BhPr, 2, 3, 155.2 |
paṭṭāvṛteṣu caiteṣu sūtaṃ prakṣipya kāñjike // | Kontext |
RArṇ, 10, 7.1 |
yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ / | Kontext |
RCint, 3, 86.2 |
pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ // | Kontext |
RCint, 3, 156.1 |
daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā / | Kontext |
RCint, 6, 57.2 |
mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām // | Kontext |
RCūM, 14, 4.1 |
brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā / | Kontext |
RCūM, 15, 25.1 |
kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām / | Kontext |
RKDh, 1, 1, 79.1 |
saptāṅguloccāṃ mṛdvastralepāṅgulaghanāvṛtām / | Kontext |
RKDh, 1, 1, 83.1 |
rasagarbhāṃ gūḍhavaktrāṃ mṛdvastrāṃgulaghanāvṛtām / | Kontext |
RMañj, 6, 109.2 |
tūlikāmallikājātīpunnāgabakulāvṛtām // | Kontext |
RPSudh, 7, 12.2 |
doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca // | Kontext |
RPSudh, 7, 47.1 |
vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena / | Kontext |
RRS, 5, 5.1 |
brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā / | Kontext |
RRS, 9, 33.1 |
sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām / | Kontext |
RSK, 1, 11.1 |
tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam / | Kontext |
ŚdhSaṃh, 2, 12, 261.1 |
vimudrāṃ piṭharīmadhye dhārayetsaindhavāvṛte / | Kontext |