| ÅK, 1, 25, 27.1 |
| kṣipennirvāhaṇaṃ dravye nirvāhye samabhāgikam / | Context |
| ÅK, 1, 25, 52.1 |
| drutadravyasya nikṣepo drave tat ḍhālanaṃ matam / | Context |
| ÅK, 1, 25, 71.1 |
| dravyayormelanaṃ dhmānād dvaṃdvānaṃ parikīrtitam / | Context |
| ÅK, 1, 25, 74.2 |
| drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ // | Context |
| ÅK, 1, 25, 77.1 |
| uktadravye taddravatāḍanametaddhi so'bhiṣekastu / | Context |
| ÅK, 1, 25, 79.2 |
| drāvyadravyanibhā jvālā dṛśyate dhamane yadā // | Context |
| ÅK, 1, 25, 90.2 |
| iyanmānasya sūtasya bhojyadravyātmikā mitiḥ // | Context |
| ÅK, 1, 25, 105.2 |
| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu // | Context |
| ÅK, 1, 25, 108.2 |
| saṃdaṃśadhṛtasūtena drutadravyāhatiśca yaḥ // | Context |
| ÅK, 1, 25, 111.2 |
| piṇḍadravyasya sūtena kāluṣyādinivāraṇam // | Context |
| ÅK, 1, 26, 40.1 |
| kāntalohamayīṃ khārīṃ dadyāddravyasya copari / | Context |
| ÅK, 1, 26, 84.1 |
| dhūpayantramidaṃ proktaṃ jāraṇādravyaśodhane / | Context |
| ÅK, 1, 26, 87.2 |
| yuktadravyair vinikṣiptaḥ pūrvaṃ tatra puṭe rasaḥ // | Context |
| ÅK, 1, 26, 97.1 |
| pācyadravyamadhaḥ pātre dravadravyeṇa yojitam / | Context |
| ÅK, 1, 26, 97.1 |
| pācyadravyamadhaḥ pātre dravadravyeṇa yojitam / | Context |
| ÅK, 1, 26, 98.2 |
| tasmānnānyadviniryāti tattaddravyāśrito rasaḥ // | Context |
| ÅK, 1, 26, 100.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / | Context |
| ÅK, 1, 26, 137.1 |
| tadghaṭaṃ pūrayet tailapātyaṃdravyair nirodhayet / | Context |
| ÅK, 1, 26, 142.1 |
| tasminkṣipettailapātyadravyaṃ bījādikaṃ priye / | Context |
| ÅK, 1, 26, 174.1 |
| nirvaktrā golakākārā puṭanadravyagarbhiṇī / | Context |
| ÅK, 1, 26, 174.2 |
| golamūṣeti sā proktā gatvaradravyarodhinī // | Context |
| ÅK, 1, 26, 182.1 |
| dravyanirvahaṇe sā ca vārtikaistu praśasyate / | Context |
| ÅK, 1, 26, 198.2 |
| tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ // | Context |
| ÅK, 1, 26, 207.1 |
| śikhitrādhamanadravyam ūrdhvadvāreṇa nikṣipet / | Context |
| ÅK, 1, 26, 218.1 |
| tiryakpradhamanā yā sā mṛdudravyaviśodhanī / | Context |
| ÅK, 1, 26, 218.2 |
| rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam // | Context |
| ÅK, 1, 26, 227.1 |
| vinyasetkumudīṃ tatra puṭanadravyapūritām / | Context |
| ÅK, 1, 26, 236.2 |
| yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane // | Context |
| ÅK, 1, 26, 237.1 |
| anuktapuṭamāne tu sādhyadravyabalābalāt / | Context |
| ÅK, 2, 1, 147.2 |
| tattadrogaharadravyakvāthaiḥ piṣṭvā puṭe pacet // | Context |
| ÅK, 2, 1, 308.2 |
| rasendrajāraṇe proktā biḍadravyeṣu śasyate // | Context |
| BhPr, 1, 8, 59.1 |
| dravyāntarasya saṃsargātsantyanye'pi guṇā yataḥ / | Context |
| BhPr, 1, 8, 196.2 |
| sa śṛṅgika iti prokto dravyatattvaviśāradaiḥ // | Context |
| BhPr, 2, 3, 26.1 |
| puṭanadravyasaṃyuktāṃ koṣṭhikāṃ mudritāṃ mukhe / | Context |
| BhPr, 2, 3, 114.2 |
| dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ // | Context |
| BhPr, 2, 3, 154.2 |
| rasasya ṣoḍaśāṃśena dravyaṃ yuñjyāt pṛthak pṛthak // | Context |
| BhPr, 2, 3, 155.1 |
| dravyeṣvanuktamāneṣu mataṃ mānamitaṃ budhaḥ / | Context |
| RAdhy, 1, 4.2 |
| dravyavyayaṃ prakurvanto mudhā tāmyanti bāliśāḥ // | Context |
| RArṇ, 11, 9.2 |
| sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet // | Context |
| RArṇ, 11, 150.1 |
| carate jarate sūta āyurdravyapradāyakaḥ / | Context |
| RArṇ, 12, 76.1 |
| na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ / | Context |
