| RCint, 8, 21.1 | 
	|   tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca / | Kontext | 
	| RCūM, 10, 107.2 | 
	|   liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ // | Kontext | 
	| RCūM, 16, 24.1 | 
	|   vastre caturguṇe kṣiptvā gāḍhaniṣpīḍanādrasaḥ / | Kontext | 
	| RMañj, 5, 23.2 | 
	|   dīpanaṃ balakṛt snigdhaṃ gāḍhājīrṇavināśanam / | Kontext | 
	| RRS, 2, 116.2 | 
	|   kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ / | Kontext | 
	| RRS, 5, 111.1 | 
	|   kaṇḍayedgāḍhanirghātaiḥ sthūlayā lohapārayā / | Kontext | 
	| ŚdhSaṃh, 2, 11, 78.1 | 
	|   ebhirvimiśritāḥ sarve dhātavo gāḍhavahninā / | Kontext |