| RAdhy, 1, 441.2 |
| khalve saṃpeṣayet tāvad yāvad ekātmatāṃ bhajet // | Kontext |
| RArṇ, 17, 110.0 |
| sahasradhā visphuṭitaṃ dalaṃ bhajati mārdavam // | Kontext |
| RCint, 4, 38.2 |
| dravati punaḥ saṃsthānaṃ bhajate gaganaṃ na kāle'pi // | Kontext |
| RCint, 7, 81.2 |
| lauhapattryā bahirlepo bhaktāṅgārarasena ca // | Kontext |
| RCint, 8, 36.2 |
| kīrtyā diśo dhavalaya sphuradindukāntyā vaidyeśvareti virudaṃ bhaja vaidyarāja // | Kontext |
| RCint, 8, 257.2 |
| saṃyojya madhunāloḍya vimardyedaṃ bhajetsadā // | Kontext |
| RCūM, 10, 105.1 |
| bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet / | Kontext |
| RCūM, 11, 22.1 |
| ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / | Kontext |
| RCūM, 11, 28.2 |
| bhajedrātrau tathā vahniṃ samutthāya tataḥ prage // | Kontext |
| RCūM, 11, 75.2 |
| bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā // | Kontext |
| RCūM, 13, 49.1 |
| guñjāmitaṃ bhajedenaṃ ramyaṃ vajrarasāyanam / | Kontext |
| RCūM, 14, 65.1 |
| ativāntau bhajedbhṛṣṭamikṣukhaṇḍaṃ tu śītalam / | Kontext |
| RCūM, 16, 35.1 |
| yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram / | Kontext |
| RCūM, 16, 45.2 |
| taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam // | Kontext |
| RHT, 2, 16.1 |
| mardanamūrchanapātaiḥ kadarthito bhajati mandavīryatvāt / | Kontext |
| RHT, 3, 28.2 |
| yāvadviśati na yonau tāvadbandhaṃ kuto bhajate // | Kontext |
| RHT, 7, 1.1 |
| grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt / | Kontext |
| RMañj, 2, 60.2 |
| rūpayauvanasampannāṃ sānukūlāṃ priyāṃ bhajet // | Kontext |
| RMañj, 6, 194.2 |
| dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā // | Kontext |
| RPSudh, 5, 7.1 |
| vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet / | Kontext |
| RPSudh, 6, 60.2 |
| yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ // | Kontext |
| RRS, 11, 134.1 |
| drākṣādāḍimakharjūrakadalīnāṃ phalaṃ bhajet / | Kontext |
| RRS, 2, 114.1 |
| bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet / | Kontext |
| RRS, 3, 34.2 |
| ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / | Kontext |
| RRS, 3, 40.1 |
| bhajedrātrau tathā vahniṃ samutthāya tathā prage / | Kontext |
| RRS, 3, 123.1 |
| bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā / | Kontext |