| RArṇ, 12, 76.2 |
| kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati // | Context |
| RArṇ, 15, 8.2 |
| eṣa devi raso divyo dehadravyakaro bhavet // | Context |
| RArṇ, 4, 7.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / | Context |
| RArṇ, 4, 39.2 |
| dravyanirvāhaṇe sā ca vādikaiḥ supraśasyate // | Context |
| RArṇ, 4, 48.1 |
| tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ / | Context |
| RArṇ, 4, 62.1 |
| indhanāni ca sarvāṇi dravyāṇi ca viśeṣataḥ / | Context |
| RArṇ, 5, 21.1 |
| tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ / | Context |
| RArṇ, 6, 76.1 |
| dravyakārī tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet / | Context |
| RArṇ, 7, 152.2 |
| nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet // | Context |
| RājNigh, 13, 143.1 |
| dravyaṃ kiṃcana lakṣmībhogyaṃ vasuvastusampado vṛddhiḥ / | Context |
| RājNigh, 13, 178.2 |
| dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ // | Context |
| RCint, 3, 175.1 |
| viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi / | Context |
| RCint, 7, 116.3 |
| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Context |
| RCint, 8, 128.1 |
| dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti / | Context |
| RCint, 8, 159.2 |
| tāvanmānānusmṛteḥ syāttriphalādidravyaparimāṇam // | Context |
| RCūM, 10, 73.2 |
| viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet / | Context |
| RCūM, 10, 73.2 |
| viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet / | Context |
| RCūM, 11, 101.1 |
| rasendrajāraṇe proktā biḍadravyeṣu śasyate / | Context |
| RCūM, 14, 72.1 |
| balinā palamātreṇa taddravye rajasaṃmitaiḥ / | Context |
| RCūM, 14, 215.1 |
| kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam / | Context |
| RCūM, 16, 1.2 |
| sukarā sulabhadravyā kṛtapūrvā nigadyate // | Context |
| RCūM, 16, 43.3 |
| nirudhya jāraṇāṃ kuryāt dravyasya vārttikaḥ // | Context |
| RCūM, 3, 9.2 |
| sūkṣmachidrasahasrāḍhyā dravyacālanahetave // | Context |
| RCūM, 3, 17.1 |
| kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā / | Context |
| RCūM, 4, 3.1 |
| bhaiṣajyakrīṇitadravyabhāgaścaikādaśo hi yaḥ / | Context |
| RCūM, 4, 29.1 |
| kṣepyaṃ nirvāhaṇaṃ dravyaṃ nirvāhye samabhāgikam / | Context |
| RCūM, 4, 54.1 |
| drutadravyasya nikṣepo drave taḍḍhālanaṃ matam / | Context |
| RCūM, 4, 73.1 |
| dravyayormelanaṃ dhmānād dvaṃdvanaṃ parikīrtitam / | Context |
| RCūM, 4, 76.1 |
| drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ / | Context |
| RCūM, 4, 80.1 |
| drāvyadravyanibhā jvālā dṛśyate dhamane yadā / | Context |
| RCūM, 4, 91.1 |
| iyanmānasya sūtasya grāsadravyātmikā mitiḥ / | Context |
| RCūM, 4, 106.1 |
| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / | Context |
| RCūM, 4, 109.1 |
| saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā / | Context |
| RCūM, 4, 112.1 |
| viddhadravyasya sūtena kāluṣyādinivāraṇam / | Context |
| RCūM, 5, 28.2 |
| vibhāgena vipāke tu dravyeṇānyena yogataḥ // | Context |
| RCūM, 5, 85.2 |
| dhūpayantramiti proktaṃ jāraṇādravyavāhane // | Context |
| RCūM, 5, 88.2 |
| svedyadravyaṃ vinikṣipya pidhānyā prapidhāya ca // | Context |
| RCūM, 5, 91.1 |
| uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ / | Context |
| RCūM, 5, 123.1 |
| nirvaktragolakākārā puṭanadravyagarbhiṇī / | Context |
| RCūM, 5, 123.2 |
| golamūṣeti sā proktā satvaraṃ dravyarodhinī // | Context |
