatuṇḍakiṃśukābhaṃ chede raktaṃ mṛduṃ tathā // | Kontext | 
	| RArṇ, 7, 100.2 | 
	| dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham // | Kontext | 
	| RājNigh, 13, 17.1 | 
	| dāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru / | Kontext | 
	| RCūM, 10, 101.1 | 
	| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam / | Kontext | 
	| RCūM, 14, 10.1 | 
	| ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram / | Kontext | 
	| RCūM, 14, 30.1 | 
	| ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru / | Kontext | 
	| RCūM, 14, 145.1 | 
	| drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / | Kontext | 
	| RPSudh, 4, 95.1 | 
	| chede kṛṣṇaṃ guru snigdhaṃ drutadrāvam athojjvalam / | Kontext | 
	| RRÅ, V.kh., 16, 1.1 | 
	| yāsāṃ chedena raktaṃ pravahati satataṃ prāyaśo raktabhūmau / | Kontext | 
	| RRS, 2, 108.1 | 
	| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam / | Kontext | 
	| RRS, 5, 25.1 | 
	| ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu / | Kontext | 
	| RRS, 5, 170.1 | 
	| drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / | Kontext |