Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
kathyate somadevena mugdhavaidyaprabuddhaye / (1.1)
paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā // (1.2)
ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / (2.1)
yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ // (2.2)
bhaiṣajyakrīṇitadravyabhāgo 'py ekādaśo hi yaḥ / (3.1)
vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate // (3.2)
pragṛhyādhikarudrāṃśaṃ yo 'samīcīnam auṣadham / (4.1)
dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ // (4.2)
dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ / (5.1)
suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate // (5.2)
sadravā marditā saiva rasapaṅka iti smṛtā // (6.0)
arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle / (7.1)
arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā // (7.2)
khalle vimardya gandhena dugdhena saha pāradam / (8.1)
peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ // (8.2)
caturthāṃśasuvarṇena rasena ghṛṣṭiṣaṣṭikā / (9.1)
bhavet pātanapiṣṭī sā rasasyottamasiddhidā // (9.2)
rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam / (10.1)
samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ // (10.2)
piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā // (11.0)
svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam // (12.0)
tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ / (13.1)
sagandhalakucadrāve nirgataṃ varalohakam // (13.2)
tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtam // (14.0)
nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / (15.1)
tārasya rañjanī cāpi bījarāgavidhāyinī // (15.2)
evameva prakartavyā tāraraktī manoharā / (16.1)
rañjanī khalu rūpyasya bījānāmapi rañjanī // (16.2)
mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / (17.1)
sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // (17.2)
māsakṛtabaddhena rasena saha yojitam / (18.1)
sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam // (18.2)
mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / (19.1)
tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // (19.2)
nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / (20.1)
iti saṃsiddhametaddhi śulvanāgaṃ prakīrtyate // (20.2)
sādhitastena sūtendro vadane vidhṛto nṛṇām / (21.1)
nihanti māsamātreṇa mehavyūhaṃ viśeṣataḥ // (21.2)
pathyāśanasya varṣeṇa palitavalibhiḥ saha / (22.1)
gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ // (22.2)
lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / (23.1)
pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // (23.2)
bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ / (24.1)
ekatrāvartitāstena candrārkamiti kathyate // (24.2)
sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ / (25.1)
nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu // (25.2)
kṣipennirvāpaṇaṃ dravyaṃ nirvāhye samabhāgikam / (26.1)
āvāhyaṃ vāpanīye ca bhāge dṛṣṭe ca dṛṣṭavat // (26.2)
mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat // (27.0)
aṅguṣṭhatarjanīghṛṣṭaṃ yat tad rekhāntare viśet / (28.1)
mṛtalohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ // (28.2)
guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam / (29.1)
nāyāti prakṛtiṃ dhmānād apunarbhavam ucyate // (29.2)
tasyopari guru dravyaṃ dhānyaṃ copanayeddhruvam / (30.1)
haṃsavat tīryate vāriṇyuttamaṃ parikīrtitam // (30.2)
raupyeṇa saha saṃyuktaṃ dhmātaṃ raupyeṇa cel laget / (31.1)
tadā nirutthamityuktaṃ lohaṃ tad apunarbhavam // (31.2)
nirvāpaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā / (32.1)
mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // (32.2)
idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu / (33.1)
saṃspṛṣṭalohayorekalohasya parināśanam // (33.2)
pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam // (34.0)
cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / (35.1)PROC
niryātaṃ mardanādvastrāddhānyābhramiti kathyate // (35.2)
kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / (36.1)
yastato nirgataḥ sāraḥ sattvamityabhidhīyate // (36.2)
koṣṭhikāśikharāpūrṇaiḥ kokilair dhmānayogataḥ / (37.1)
ākaṇṭhamanuprāptair ekakolīsako mataḥ // (37.2)
drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ / (38.1)
durdrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ // (38.2)
vidyādharākhyayantrasthād ārdrakadrāvamarditāt / (39.1)
samākṛṣṭo raso yo 'sau hiṅgulākṛṣṭa ucyate // (39.2)
svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / (40.1)
muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam // (40.2)
tīkṣṇanīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham / (41.1)PROC
kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate // (41.2)
mṛtasya punarudbhūtiḥ samproktotthāpanākhyayā // (42.0)
drutadravyasya nikṣepo drave taḍḍhālanaṃ matam // (43.0)
triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam / (44.1)
vimardya puṭayettāvadyāvatkarṣāvaśeṣitam // (44.2)
na tatpuṭasahasreṇa kṣayamāyāti sarvathā / (45.1)
capalo'yaṃ samādiṣṭo vārttikair nāgasambhavaḥ // (45.2)
itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // (46.0)
tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ // (47.0)
sa raso dhātuvādeṣu śasyate na rasāyane / (48.1)
ayaṃ hi kharvaṇākhyena lokanāthena kīrtitaḥ // (48.2)
bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / (49.1)
kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // (49.2)
dravyayor mardanādhmānād dvaṃdvānaṃ parikīrtitam // (50.0)