| RCūM, 5, 132.2 |
| śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // | Context |
| RCūM, 5, 143.2 |
| tiryakpradhamanākhyā ca mṛdudravyaviśodhinī // | Context |
| RCūM, 5, 144.1 |
| rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam / | Context |
| RCūM, 5, 151.2 |
| vinyaset kumudīṃ tatra puṭanadravyapūritām // | Context |
| RCūM, 5, 161.2 |
| yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // | Context |
| RCūM, 5, 162.1 |
| anuktapuṭamāne tu sādhyadravyabalābalāt / | Context |
| RCūM, 9, 27.1 |
| raktavargādivargaiśca dravyaṃ yajjāraṇātmakam / | Context |
| RHT, 16, 29.1 |
| tasmād dravyavidhāyī sūto bījena sārito laghunā / | Context |
| RHT, 16, 36.1 |
| vidhyed dviguṇaṃ dravyaṃ nāgaṃ dattvānuvāhayecchanakaiḥ / | Context |
| RHT, 17, 2.1 |
| annaṃ vā dravyaṃ vā yathānupānena dhātuṣu kramate / | Context |
| RHT, 18, 8.2 |
| vidhivadvedhyaṃ dravyaṃ rasarājakrāmaṇārthaṃ hi // | Context |
| RHT, 2, 11.2 |
| sutarāṃ bhavati rasendro dravye ca rasāyane yogyaḥ // | Context |
| RHT, 7, 7.1 |
| dravyāṇi saṃmiśrya nivṛtya bhūtale vyavasthitaṃ śastrakaṭorikāpuṭe / | Context |
| RKDh, 1, 1, 22.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / | Context |
| RKDh, 1, 1, 23.2 |
| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / | Context |
| RKDh, 1, 1, 25.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca / | Context |
| RKDh, 1, 1, 31.1 |
| daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭalīm / | Context |
| RKDh, 1, 1, 32.2 |
| dravyāṇāṃ śodhanādyarthaṃ viśeṣeṇa niyujyate // | Context |
| RKDh, 1, 1, 51.2 |
| yāvad ghaṭasthito dravyasāro yātīha bāṣpatām // | Context |
| RKDh, 1, 1, 64.2 |
| snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake / | Context |
| RKDh, 1, 1, 65.1 |
| atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam / | Context |
| RKDh, 1, 1, 66.1 |
| vastrāntaḥsthaṃ dravyacūrṇaṃ dravībhūya pated adhaḥ / | Context |
| RKDh, 1, 1, 67.5 |
| mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / | Context |
| RKDh, 1, 1, 128.2 |
| svedyadravyaṃ vinikṣipya pidhānaṃ prapidhāya ca / | Context |
| RKDh, 1, 1, 162.2 |
| pārśvayoḥ kaṇikāpetaṃ dravyakvāthaprapūritam // | Context |
| RKDh, 1, 1, 187.3 |
| dravyanirvāhaṇe sā ca vaidyake saṃpraśasyate // | Context |
| RKDh, 1, 1, 195.1 |
| nirvakrā golakākārā puṭanadravyagarbhiṇī / | Context |
| RKDh, 1, 1, 219.1 |
| tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayed budhaḥ / | Context |
| RKDh, 1, 2, 26.8 |
| rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam / | Context |
| RKDh, 1, 2, 29.2 |
| yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane // | Context |
| RKDh, 1, 2, 38.2 |
| kalaśīṃ tatra vibhajet puṭanadravyapūritām // | Context |
| RKDh, 1, 2, 42.2 |
| anuktapuṭamāne tu sādhyadravyabalābalam / | Context |
| RMañj, 3, 92.2 |
| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Context |
| RPSudh, 1, 134.2 |
| etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam // | Context |
| RPSudh, 10, 25.2 |
| pakvamūṣeti sā proktā satvaradravyaśodhinī // | Context |
| RPSudh, 10, 26.2 |
| mahāmūṣeti sā proktā satvaradravyaśodhinī // | Context |
| RPSudh, 10, 34.2 |
| kokilādhamanadravyamūrdhvadvāre vinikṣipet // | Context |
| RPSudh, 10, 49.1 |
| mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset / | Context |
| RPSudh, 10, 50.1 |
| garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset / | Context |
| RPSudh, 10, 52.2 |
| yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane // | Context |
| RPSudh, 7, 21.1 |
| pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt / | Context |
| RRÅ, V.kh., 19, 17.1 |
| proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak / | Context |
| RRÅ, V.kh., 19, 135.2 |
| yasminkasminbhave dravye dhānye vā vṛddhikārakam // | Context |
| RRÅ, V.kh., 19, 137.2 |
| yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam // | Context |
| RRS, 10, 28.1 |
| nirvaktragolakākārā puṭanadravyagarbhiṇī / | Context |
| RRS, 10, 37.2 |
| śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // | Context |
| RRS, 10, 46.3 |
| tiryakpradhamanāsyā ca mṛdudravyaviśodhinī // | Context |
| RRS, 10, 47.1 |
| rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam / | Context |
| RRS, 10, 54.1 |
| vinyasetkumudīṃ tatra puṭanadravyapūritām / | Context |
| RRS, 10, 63.2 |
| yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // | Context |
| RRS, 10, 64.1 |
| anuktapuṭamāne tu sādhyadravyabalābalāt / | Context |
| RRS, 10, 92.1 |
| raktavargādivargaiśca dravyaṃ yajjāraṇātmakam / | Context |
| RRS, 11, 31.1 |
| ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet / | Context |
| RRS, 11, 35.1 |
| miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet / | Context |
| RRS, 11, 42.2 |
| tadā rasāyane yogyo bhaved dravyaviśeṣataḥ // | Context |
| RRS, 11, 59.2 |
| ityaṣṭau sūtasaṃskārāḥ samā dravye rasāyane / | Context |
| RRS, 11, 59.3 |
| kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ // | Context |
| RRS, 11, 112.1 |
| agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ / | Context |
| RRS, 2, 121.1 |
| dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet / | Context |
| RRS, 2, 121.1 |
| dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet / | Context |
| RRS, 3, 139.3 |
| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Context |
| RRS, 7, 7.2 |
| karaṇāni vicitrāṇi dravyāṇyapi samāharet // | Context |
| RRS, 7, 9.1 |
| sūkṣmacchidrasahasrāḍhyā dravyagālanahetave / | Context |
| RRS, 7, 10.3 |
| kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā // | Context |
| RRS, 8, 3.1 |
| bhaiṣajyakrīṇitadravyabhāgo 'py ekādaśo hi yaḥ / | Context |
| RRS, 8, 26.1 |
| kṣipennirvāpaṇaṃ dravyaṃ nirvāhye samabhāgikam / | Context |
| RRS, 8, 30.1 |
| tasyopari guru dravyaṃ dhānyaṃ copanayeddhruvam / | Context |
| RRS, 8, 43.0 |
| drutadravyasya nikṣepo drave taḍḍhālanaṃ matam // | Context |
| RRS, 8, 50.0 |
| dravyayor mardanādhmānād dvaṃdvānaṃ parikīrtitam // | Context |
| RRS, 8, 51.1 |
| bhāgād dravyādhikakṣepam anu varṇasuvarṇake / | Context |
| RRS, 8, 54.1 |
| drute dravyāntarakṣepo lohādye kriyate hi yaḥ / | Context |
| RRS, 8, 59.1 |
| drāvyadravyanibhā jvālā dṛśyate dhamane yadā / | Context |
| RRS, 8, 71.1 |
| iyanmānasya sūtasya bhojyadravyātmikā mitiḥ / | Context |
| RRS, 8, 89.1 |
| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / | Context |
| RRS, 8, 93.1 |
| saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā / | Context |
| RRS, 8, 96.1 |
| siddhadravyasya sūtena kāluṣyādinivāraṇam / | Context |
| RRS, 9, 3.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca / | Context |
| RRS, 9, 15.2 |
| yuktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ // | Context |
| RRS, 9, 73.2 |
| dhūpayantramidaṃ proktaṃ jāraṇādravyasādhane // | Context |
| RRS, 9, 76.2 |
| svedyadravyaṃ parikṣipya pidhānaṃ pravidhāya ca / | Context |