| ÅK, 2, 1, 217.2 | 
	| vasanti te śilādhātau jarāmṛtyujigīṣayā // | Kontext | 
	| RArṇ, 12, 193.3 | 
	| ahorātroṣito bhūtvā baliṃ tatra nivedayet // | Kontext | 
	| RArṇ, 12, 263.1 | 
	| śarvarīm uṣitastatra dhanavāṃśca dine dine / | Kontext | 
	| RArṇ, 15, 8.1 | 
	| māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ / | Kontext | 
	| RArṇ, 7, 117.2 | 
	| piṣṭairmāhiṣatakre tu saptarātroṣitaistataḥ / | Kontext | 
	| RCint, 3, 58.1 | 
	| satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam / | Kontext | 
	| RCint, 3, 156.2 | 
	| racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati // | Kontext | 
	| RCūM, 10, 102.2 | 
	| vasanti te śilādhātau jarāmṛtyujigīṣayā // | Kontext | 
	| RCūM, 14, 218.1 | 
	| dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet / | Kontext | 
	| RCūM, 14, 227.1 | 
	| ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param / | Kontext | 
	| RRS, 2, 109.2 | 
	| vasanti te śilādhātau jarāmṛtyujigīṣayā // | Kontext | 
	| RRS, 5, 235.2 | 
	| ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param // | Kontext |