bhāgād dravyādhikakṣepam anu varṇasuvarṇake / (51.1)
dravairvā vahnikāgrāso bhañjanī vādibhir matā // (51.2)
pataṅgīkalkato jātā lohe tāre ca hematā / (52.1)
dināni katicitsthitvā yātyasau cullakā matā // (52.2)
rañjitāddhi cirāllohāddhmānādvā cirakālataḥ / (53.1)
viniryāsaḥ sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ // (53.2)
drute dravyāntarakṣepo lohādye kriyate hi yaḥ / (54.1)
sa āvāpaḥ pratīvāpas tadevācchādanaṃ matam // (54.2)
drute vahnisthite lohe viramyāṣṭanimeṣakam / (55.1)
salilasya parikṣepaḥ so 'bhiṣeka iti smṛtaḥ // (55.2)
taptasyāpsu vinikṣepo nirvāpaḥ snapanaṃ ca tat // (56.0)
pratīvāpādikaṃ kāryaṃ drute lohe sunirmale // (57.0)
yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ / (58.1)
śuddhāvartas tadā jñeyaḥ sa kālaḥ sattvanirgame // (58.2)
drāvyadravyanibhā jvālā dṛśyate dhamane yadā / (59.1)
drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // (59.2)
vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam // (60.0)
agnerākṛṣya śītaṃ yattad bahiḥśītamucyate // (61.0)
kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi / (62.1)
pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam // (62.2)
uditairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi / (63.1)
peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // (63.2)
mardanādiṣṭabhaiṣajyair naṣṭapiṣṭatvakārakam / (64.1)
tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam // (64.2)
svedātapādiyogena svarūpāpādanaṃ hi yat / (65.1)
tadutthāpanam ityuktaṃ mūrchāvyāpattināśanam // (65.2)
svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat / (66.1)
vidvadbhirnirjitaḥ sūto naṣṭapiṣṭiḥ sa ucyate // (66.2)
uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak / (67.1)
niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam // (67.2)
jalasaindhavayuktasya rasasya divasatrayam / (68.1)
sthitir āsthāpanī kumbhe yāsau rodhanamucyate // (68.2)
rodhanāllabdhavīryasya capalatvanivṛttaye / (69.1)
kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat // (69.2)
dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / (70.1)PROC
grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // (70.2)
iyanmānasya sūtasya bhojyadravyātmikā mitiḥ / (71.1)
iyatītyucyate yāsau grāsamānaṃ samīritam // (71.2)
grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā / (72.1)
iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ // (72.2)
grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ // (73.0)
samukhā nirmukhā ceti jāraṇā dvividhā punaḥ // (74.0)
nirmukhā jāraṇā proktā bījādānena bhāgataḥ // (75.0)
śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate // (76.0)
catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // (77.0)
evaṃ kṛte raso grāsalolupo mukhavān bhavet / (78.1)
kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum / (78.2)
iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā // (78.3)
divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu / (79.1)
bhuñjītākhilalohādyaṃ yo 'sau rākṣasavaktravān // (79.2)
rasasya jaṭhare grāsakṣapaṇaṃ cāraṇā matā // (80.0)
grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā // (81.0)
bahireva drutiṃ kṛtvā ghanasattvādikaṃ khalu / (82.1)
jāraṇāya rasendrasya sā bāhyadrutir ucyate // (82.2)
nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā / (83.1)
asaṃyogaśca sūtena pañcadhā drutilakṣaṇam // (83.2)
auṣadhādhmānayogena lohadhātvādikaṃ tathā / (84.1)
saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā // (84.2)
drutagrāsaparīṇāmo viḍayantrādiyogataḥ / (85.1)
jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ // (85.2)
kṣārairamlaiśca gandhādyair mūtraiśca paṭubhis tathā / (86.1)
rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // (86.2)
susiddhabījadhātvādijāraṇena rasasya hi / (87.1)
pītādirāgajananaṃ rañjanaṃ parikīrtitam // (87.2)
sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat / (88.1)
vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā // (88.2)
vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / (89.1)
vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // (89.2)
lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ // (90.0)
lepanaṃ kurute lohaṃ svarṇaṃ vā rajataṃ tathā / (91.1)
lepavedhaḥ sa vijñeyaḥ puṭamatra ca saurakam // (91.2)
prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñitaḥ // (92.0)
saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā / (93.1)
suvarṇatvādikaraṇaṃ kuntavedhaḥ sa ucyate // (93.2)
vahnau dhūmāyamāne 'ntaḥ prakṣiptarasadhūmataḥ / (94.1)
svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate // (94.2)
mukhasthitarasenālpalohasya dhamanāt khalu / (95.1)
svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ // (95.2)
siddhadravyasya sūtena kāluṣyādinivāraṇam / (96.1)
prakāśanaṃ ca varṇasya tadudghāṭanam īritam // (96.2)
kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ / (97.1)
bhūmau nikhanyate yatnātsvedanaṃ saṃprakīrtitam // (97.2)
rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ / (98.1)
mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // (98.2)
dvāvetau svedasaṃnyāsau rasarājasya niścitam / (99.1)
guṇaprabhāvajanakau śīghravyāptikarau tathā // (99.2)
rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā / (100.1)
vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām // (100.2)
bhavetpaṭhitavāro'yamadhyāyo rasavādinām / (101.1)
rasakarmāṇi kurvāṇo na sa muhyati kutracit // (101.2)

0 secs.