| ÅK, 2, 1, 252.2 |
| tutthaṃ kaṭukaṣāyoṣṇaṃ śvitranetrāmayāpaham // | Kontext |
| BhPr, 1, 8, 142.2 |
| nihanti śvitravīsarpān yonisaṅkocakāriṇī // | Kontext |
| BhPr, 1, 8, 152.3 |
| mūtrakṛcchrāśmarīśvitranāśanaṃ parikīrtitam // | Kontext |
| KaiNigh, 2, 59.2 |
| tiktaṃ keśyaṃ viṣaśvitrasakṛcchrāśmakaphāpaham // | Kontext |
| KaiNigh, 2, 80.1 |
| kaphapittaviṣaśvitrakaṇḍūvraṇavisarpakān / | Kontext |
| KaiNigh, 2, 82.1 |
| keśyo hastimadaḥ śvitrarañjano viṣanāśanaḥ / | Kontext |
| MPālNigh, 4, 33.2 |
| hanti kaṇḍūtiviṣaśvitramūtrakṛcchrakaphānilān // | Kontext |
| MPālNigh, 4, 47.2 |
| nihanti śvitravīsarpāṃstuvarī tadguṇā matā // | Kontext |
| RājNigh, 13, 102.1 |
| tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham / | Kontext |
| RCint, 7, 111.1 |
| kāsīsaṃ śītalaṃ snigdhaṃ śvitranetrarujāpaham / | Kontext |
| RCūM, 10, 74.2 |
| rāsāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham // | Kontext |
| RCūM, 11, 52.2 |
| śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca // | Kontext |
| RCūM, 11, 78.3 |
| vālukāpūrvakāsīsaṃ śvitraghnaṃ keśarañjanam // | Kontext |
| RCūM, 11, 79.2 |
| viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Kontext |
| RCūM, 11, 82.2 |
| sevitaṃ hanti vegena śvitrapāṇḍukṣayāmayān // | Kontext |
| RCūM, 14, 215.2 |
| śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām // | Kontext |
| RCūM, 14, 226.1 |
| tatra nipatitaṃ tailamādeyaṃ śvitranāśanam / | Kontext |
| RCūM, 15, 66.1 |
| sarvairyuktā vividhavidhibhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī / | Kontext |
| RPSudh, 5, 76.1 |
| vāntiṃ karoti rekaṃ ca śvitrakuṣṭhāpahaṃ tathā / | Kontext |
| RPSudh, 6, 64.1 |
| śvitraghnaṃ mukhakeśaraṃjanakaraṃ tatsaikataṃ pūrvakaṃ / | Kontext |
| RRS, 2, 122.2 |
| rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham // | Kontext |
| RRS, 3, 53.2 |
| vālukāpuṣpakāsīsaṃ śvitraghnaṃ keśarañjanam // | Kontext |
| RRS, 3, 54.2 |
| viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Kontext |
| RRS, 3, 59.2 |
| sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam // | Kontext |
| RRS, 3, 66.2 |
| śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca // | Kontext |
| RRS, 5, 234.3 |
| tasminnipatitaṃ tailamādeyaṃ śvitranāśanam // | Kontext |
| ŚdhSaṃh, 2, 12, 193.1 |
| aparaḥ śvitralepo'pi kathyate'tra bhiṣagvaraiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 194.1 |
| śilāpāmārgabhasmāpi liptaṃ śvitraṃ vināśayet / | Kontext |