| BhPr, 2, 3, 155.2 |
| paṭṭāvṛteṣu caiteṣu sūtaṃ prakṣipya kāñjike // | Kontext |
| RArṇ, 10, 7.1 |
| yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ / | Kontext |
| RCint, 3, 86.2 |
| pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ // | Kontext |
| RCint, 3, 156.1 |
| daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā / | Kontext |
| RCint, 6, 57.2 |
| mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām // | Kontext |
| RCūM, 14, 4.1 |
| brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā / | Kontext |
| RCūM, 15, 25.1 |
| kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām / | Kontext |
| RKDh, 1, 1, 79.1 |
| saptāṅguloccāṃ mṛdvastralepāṅgulaghanāvṛtām / | Kontext |
| RKDh, 1, 1, 83.1 |
| rasagarbhāṃ gūḍhavaktrāṃ mṛdvastrāṃgulaghanāvṛtām / | Kontext |
| RMañj, 6, 109.2 |
| tūlikāmallikājātīpunnāgabakulāvṛtām // | Kontext |
| RPSudh, 7, 12.2 |
| doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca // | Kontext |
| RPSudh, 7, 47.1 |
| vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena / | Kontext |
| RRS, 5, 5.1 |
| brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā / | Kontext |
| RRS, 9, 33.1 |
| sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām / | Kontext |
| RSK, 1, 11.1 |
| tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam / | Kontext |
| ŚdhSaṃh, 2, 12, 261.1 |
| vimudrāṃ piṭharīmadhye dhārayetsaindhavāvṛte / | Kontext |