| RArṇ, 4, 4.2 |
| pratimānāni ca tulāchedanāni kaṣopalam // | Kontext |
| RājNigh, 13, 12.2 |
| snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam // | Kontext |
| RājNigh, 13, 154.2 |
| nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi // | Kontext |
| RCint, 2, 13.1 |
| kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / | Kontext |
| RCūM, 10, 105.1 |
| bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet / | Kontext |
| RKDh, 1, 1, 5.1 |
| pratimānāni ca tulā chedanī nikaṣopalam / | Kontext |
| RPSudh, 10, 3.2 |
| khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham // | Kontext |
| RRĂ…, V.kh., 2, 19.2 |
| mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet // | Kontext |
| RRS, 11, 12.1 |
| taiś caturbhir droṇasya śabdāḥ paryāyāḥ palānāṃ śatakaṃ tulā / | Kontext |
| RRS, 11, 12.2 |
| catvāriṃśatpalaśatatulā bhāraḥ prakīrtitaḥ // | Kontext |
| RRS, 2, 114.1 |
| bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet / | Kontext |