| BhPr, 1, 8, 70.1 | 
	| kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ / | Kontext | 
	| BhPr, 1, 8, 73.2 | 
	| pittalasya guṇā jñeyāḥ svayonisadṛśā janaiḥ // | Kontext | 
	| BhPr, 1, 8, 142.2 | 
	| nihanti śvitravīsarpān yonisaṅkocakāriṇī // | Kontext | 
	| BhPr, 1, 8, 184.3 | 
	| veṇurete samākhyātāstajjñairmauktikayonayaḥ / | Kontext | 
	| KaiNigh, 2, 129.1 | 
	| uṣakṣāro mūtrayonikeśānilabalāpahaḥ / | Kontext | 
	| RArṇ, 11, 201.1 | 
	| nānāvarṇaṃ tathā svacchaṃ drutaṃ yonau jalūkavat / | Kontext | 
	| RCint, 3, 140.2 | 
	| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Kontext | 
	| RCint, 3, 171.1 | 
	| dvāveva rajatayonitāmrayonitvenopacaryete / | Kontext | 
	| RCint, 3, 171.1 | 
	| dvāveva rajatayonitāmrayonitvenopacaryete / | Kontext | 
	| RCūM, 10, 105.2 | 
	| pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext | 
	| RCūM, 10, 128.2 | 
	| yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi / | Kontext | 
	| RHT, 3, 28.2 | 
	| yāvadviśati na yonau tāvadbandhaṃ kuto bhajate // | Kontext | 
	| RHT, 8, 5.2 | 
	| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Kontext | 
	| RPSudh, 5, 133.1 | 
	| yonirogāṃśca nārīṇāṃ jvarāṃśca viṣamānapi / | Kontext | 
	| RRĂ…, V.kh., 1, 46.1 | 
	| aśvatthapattrasadṛśayonideśena śobhitā / | Kontext | 
	| RRS, 11, 104.1 | 
	| niśāyāḥ kāñjikaṃ yūṣaṃ dattvā yonau praveśayet / | Kontext | 
	| RRS, 11, 106.2 | 
	| liṅgāgre yoninikṣiptaṃ yāvad āyurvaśaṃkaram // | Kontext | 
	| RRS, 11, 108.2 | 
	| kṛtvā svaliṅgalepaṃ yoniṃ vidrāvayet strīṇām // | Kontext | 
	| RRS, 2, 114.2 | 
	| pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext | 
	| RRS, 2, 163.1 | 
	| yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi / | Kontext |