| ÅK, 1, 26, 40.2 | 
	| tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ // | Kontext | 
	| ÅK, 1, 26, 107.1 | 
	| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Kontext | 
	| ÅK, 2, 1, 353.2 | 
	| sikatā pravāhajanitā siktā pānīyacūrṇakā sūkṣmā // | Kontext | 
	| BhPr, 1, 8, 101.2 | 
	| kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ // | Kontext | 
	| BhPr, 1, 8, 149.1 | 
	| vālukā sikatā proktā śarkarā retajāpi ca / | Kontext | 
	| BhPr, 2, 3, 134.1 | 
	| no preview | Kontext | 
	| KaiNigh, 2, 149.1 | 
	| nānādhātumayī kārā vālukā sikatā matā / | Kontext | 
	| MPālNigh, 4, 65.1 | 
	| paṅkaḥ kardamako jñeyo vālukā sikatā tathā / | Kontext | 
	| RArṇ, 15, 178.2 | 
	| tāpyena lohakiṭṭena sikatāmṛnmayena ca // | Kontext | 
	| RArṇ, 15, 204.0 | 
	| haṇḍyāṃ tu sikatāṃ dattvā trirātramapi dhāmayet // | Kontext | 
	| RArṇ, 4, 28.1 | 
	| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Kontext | 
	| RājNigh, 13, 5.1 | 
	| sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā / | Kontext | 
	| RājNigh, 13, 135.1 | 
	| sikatā vālukā siktā śītalā sūkṣmaśarkarā / | Kontext | 
	| RCint, 2, 7.0 | 
	| no preview | Kontext | 
	| RCint, 2, 21.1 | 
	| sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe / | Kontext | 
	| RCint, 2, 25.1 | 
	| mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām / | Kontext | 
	| RCint, 3, 73.3 | 
	| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari kṣipet / | Kontext | 
	| RCint, 3, 176.1 | 
	| samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre / | Kontext | 
	| RCint, 8, 21.2 | 
	| pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ // | Kontext | 
	| RCint, 8, 29.1 | 
	| baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ / | Kontext | 
	| RCint, 8, 34.2 | 
	| bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre // | Kontext | 
	| RCint, 8, 150.2 | 
	| mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam // | Kontext | 
	| RCūM, 10, 108.2 | 
	| pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu // | Kontext | 
	| RCūM, 11, 13.1 | 
	| gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim / | Kontext | 
	| RCūM, 5, 40.2 | 
	| tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ // | Kontext | 
	| RKDh, 1, 1, 77.2 | 
	| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Kontext | 
	| RKDh, 1, 1, 82.2 | 
	| no preview | Kontext | 
	| RKDh, 1, 1, 115.1 | 
	| pītā vā tadguṇairyuktā sikatādivivarjitā / | Kontext | 
	| RKDh, 1, 1, 204.1 | 
	| cikkaṇā picchilā gurvī kṛṣṇā pītā vā tadguṇair yuktā sikatādivivarjitā / | Kontext | 
	| RMañj, 2, 25.2 | 
	| pūrayet sikatāpurair galaṃ matimān bhiṣak // | Kontext | 
	| RMañj, 6, 48.2 | 
	| aṅgulyardhapramāṇena pacettatsikatāhvaye // | Kontext | 
	| RMañj, 6, 186.2 | 
	| mukhaṃ saṃrudhya saṃśoṣya sthāpayetsikatāhvaye // | Kontext | 
	| RPSudh, 3, 29.2 | 
	| sikatayā paripūrya tadardhakaṃ tadanu tatra niveśaya poṭṭalīm // | Kontext | 
	| RRÅ, R.kh., 4, 39.3 | 
	| apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā // | Kontext | 
	| RRS, 2, 117.1 | 
	| pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu / | Kontext | 
	| RRS, 3, 25.2 | 
	| gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti // | Kontext | 
	| RRS, 9, 31.1 | 
	| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Kontext |